समाचारं

रोचे (RHHBY.US) द्विविशिष्टप्रतिपिण्डं Vabysmo यूरोपीयसङ्घस्य अनुमोदनं प्राप्नोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् 31 जुलाई दिनाङ्के Roche (RHHBY.US) इत्यनेन घोषितं यत् यूरोपीय-आयोगेन (EC) रेटिना-शिरा-अवरोधेन (RVO) कारणतः मैकुलर-शोफस्य कारणेन दृष्टिक्षयस्य चिकित्सायाः कृते द्विविशिष्ट-प्रतिपिण्डं Vabysmo (faricimab) इति अनुमोदनं कृतम् अस्ति )। क्षति। यूरोपीयसङ्घे अनुमोदितस्य वैबिस्मो इत्यस्य तृतीयः संकेतः अस्ति पूर्वसूचनेषु नवसंवहनी आयुः-सम्बद्धः मैकुलर-अवक्षेपः (nAMD) तथा मधुमेह-मक्युलर-शोफः (DME) च सन्ति । एते त्रयः रेटिनारोगाः मिलित्वा प्रायः ८ कोटिजनाः प्रभाविताः भवन्ति, विश्वे दृष्टिक्षयस्य प्रमुखकारणेषु अन्यतमाः सन्ति ।

अवगम्यते यत् वाबिस्मो एकः द्विविशिष्टः प्रतिपिण्डः अस्ति यः एकत्रैव द्वौ प्रमुखौ रोगजनकौ मार्गौ लक्ष्यं कृत्वा अवरुद्धुं शक्नोति - एंजियोपोइएटिन्-२ (Ang-2) तथा च संवहनी अन्तःस्थवृद्धिकारक-ए (VEGF-A) उभयमार्गौ रक्तवाहिनीं अस्थिरं कर्तुं शक्नोति, येन ते लीकः वर्धमानः च शोथः, यः अनेकान् रेटिनारोगान् चालयति येन दृष्टिक्षयः भवति । एतयोः मार्गयोः एकत्रैव लक्ष्यीकरणं पूरकभूमिकां कर्तुं शक्नोति, अतः वाबिस्मो रक्तवाहिनीनां स्थिरीकरणं, रोगिणां दृष्टिसुधारं च करिष्यति इति अपेक्षा अस्ति रेटिना नाडीनिरोधयुक्तेषु रोगिषु Ang-2 अभिव्यक्तिः वर्धते, Ang-2 अभिव्यक्तिः वर्धिता च रोगस्य प्रगतेः सम्बन्धी इति मन्यते

अध्ययनस्य परिणामेषु ज्ञातं यत् वैबिस्मो इत्यनेन एकवारं मासिकं चिकित्सां कृत्वा बीआरवीओ तथा सीआरवीओ इत्येतयोः रोगिषु प्रारम्भिकं निरन्तरं च दृष्टिसुधारं प्रदत्तवती, यत् २४ सप्ताहेषु एफ्लिबेर्सेप्ट् इत्यस्य अ-अवरदृष्टिसुधारस्य प्राथमिकं अन्त्यबिन्दुं पूरयति स्म तस्मिन् एव काले दत्तांशैः ज्ञातं यत् वाबिस्मो इत्यनेन रेटिनाद्रवसञ्चयस्य द्रुतं महत्त्वपूर्णं च समाधानं प्राप्तम् ।