समाचारं

विदेशेषु चीनस्य विद्युत्वाहनेषु नूतनाः प्रवृत्तयः : सूत्राणि वदन्ति यत् BYD कनाडादेशस्य विपण्यां प्रवेशं कर्तुं सज्जः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् चीनदेशस्य विद्युत्वाहनविशालकायः BYD कनाडादेशस्य विपण्यां प्रवेशं कर्तुं सज्जः अस्ति। ऑटोमोटिव न्यूज इत्यस्य अनुसारं BYD इत्यनेन अद्यैव यात्रिकविद्युत्वाहनानां विक्रयणं, नूतनव्यापाराणां स्थापना, सम्भाव्यविद्युत्वाहनशुल्कानां प्रतिक्रिया च कर्तुं कनाडादेशस्य विपण्यां प्रवेशस्य सल्लाहं दातुं लॉबिस्ट्-जनाः नियुक्ताः तदतिरिक्तं विक्रयमार्गस्य स्थापनायाः सज्जतायै कनाडादेशस्य कारविक्रेतृभिः सह सम्पर्कं कर्तुं BYD इत्यनेन आरब्धम् अस्ति ।


आईटी हाउस् इत्यनेन अवलोकितं यत् चीनस्य विद्युत्वाहन-उद्योगस्य तीव्र-उत्थानस्य प्रतिक्रियारूपेण अमेरिकी-सर्वकारेण अद्यैव चीन-देशात् आयातितानां विद्युत्-वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपयितुं उपायाः कृताः, विद्युत्-वाहनस्य स्थानीयकरणं मैत्रीं च प्रोत्साहयितुं अन्ये उपायाः अपि कृताः -सम्बद्ध विनिर्माण उद्योग। चीनदेशस्य विद्युत्वाहनानां उपरि अपि एतादृशं शुल्कं आरोपयितुं अमेरिकी-यूरोपीयसङ्घयोः अनुसरणं कर्तुं कनाडादेशः अपि विचारयति ।

अमेरिकीविपण्यं प्रत्यक्षप्रवेशं विना चीनीयविद्युत्कारकम्पनयः विश्वस्य बृहत्तमेषु वाहनविपण्येषु एकस्मिन् भ्रमणं कर्तुं प्रयतन्ते । वाहन-उद्योगस्य विश्लेषकाः वदन्ति यत् तस्य अर्थः मेक्सिको-कनाडा-देशयोः कार्याणि स्थापयितुं भवितुम् अर्हति ।

द्रष्टव्यं यत्उत्तर-अमेरिका-विपण्ये BYD इत्यनेन पूर्वमेव योजनाः कृताः सन्ति . अस्य अमेरिकादेशस्य कैलिफोर्निया-नगरे एकः कारखानः अस्ति यत्र विद्युत्बस-वाहनानि, ट्रकाः च उत्पाद्यन्ते । मेक्सिकोदेशे BYD प्लग-इन् हाइब्रिड् पिकअप ट्रकं "Shark" सहितं यात्रीकारं विक्रयति । तथापि BYD North America अध्यक्षः अस्मिन् वर्षे पूर्वं उक्तवान् यत्,अमेरिकीयात्रीकारविपण्ये प्रवेशस्य सम्प्रति कम्पनीयाः योजना नास्ति ।