समाचारं

"स्लिम् डाउन एण्ड् गेटिंग फिट" तथा ऋणस्य न्यूनीकरणस्य उपक्रमं कृत्वा प्रमुखाः अचलसम्पत्कम्पनयः जोखिमनिराकरणं त्वरयन्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨किन् जिअलि

सम्पादक丨ली झुआंग

यथा यथा अचलसम्पत्बाजारस्य गतिविधिः वर्धते तथा तथा अचलसम्पत्त्याः एमएसएण्डए-व्यवहारः अपि वर्धमानः अस्ति, यत् प्रमुखानां स्थावरजङ्गमकम्पनीनां कृते जोखिमानां समाधानार्थं उत्तमं वातावरणं प्रदाति

विगतमासद्वये अचलसम्पत्विपण्यस्य तापनेन प्रभाविताः अचलसम्पत्कम्पनयः बल्कव्यापारिककार्यालयसम्पत्त्याः विक्रयणार्थं खिडकीकालं प्रविष्टवन्तः। चीनसूचकाङ्कस्य आँकडानि दर्शयन्ति यत् जूनमासे पुनः अचलसम्पत्-उत्साह-विज्ञान-व्यवहारस्य क्रियाकलापस्य लक्षणं दृश्यते स्म, यत्र अचल-सम्पत्-उद्योगे सम्पत्ति-उत्साह-व्यवहारस्य मूल्यं मासे मासे ११.५% वर्धितम् अस्ति

सम्प्रति वाण्डा, वन्के इत्यादयः प्रमुखाः अचलसम्पत्कम्पनयः "स्लिमिंग् एण्ड् फिटनेस" इति उपक्रमानाम् सक्रियरूपेण प्रचारं कुर्वन्ति, स्वस्य काश्चन सम्पत्तिः स्थानान्तरयन्ति च भारी सम्पत्तिस्थापनस्य अतिरिक्तं केचन अचलसम्पत्कम्पनयः नियन्त्रणभागित्वं स्थानान्तरयितुं स्थानीयराज्यस्वामित्वयुक्तानि सम्पत्तिप्रवर्तनं च चयनं कृतवन्तः । , अधिकशक्तिशालिनः संसाधनसमर्थनं परिवर्तनं च उन्नयनं च अन्विष्यन्ते। केचन अन्तःस्थजनाः अस्मिन् प्रकाशने अवदन् यत् अचलसम्पत्कम्पनीभिः सम्पत्तिविक्रयणं एकप्रकारस्य व्यावसायिकसंरचनायाः अनुकूलनं गणनीयं भवति, उच्चगुणवत्तायुक्तसम्पत्त्याः "विच्छेदनं" शीघ्रमेव धनं निष्कासयितुं शक्नोति तथा च कम्पनीभ्यः स्वसंसाधनं स्वस्य मुख्यव्यापारे स्थानान्तरणं कर्तुं साहाय्यं कर्तुं शक्नोति तथा राज्यस्वामित्वयुक्तानां सम्पत्तिनां परिचयः अचलसम्पत्कम्पनीनां ऋणवित्तपोषणक्षमतां वर्धयितुं संसाधनविनियोगं च अनुकूलितुं साहाय्यं कर्तुं शक्नोति।

"द्विगुणसहस्र" "स्लिमिंग"

तस्य निवेशानां स्थानान्तरणं त्वरयन्तु

जुलैमासस्य प्रथमसप्ताहे वाण्डा इत्यनेन डोङ्गगुआन्, यिचुन्, यन्ताई इत्यादीनां त्रीणि वाण्डाप्लाजा-स्थानानि विक्रीताः । अपूर्ण-आँकडानां अनुसारं २०२३ तमे वर्षात् वाण्डा-वाणिज्यिक-प्रबन्धनेन न्यूनातिन्यूनं २६ कम्पनीनां नियन्त्रणं बाह्यपक्षेभ्यः स्थानान्तरितम् अस्ति, यत्र बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यादीनां प्रथमस्तरीयनगरानां मूलक्षेत्रेषु बहवः उच्चगुणवत्तायुक्ताः परियोजनाः सन्ति , ९.वाण्डा समूहः निरन्तरं डिलिवरेजं करोति

अन्तिमेषु वर्षेषु . वाण्डा समूहः स्पष्टतया स्वस्य सम्पत्ति-प्रकाश-रणनीत्याः उन्नयनं करोति , वाण्डा प्लाजा इत्यस्य निर्माणे, धारणे च निवेशं कर्तुं न अपि तु, ते ब्राण्ड्-उत्पादनम्, सहायक-निर्माणं, निर्माणं, निवेश-प्रवर्धनं, प्रबन्धनं च इत्यादीनां लघु-सम्पत्त्याः-सञ्चालनस्य उत्तरदायी भवितुं अधिकं प्रवृत्ताः सन्ति आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य अन्ते वाण्डा-समूहेन गतवर्षे २३ वाण्डा-प्लाजा-स्थानानि उद्घाटितानि, येषु केवलं २ वाण्डा-समूहस्य स्वस्वामित्वयुक्तानि सम्पत्तिः आसन्, शेषाणि च सम्पत्ति-प्रकाश-परियोजनानि आसन्

वाण्डा इत्यस्य सम्पत्तिषु नित्यं परिसमापनं २०२३ तमे वर्षे निर्धारितरूपेण तस्य सहायककम्पन्योः वाण्डा वाणिज्यिकप्रबन्धनस्य सार्वजनिकरूपेण न गन्तुं विफलतायाः अपि सम्बद्धम् अस्ति, यस्य अर्थः अस्ति यत् वाण्डा इत्यस्य अनेकेषां संस्थागतनिवेशकैः सह हस्ताक्षरितं ३८ अरब युआन-द्यूत-सम्झौतां सहितुं आवश्यकता वर्तते

परन्तु अस्मिन् वर्षे मार्चमासे वाण्डायाः द्यूतसंकटः उद्धृतः । अस्मिन् अवधिमध्ये वाण्डा कमर्शियल मैनेजमेण्ट् इत्यनेन डालियान् ज़िन्डामेङ्ग कमर्शियल मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं "डालियन ज़िन्डामेङ्ग" इति उच्यते) इत्यस्य स्थापनायै पीएजी इन्वेस्टमेण्ट् तथा सीआईटीआईसी कैपिटल इत्यनेन सह पञ्चभिः संस्थाभिः सह नूतननिवेशसमझौते हस्ताक्षरं कृतम् अरब युआन्.

किचाचा इत्यस्य मते अधुना (जुलाई १८) यावत् डालियान् सिण्डा लीग् इत्यस्य ९९.९९% इक्विटी अद्यापि वाण्डा कमर्शियल मैनेजमेण्ट् इत्यस्य कृते अस्ति, इक्विटी परिवर्तनं च न अभवत् इक्विटी-वितरणं अद्यापि न सम्पन्नम्, यस्य अर्थः अस्ति यत् वाण्डा यत् ६० अरब युआन्-रूप्यकाणां बेलआउट्-निधिं प्रतीक्षते तत् अद्यापि मार्गे एव अस्ति ।

वाण्डा इत्यस्य अतिरिक्तं वन्के अमुख्यव्यापारवित्तीयनिवेशानां स्थानान्तरणं त्वरयति । अधुना एव वन्के इत्यनेन शङ्घाईनगरस्य बृहत्तमस्य एकलव्यापारिकशॉपिङ्ग् मॉलस्य नान्क्सियाङ्ग इम्प्रेसन सिटी मेगा इत्यत्र स्वस्य इक्विटी स्थानान्तरिता अस्ति । Qichacha सूचनानुसारं शंघाई Xingxnman Enterprise Management Co., Ltd., Shanghai Nanxiang Impression City MEGA इत्यस्य मुख्यकम्पनी, जूनमासे Shenzhen SCPG Management Co., Ltd. इत्यनेन मुख्यकम्पनीयां स्वस्य शेयरधारकानुपातः 50 तः परिवर्तितः % to 2% , RECO YIYUAN PRIVATE LIMITED इत्यस्य इक्विटी अनुपातः 50% तः 98% यावत् परिवर्तितः। अस्य अर्थः अस्ति यत् वन्के इत्यस्य सहायककम्पनी एससीपीजी इत्यनेन नान्क्सियाङ्ग इम्प्रेसन सिटी मेगा इत्यस्मिन् ४८% भागं अन्यस्मै विदेशीयशेयरधारकाय विक्रीतम्, केवलं २% भागाः एव अवशिष्टाः आसन्

फरवरीमासे स्थानान्तरितस्य किबाओ वन्के प्लाजा इत्यस्य गणनां कृत्वा वन्के इत्यनेन अस्मिन् वर्षे शङ्घाईनगरे स्वस्य "सर्वतोऽधिकलाभप्रद" वाणिज्यिकपरियोजनाद्वयं विक्रीतम्। समूहस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य प्रथमार्धे किबाओ वैन्के प्लाजा तथा नान्क्सियाङ्ग इम्प्रेसन सिटी मेगा इत्येतयोः व्यावसायिकपरियोजनयोः क्रमशः २१ कोटि युआन् तथा १९ कोटि युआन् परिचालनआयः प्राप्तः, यत् संचालितस्य शीर्षदशव्यापारिकपरियोजनानां मध्ये प्रथमचतुर्थस्थानं प्राप्तवान् तथा समूहेन प्रबन्धितम्।

मालवाहनस्य त्वरणस्य पृष्ठतः वन्के इत्यनेन अस्मिन् वर्षे एप्रिलमासे आयोजिते वार्षिकपरिणामसम्मेलने "स्लिमिंग् एण्ड् फिटनेस" इति संकुलं प्रस्तावितं यत् ऋणस्य न्यूनीकरणं, वित्तपोषणप्रतिरूपस्य परिवर्तनं, मुख्यव्यापारे केन्द्रीकरणं च इति त्रयः प्रमुखाः लक्ष्याः प्राप्तुं शक्यते , यत्र व्यापक आवासीयविकासस्य, सम्पत्तिसेवानां, किरायेण अपार्टमेण्टस्य च मुख्यत्रयव्यापाराणां विषये ध्यानं दत्तुं सीमितसंसाधनं मुक्तं करणं, आगामिवर्षद्वये व्याजदातृऋणं १०० अरब युआनतः अधिकं न्यूनीकर्तुं, व्याजस्य कुलपरिमाणं न्यूनीकर्तुं च; आगामिषु पञ्चवर्षेषु अर्धाधिकं ऋणं दातुं।

९ जुलै दिनाङ्के प्रकटितस्य निवेशकसम्बन्धक्रियाकलापस्य अभिलेखे वन्के पुनः एकवारं "पैकेज योजना" प्रक्रियां प्रवर्तयति स्म, कम्पनी अस्मिन् वर्षे बल्क सम्पत्तिव्यवहारं प्रवर्तयितुं स्वस्य प्रयत्नाः वर्धितवती, यत्र सम्पत्तिव्यवहारः आरईआईटी तथा प्री-आरईआईटी निधिः च सन्ति तेषु वन्के इत्यनेन वर्षस्य प्रथमार्धे सम्पत्तिव्यवहारेषु ९.३४ अरब युआन् प्रतिफलं प्राप्तम्, यत्र फरवरीमासे २.३८ अरब युआन् मूल्येन किबाओ वन्के प्लाजा इत्यस्य ५०% इक्विटी स्थानान्तरणं, शेन्झेन् सुपर बे भूमिः स्थानान्तरणं च अस्ति मे मासे तथा २.२३५ अरब युआन् इत्यस्य प्रतिफलनं, जूनमासे च एससीपीजी इत्यस्य स्थानान्तरणेन नान्सियाङ्ग इम्प्रेसन सिटी मेगा इत्यस्य ४८% इक्विटी लेनदेनं सम्पन्नम्।

वन्के इत्यनेन उक्तं यत् बृहत्-परिमाणस्य सम्पत्ति-व्यवहारस्य परिणामः हानिः न भवति इति अनिवार्यम् : "वर्षस्य प्रथमार्धे बृहत्-परिमाणे व्यवहारेषु हानिः लाभः च अभवत् । उदाहरणार्थं शङ्घाई-वङ्के किबाओ प्लाजा इक्विटी-विक्रयेण इक्विटी प्राप्ता profit of 1.23 billion yuan.कम्पनी सम्पत्तिप्रबन्धनस्य स्तरं सुधारयितुम् प्रयतते , सम्पत्तिमूल्यं वर्धयिष्यति।”

वन्के इत्यस्य मुख्यत्रयव्यापारेषु केन्द्रीकरणस्य रणनीतिकयोजनायाः अनुसारं सम्प्रति कम्पनीयाः अनेकाः परियोजनाः सन्ति ये तस्याः गैर-कोरव्यापारविक्रययोजनायाः अनुरूपाः सन्ति कम्पनीयाः वार्षिकप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते यावत् वन्के इत्यस्य अ-कोर-सम्पत्तौ २०३ वाणिज्यिकपरियोजनानि, ३३ होटलानि, १०.०२ मिलियनवर्गमीटर् रसदस्य गोदामस्य च, ४ रिसोर्ट् स्की-रिसोर्ट् च सन्ति

२०२३ तमस्य वर्षस्य अन्ते यावत् व्ययेन मापितस्य वन्के इत्यस्य निवेशसम्पत्त्याः पुस्तकमूल्यं ११०.१३४ अरब युआन् आसीत् । यदि सः "प्रतिवर्षं २० अरब युआन् विक्रयणस्य" योजनां अनुसरति तर्हि वन्के इत्यस्य निवेशव्यापारः न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं स्वस्य पूंजीसाक्षात्काराय "गोलाबारूदं" प्रदातुं शक्नोति

अचलसम्पत्व्यवहारेषु क्रियाकलापः वर्धते

पूंजीनिष्कासनस्य त्वरिततायै उच्चगुणवत्तायुक्तानां सम्पत्तिनां साक्षात्कारः

अस्मिन् वर्षे आरम्भात् एव प्रमुखाः स्थावरजङ्गमकम्पनयः बहुधा बल्क-सम्पत्त्याः व्यवहारं कुर्वन्ति । संयुक्तविकासलक्ष्याणां कृते नियमितपरियोजना इक्विटीव्यवहारस्य अतिरिक्तं,वाणिज्यिक-कार्यालय-सम्पत्त्याः निपटनेन प्रायः समये नकद-प्रवाहस्य बृहत् परिमाणं आनेतुं शक्यते तथा च उद्यमानाम् तरलता-दबावस्य निवारणं कर्तुं शक्यते ।

चीनसूचकाङ्क-अकादमीतः आँकडानि दर्शयन्ति यत् यथा यथा सम्पत्तिमूल्यानि तलम् आहन्ति तथा तथा अचलसंपत्ति-उत्साह-व्यापारेषु पुनः क्रियाकलापस्य लक्षणं दृश्यते स्म, अचल-सम्पत्-उद्योगेन कुलम् १७ अन्वेषण-उत्साह-व्यवहाराः कृताः, यत् पूर्वमासस्य अपेक्षया २ अधिकम् अस्ति तेषु १५ लेनदेनेषु लेनदेनराशिः प्रकटिता, यत्र कुलव्यवहारस्य आकारः प्रायः १६.९३ अरब युआन् आसीत्, यत् मासे मासे ११.५% वृद्धिः अभवत्

उदाहरणार्थं, केवलं जूनमासे चीन-महासागरसमूहः बीजिंग-इण्डिगो-चरणद्वितीयस्य इक्विटी-सम्बद्धानां दावानां 64.79% भागं चाइना-लाइफ-एण्ड्-स्वाइर्-प्रॉपर्टीज-इत्यस्मै ४ अरब-युआन्-मूल्येन स्थानान्तरितवान् . सांस्कृतिकपर्यटननगरं जिनान् लिचेङ्ग होल्डिङ्ग्स् इत्यस्मै ४७४ मिलियन युआनस्य मूल्येन LVGEM चीन रियल एस्टेट् शेन्झेन् होङ्गवान शॉपिंग सेन्टरं ८१४ मिलियन आरएमबी मूल्येन शेन्झेन् फ्यूटियन औद्योगिकनिवेशसेवासु स्थानान्तरितम्।

समग्रतया, अस्मिन् वर्षे अचलसंपत्तिकम्पनीभिः अलमार्यां स्थापिताः बल्कसम्पत्तयः व्यावसायिकप्रकारस्य क्षेत्राणां च दृष्ट्या अधिकं केन्द्रीकृताः सन्ति, यत्र मुख्यतया होटलानि, कार्यालयानि, वाणिज्यिकसम्पत्तयः च सन्ति, येषु बहवः उष्णनगरेषु यथा बीजिंग, शङ्घाई, तथा ग्वाङ्गझौ। तस्मिन् एव काले अस्मिन् वर्षे रियल एस्टेट् कम्पनीभिः ये सम्पत्तिः "कटितानि" तानि उच्चगुणवत्तायुक्तानि सन्ति उदाहरणार्थं शङ्घाईनगरस्य "सर्वतोऽपि लाभप्रदस्य" हयाट् होटेल् ऑन द बण्ड् इत्यस्य, यत् शिमाओ इत्यनेन शङ्घाई रियल एस्टेट् समूहाय विक्रीतम्, तस्य एकः... वर्षपर्यन्तं ४०% वार्षिकलाभमार्जिनम्। विदेशेषु चीनीयनगरं शङ्घाईनगरस्य "रात्रौ ३,००,००० महत्तमं" इति बुल्गारीहोटेल् जिन्फेङ्ग् सीमेण्ट् इत्यत्र स्थानान्तरितवान् ।

ग्राहकस्य दृष्ट्या २. स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः, बीमापूञ्जी, विदेशीयपूञ्जी, संस्था उद्यमाः इत्यादयः बल्कव्यापारबाजारे मुख्यक्रेतारः सन्ति । उदाहरणार्थं, अस्मिन् वर्षे वन्के इत्यनेन विक्रयणार्थं स्थापितं शेन्झेन् बे मुख्यालयस्य आधारभूमिपार्सलं तस्य प्रमुखैः भागधारकैः शेन्झेन् मेट्रो तथा नानशान जिला राज्यस्वामित्वयुक्तैः एसेट्सैः संयुक्तरूपेण सिनो-अन्तर्गतं बीजिंग-इण्डिगो-परियोजनायाः द्वितीयचरणस्य इक्विटी-भागे अधिग्रहीतम् -ओशन ग्रुप् इत्यस्य प्रमुखं भागधारकं चाइना लाइफ इत्यस्मै स्थानान्तरितम् आसीत्

अस्याः पत्रिकायाः ​​ज्ञातं यत् स्थावरजङ्गमविपण्यस्य गहनसमायोजनचक्रस्य अन्तर्गतं बृहत् धनराशिं धारयन्तः वाणिज्यिककार्यालयसम्पत्त्याः निपटनं "कमीकरणं" सम्प्रति अचलसम्पत्कम्पनीनां कृते मुख्यधाराविकल्पः अस्ति तेषु प्रथम-द्वितीय-स्तरीय-नगरेषु स्थिर-सञ्चालन-युक्ताः उच्च-गुणवत्तायुक्ताः सम्पत्तिः स्थावरजङ्गम-कम्पनीभ्यः एकस्मिन् समये शीघ्रं नगद-साक्षात्कारस्य क्षमताम् अयच्छन्ति, यतः सामुदायिक-व्यापाराः, शॉपिंग-मॉल-अपार्टमेण्ट्, होटेल्-इत्यादीनां सम्पत्तिषु च सार्वजनिक आरईआईटी तथा अन्यचैनेल् निर्गमनद्वारा निवेशं आकर्षयितुं अवसरः, अप्रत्यक्षरूपेण एतादृशानां सम्पत्तिनां अधिकसञ्चारं प्रवर्तयितुं।

चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन अस्मिन् प्रकाशने उक्तं यत् केषाञ्चन रियल एस्टेट् कम्पनीभिः उच्चगुणवत्तायुक्तानां सम्पत्तिनां वर्तमानं "कटनम्" वित्तीयदबावस्य न्यूनीकरणं, ऋणानुपातस्य न्यूनीकरणं, भविष्यस्य अनिश्चिततायाः परिहारः इत्यादिभिः सामरिकसमायोजनैः सह सम्बद्धम् अस्ति , तथा मूलव्यापारेषु ध्यानं दत्तम्। "समग्ररूपेण अचलसम्पत्बाजारस्य दबावेन सह उच्चगुणवत्तायुक्तानां सम्पत्तिनां विक्रयणं शीघ्रं धनं निष्कासयितुं प्रभावी साधनम् अस्ति। उदाहरणार्थं शिमाओ समूहेन शङ्घाईनगरस्य हयाट् होटेल् ऑन द बण्ड् इति कुलविचारार्थं ४.५ अरब युआन् विक्रीतम्। इदं अपेक्षा अस्ति यत् विक्रय-आयः प्रायः ३.०१ अर्ब-युआन्-रूप्यकेण साकारः भविष्यति।"

आयोउ इन्टरनेशनल् इत्यस्य अध्यक्षः झाङ्ग यू इत्यनेन अपि अस्मिन् प्रकाशने उक्तं यत् अचलसम्पत्कम्पनीभिः उच्चगुणवत्तायुक्तानां सम्पत्तिनां वर्तमानविक्रयणं व्यावसायिकसंरचनायाः अनुकूलनस्य अभिव्यक्तिरूपेण गणयितुं शक्यते: "कम्पनीनां प्रायः केषाञ्चन गैर-कोरव्यापाराणां अथवा अकुशलसम्पत्त्याः विनिवेशस्य आवश्यकता भवति .

इक्विटी स्थानान्तरयन्तु तथा राज्यस्वामित्वयुक्तानि सम्पत्तिं प्रवर्तयन्तु

अचलसम्पत् उद्यमानाम् विकासस्य आवश्यकताः अधिका पूरिताः भविष्यन्ति

धनं निष्कासयितुं भारीसम्पत्त्याः स्थानान्तरणस्य अतिरिक्तं केचन अचलसम्पत्कम्पनयः सूचीबद्धकम्पनीनां विकासे नूतनगतिम् संसाधनं च प्रविष्टुं इक्विटीं अधिकं स्थानान्तरितवन्तः ऋणं वर्धयितुं चाइना कन्स्ट्रक्शन रियल एस्टेट् तथा जिन्के कम्पनी लिमिटेड इत्यादिभिः अचलसंपत्तिकम्पनीभिः पूर्वं राज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रवर्तनस्य अनन्तरं अधिकाधिकाः कम्पनयः नियन्त्रणभागं स्थानान्तरयन्ति तथा च स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं प्रवर्तयन्ति।

५ जुलै दिनाङ्के झुहाई रियल एस्टेट् इत्यस्य "त्रिमुस्केटियर्स्" इत्यस्मिन् एकः शिरोङ्ग झाओये निविदाप्रस्तावस्य घोषणाया सह शेयरमूल्यसीमाम् अवाप्तवान् । घोषणायाः अनुसारं ज़ुहाई दा हेङ्गकिन् अन्जु इन्वेस्टमेण्ट् कम्पनी लिमिटेड् (अतः "अंजु कम्पनी" इति उच्यते), झुहाई सरकारी स्वामित्वस्य दा हेङ्गकिन् समूहस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी, सेरोङ्ग झाओये इत्यस्य प्रायः ४१३ मिलियनं भागं क न्यायिकनिलाममञ्चः, कम्पनीयाः कुलशेयरपूञ्जी ५१% भवति । एतेन कदमेन व्यापकं निविदाप्रस्तावः आरब्धः, अञ्जु कम्पनी शिरोङ्ग झाओये इत्यस्य नूतनः नियन्त्रणभागधारकः भवितुम् अर्हति इति अपेक्षा अस्ति ।

सिन्हु झोङ्गबाओ इत्यनेन पूर्वं कुझौ-नगरस्य राज्यस्वामित्वयुक्तानि सम्पत्तिः विपण्यां प्रदर्शितानि सन्ति । अस्मिन् वर्षे जनवरीमासे सिन्हु झोङ्गबाओ इत्यनेन स्वस्य इक्विटीयाः १८.४३% भागं कुझौ नगरे राज्यस्वामित्वयुक्तं उद्यमं प्रति स्थानान्तरितम्, यस्य कुलस्थापनमूल्यं ३.००६ अरब युआन् आसीत् तथा च तस्य सम्बद्धपक्षेषु सिन्हु झोङ्गबाओ इत्यस्य २८.५४% भागः आसीत् shares इति सूचीकृतकम्पन्योः बृहत्तमः भागधारकः अभवत् ।

सिन्हु झोङ्गबाओ इत्यस्य घोषणायाः अनुसारं इक्विटी-हस्तांतरणस्य मुख्यकारणानि कम्पनीयाः भागधारकसंरचनायाः अधिकं अनुकूलनं, स्थानीयनीतिसमर्थनं सुरक्षितं कर्तुं, व्यापकरूपेण सहकार्यं गभीरं कर्तुं, कम्पनीयाः परिवर्तनस्य प्रवर्धनं च सन्ति वर्तमान समये तस्य प्रमुखाः भागधारकाः सक्रियरूपेण "बाजारस्य रक्षणं कुर्वन्ति .

प्रदर्शनस्य दृष्ट्या शिरोङ्ग झाओये, सिन्हु झोङ्गबाओ च वस्तुतः उल्लेखनीयौ स्तः । तेषु शिरोङ्ग झाओये इत्यस्य प्रारम्भिकवर्षेषु न्यूनव्ययेन प्राप्तस्य उच्चगुणवत्तायुक्तस्य भूमिभण्डारस्य लाभः अभवत्, तथा च विगतत्रिषु वर्षेषु तस्य सकलविक्रयलाभमार्जिनं ३०% तः ७०% पर्यन्तं उच्चस्तरस्य अस्ति अपि २२%~३८% इति स्थाने एव अभवत् ।

बाई वेन्क्सी इत्यस्य मतेन केचन अचलसम्पत्कम्पनयः इक्विटी स्थानान्तरयितुं राज्यस्वामित्वयुक्तानि धारणानि च प्रवर्तयितुं चयनं कुर्वन्ति । ऋणस्य वित्तपोषणस्य च क्षमतां वर्धयितुं संसाधनविनियोगस्य अनुकूलनं च अस्य उद्देश्यम् अस्ति । "राज्यस्वामित्वस्य धारणानां प्रवर्तनेन उद्यमानाम् ऋणवित्तपोषणक्षमता वर्धयितुं वित्तपोषणव्ययस्य न्यूनीकरणं च कर्तुं शक्यते, यत् वर्तमानवित्तपोषणवातावरणे विशेषतया महत्त्वपूर्णम् अस्ति। तदतिरिक्तं राज्यस्वामित्वयुक्तानां सम्पत्तिनां संलग्नता न केवलं वित्तीयसमर्थनं आनेतुं शक्नोति, अपितु प्रबन्धनस्य अनुभवं विपण्यसंसाधनं च आनयन्ति, येन कम्पनीयाः प्रतिस्पर्धायां सुधारः भवति” इति ।

(अयं लेखः "प्रतिभूतिबाजारसाप्ताहिकपत्रे" जुलैमासस्य २७ दिनाङ्के प्रकाशितः । लेखे उल्लिखिताः व्यक्तिगतसमूहाः केवलं उदाहरणार्थं विश्लेषणं भवन्ति, निवेशसल्लाहस्य गठनं न कुर्वन्ति।)