समाचारं

अनहुइ इत्यनेन पुनःप्रयोगस्य प्रचारार्थं कार्ययोजना जारीकृता, प्रयुक्तानां विद्युत्बैटरीणां नूतनजीवनं च दत्तम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता प्रान्तीयविकाससुधारआयोगात् ज्ञातवान् यत् अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकस्य नवीन ऊर्जावाहनउद्योगसमूहस्य निर्माणस्य त्वरिततायै प्रान्तीयवाहनकार्यालयः अन्यविभागाः च नवीन ऊर्जावाहनशक्तिबैटरीपुनःप्रयोगोद्योगस्य विकासाय प्रबलतया समर्थनं करिष्यन्ति, तथा २९ जुलै योजनायां प्रासंगिकं कार्यं जारीकृतम्। २०२७ तमवर्षपर्यन्तं अस्माकं प्रान्तः प्रान्तीयस्तरस्य नूतनानां ऊर्जावाहनशक्तिबैटरीपुनःप्रयोगोद्योगस्य आधाराणां संख्यां निर्मास्यति।

औद्योगिकविकासस्य विन्यासस्य अनुकूलनस्य दृष्ट्या कार्ययोजनायां विभिन्ननगरेभ्यः पुनःप्रयोगस्य विन्यासस्य अनुकूलनं कर्तुं, संजालस्य विच्छेदनस्य च आवश्यकता वर्तते, हेफेई लुजियाङ्ग उच्चप्रौद्योगिकीक्षेत्रशिरा औद्योगिक उद्यानं, बेङ्गबु परिपत्र अर्थव्यवस्था औद्योगिक उद्यानं इत्यादीनां मार्गदर्शित उद्यमानाम् समर्थनं करणीयम्, तथा "औद्योगिकसंपर्कस्य सहकार्यस्य च नूतनयुगं निर्मातुं, श्रृङ्खलायाः उपरि अधः च सम्पूर्णं" ऊर्जावाहनशक्तिबैटरीपुनःप्रयोगप्रदर्शनस्य आधारः। तस्मिन् एव काले नवीन ऊर्जावाहननिर्मातारः, शक्तिबैटरीनिर्मातारः, स्क्रैप्ड् मोटरवाहनपुनःप्रयोगः, विच्छेदनकम्पनयः इत्यादयः संयुक्तनिर्माणद्वारा क्षेत्रीयपुनःप्रयोगकेन्द्राणि निर्मातुं, पुनःप्रयोगं, भण्डारणं, स्थानान्तरणस्थानानि च साझां कर्तुं, डिजिटलपुनःप्रयोगसेवायाः निर्माणं च कर्तुं प्रोत्साहिताः भवन्ति तमङ्गः।

औद्योगिकशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीमयोः मध्ये सहकार्यं सुदृढं कर्तुं तथा च प्रमुख-उद्यमानां संवर्धनं सुदृढीकरणं च कर्तुं अनहुई-प्रान्तीय-औद्योगिक-मस्तिष्कस्य उपरि वाहन-निर्माणं, बैटरी-निर्माणं, जीवनस्य अन्त्य-वाहन-पुनःप्रयोगं च समाविष्टं औद्योगिक-डॉकिंग्-मञ्चं निर्मातुं निर्भरं भविष्यति | , dismantling and comprehensive utilization enterprises in the province, to assist a number of विद्युत् बैटरी इत्यस्य व्यापक उपयोगे अग्रणीकम्पनयः वर्धिताः सन्ति, तथा च Hefei Guoxuan, Xunying Power, and Anhui Lvwo इत्यादीनां व्यापक उपयोगकम्पनीनां समर्थनं प्रौद्योगिकी नवीनतां सुदृढं कर्तुं भवति तथा च तेषां मूलप्रतिस्पर्धासु सुधारं कुर्वन्ति।

प्रमुख-कोर-प्रौद्योगिकीनां श्रृङ्खलां भङ्गयितुं अस्माकं प्रान्तः नवीनता-मञ्चानां निर्माणार्थं प्रमुख-उद्यमानां प्रचारं करिष्यति, वित्तीय-समर्थनं वर्धयिष्यति, तथा च प्रमुख-उद्यमान्, वैज्ञानिक-अनुसन्धान-संस्थान्, विश्वविद्यालयान् इत्यादीन् लचील-अविनाशकारी-द्रुत-विघटनं कर्तुं प्रोत्साहयिष्यति तथा च अवशिष्टसामग्रीणां हानिरहितचिकित्सा वैज्ञानिकप्रौद्योगिकीसंशोधनार्थं प्रमुखकोरप्रौद्योगिकीनां तथा उपकरणानां सम्पूर्णसमूहानां उपयोगः भवति।

उद्योगस्य विकासस्य मानकीकरणार्थं उद्यमाः प्रोत्साहिताः भवन्ति यत् ते एकस्मिन् एव समये नवीन ऊर्जावाहनशक्तिबैटरीणां डिजाइनं, उत्पादनं, पैकेजिंग्, परिवहनं, पुनःप्रयोगं च अन्यपक्षं च सम्बद्धानां राष्ट्रियमानकानां उद्योगमानकानां च निर्माणे सक्रियरूपेण भागं गृह्णन्ति समये, वयं प्रदूषणं, अपशिष्टं निर्वहनं इत्यादिषु पक्षेषु नवीन ऊर्जावाहनानां उत्पादनं, स्क्रैपिंगं, पुनःप्रयोगं, विच्छेदनं च पर्यवेक्षणं वर्धयिष्यामः।

२०२७ तमवर्षपर्यन्तं अस्माकं प्रान्तः प्रान्तीयस्तरीयनवीन ऊर्जावाहनशक्तिबैटरीपुनःप्रयोगोद्योगाधारानाम् एकां संख्यां निर्मातुं, अनेकानाम् अग्रणी-उद्यमानां संवर्धनं विस्तारं च कर्तुं, प्रमुख-कोर-प्रौद्योगिकीनां संख्यां भङ्गयितुं, स्थानीय-समूह-मानकानां संख्यां निर्मातुं च प्रयतते | तथा विनिर्देशाः, तथा च राष्ट्रियरूपेण प्रभावशाली उद्योगं निर्मातुं नवीन ऊर्जावाहनशक्तिबैटरीपुनःप्रयोगोद्योगसमूहः।

(सम्वादकः लियू जिओरोङ्ग) २.