समाचारं

OpenAI GPT-4 voice mode प्रारभते, यत् अस्मिन् शरदऋतौ सर्वेभ्यः भुक्तप्रयोक्तृभ्यः उपलभ्यते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकन-कृत्रिम-बुद्धि-संशोधन-कम्पनी OpenAI इत्यनेन अद्यैव घोषितं यत् अद्य आरभ्य केभ्यः ChatGPT Plus-उपयोक्तृभ्यः GPT-4-स्वर-मोड्-प्रवर्तनं करिष्यति एषः उन्नतः स्वरविधिः अधिकानि स्वाभाविकं वास्तविकसमयवार्तालापं प्रदाति, यत्र उपयोक्तारः कदापि व्यत्ययं कर्तुं शक्नुवन्ति, GPT-4 च उपयोक्तृणां भावानाम् अनुभूतिम् प्रतिक्रियां च दातुं समर्थः अस्ति अस्य विशेषतायाः प्रक्षेपणस्य अर्थः अस्ति यत् ओपनएआइ कृते ध्वनिसहायकप्रौद्योगिक्यां अन्यत् महत्त्वपूर्णं सफलतां प्राप्तवती, विशेषतः वास्तविकसमयप्रतिक्रियायाः, वार्तालापस्य व्यत्ययस्य च द्वयोः मान्यताप्राप्तयोः तकनीकीकठिनतायोः

OpenAI इत्यनेन अस्मिन् वर्षे मेमासे बृहत् मॉडल् GPT-4 इत्यस्य नूतनं संस्करणं प्रारब्धम्, अपि च तस्य भाषणविधिः अपि प्रदर्शिता । मूलतः जूनमासस्य अन्ते क्रमेण स्वरविधानं उपयोक्तृभ्यः उद्घाटयितुं योजना आसीत्, परन्तु अन्तिमनिर्णयः आसीत् यत् तस्य विमोचनं जुलैमासपर्यन्तं स्थगितव्यम् । OpenAI इत्यस्य योजनानुसारं अस्मिन् शरदऋतौ सर्वेषां ChatGPT Plus उपयोक्तृणां कृते voice mode उपलभ्यते ।

सम्प्रति GPT-4 इत्यस्य स्वरविधाने चत्वारि पूर्वनिर्धारितध्वनयः प्राप्यन्ते, यथा Juniper, Breeze, Cove, Ember च । स्वराः OpenAI इत्यनेन सशुल्कस्वर-अभिनेतृभिः सह सहकारेण निर्मिताः सन्ति ।