समाचारं

७ अप्रत्याशित अल्पभोजनाभ्यासाः भवन्तं रक्तशर्करायाः नियन्त्रणे शान्ततया साहाय्यं कुर्वन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वस्थः भवितुं सुलभं कार्यं न भवति।


तथापि जीवने केचन अनभिप्रेताः व्यवहाराः शरीरस्य एकप्रकारस्य रक्षणं भवन्ति तत् कथं वक्तव्यम्...तस्य कृते कोऽपि प्रयासः न आवश्यकः~


यथा, ये जनाः रक्तशर्करां नियन्त्रयन्ति, एतत् वा तत् वा खादितुम् साहसं न कुर्वन्ति, तेषां कृते वस्तुतः केचन आकस्मिकभोजनाभ्यासाः भवतः रक्तशर्करां शान्ततया स्थिरीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति!


快来看看,你平时有做到几个吧~🤫


लघु-अभ्यासाः महत् परिवर्तनं आनयन्ति यदि भवन्तः रक्तशर्करायाः नियन्त्रणे अपि कष्टं प्राप्नुवन्ति तर्हि एताः लघु-अभ्यासाः किमर्थं न प्रयतन्ते ये कर्तुं कठिनाः न सन्ति।


भवतः जीवने शर्करायाः नियन्त्रणार्थं अन्ये काः अल्पाः आदतयः सन्ति, तानि अस्माभिः सह टिप्पणीक्षेत्रे साझां कर्तुं भवतः स्वागतम्~




लेख समीक्षा विशेषज्ञ



सन्दर्भाः


[1] फ्लड-ओब्बगी जे ई, रोल्स बी जे. भोजने ऊर्जायाः सेवनस्य, तृप्तेः च उपरि भिन्नरूपेण फलानां प्रभावः । बुभुक्षा। 2009;52 (2): 416-422.

[2] झाओ डब्ल्यू, लियू जेड, फैन जेड, एट अल। एप्पल् प्रीलोड् इत्यनेन केवलं प्रातःभोजने उच्चग्लाइसेमिकस्य तण्डुलभोजनस्य भोजनानन्तरं इन्सुलिनसंवेदनशीलता वर्धिता । Eur J Nutr. 2023;62 (3):1427-1439.

[3] अडोक्वे जे बी, वायेंग डी, सुवान के, एट अल। प्रकार 2 मधुमेह इत्यस्मिन् वनस्पति-आधारित-आहारः ग्लाइसेमिक-नियन्त्रणं च : थाई-स्वास्थ्य-प्रवर्धक-अस्पतालात् प्रमाणम्। पोषक तत्व। 2024;16(5):619.

[4] याबे डी, कुवाटा एच, फुजिवारा वाई, एट अल। पूर्वमधुमेहविषयाणां कृते भोजन-अनुक्रमं पोषणसन्तुलनं च केन्द्रीकृताः आहारनिर्देशाः: एकः अन्वेषणात्मकः, समूह-यादृच्छिकः, सम्भाव्यः, खुले-लेबलः, नैदानिकपरीक्षणः। ज मधुमेह जटिलताएँ। 2019;33(12):107450.

[5] शुक्ला ए पी, अण्डोनो जे, तौहामी एस एच, एट अल। कार्बोहाइड्रेट्-अन्तिमभोजनस्य स्वरूपं द्वितीयप्रकारस्य मधुमेहस्य भोजनानन्तरं ग्लूकोजं, इन्सुलिन-भ्रमणं च न्यूनीकरोति । बी एम जे ओपन डायबिटीज रेस केयर। 2017;5 (1):e000440.

[6] लिआटिस एस, ग्रामाटिकौ एस, पौलिया केए, एट अल। सिरका उच्चे, परन्तु न्यूने, ग्लाइसेमिकसूचकाङ्कभोजने न योजयित्वा द्वितीयप्रकारस्य मधुमेहरोगिषु भोजनानन्तरं अतिशर्करामयं न्यूनीकरोति Eur J Clin Nutr. 2010;64 (7):727-732.

[7] कुंग बी, एण्डर्सन जीएच, पारे एस, एट अल। प्रातःभोजने दुग्धप्रोटीनसेवनस्य तथा कैसिन्-मृदा-अनुपातस्य प्रभावः भोजनोत्तर-ग्लूकोजस्य, तृप्ति-रेटिंग्, तदनन्तरं भोजनस्य सेवनस्य च उपरि। जम्मू दुग्ध विज्ञान । 2018;101 (10):8688-8701.

[8] एङ्गेरोफ् टी, ग्रोनेबर्ग् डी ए, विल्के जे रात्रिभोजस्य अनन्तरं एकं समयं विश्रामं कुर्वन्तु, रात्रिभोजस्य अनन्तरं एकं माइलं चलन्तु? स्वस्थविषयेषु तथा ग्लूकोजसहिष्णुताविकृतरोगिषु भोजनात् पूर्वं पश्चात् च व्यायामस्य तीव्रभोजनोत्तरग्लाइसेमिकप्रतिक्रियायाः मेटाविश्लेषणेन सह व्यवस्थितसमीक्षा। खेल मेड. 2023;53 (4): 849-869.

[9] यान गुओसेन, झेंग हुआन्यू, सन Meixin, एट अल प्रतिरोधी स्टार्च के शारीरिक कार्यों और क्रिया तंत्र पर शोध प्रगति [जे खाद्य विज्ञान, 2020 (021): 041।

[10] Garaulet एम, लोपेज-Minguez जे, Dashti एच एस, एट अल. ग्लूकोज सहिष्णुतायाः इन्सुलिनस्रावस्य च उपरि रात्रिभोजसमयस्य तथा MTNR1B प्रकार 2 मधुमेहजोखिमरूपस्य अन्तरक्रिया: एकः यादृच्छिकः क्रॉसओवरपरीक्षणः। मधुमेहस्य परिचर्या। 2022;45 (3): 512-519.



योजना तथा उत्पादन


सहलेखिका : लीआ

योजनाकारः मर्फी |

चित्रे: Zakuu Hailuoकवर चित्र स्रोतः: बकाइन डॉक्टर डिजाइन टीम


भोजनानन्तरं भवतः रक्तशर्करा न्यूनीभवितुं न शक्नोति वा ?
कः औषधः रक्तशर्करायाः शीघ्रं न्यूनीकरणं कर्तुं शक्नोति ?
अन्तर्जालद्वारा वैद्यं पृच्छितुं प्रयतध्वम्

大家记得把丁香医生设为星标🌟哦~