समाचारं

ग्री रियल एस्टेट् इत्यनेन सम्पत्तिपुनर्गठनयोजनायाः समायोजनस्य प्रतिक्रिया दत्ता: अचलसम्पत्व्यापारे निर्भरतां न्यूनीकृत्य मुख्यव्यापारस्य करमुक्तरूपेण परिवर्तनं कृतम्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ जुलै दिनाङ्के ग्री रियल एस्टेट् (६००१८५) इत्यनेन मूलप्रमुखसंपत्तिपुनर्गठनयोजनायां प्रमुखसमायोजनस्य घोषणा कृता यत् पूर्वयोजनायाः प्रतिक्रियारूपेण झुहाई ड्यूटी फ्री ग्रुप् इत्यस्य इक्विटीयाः १००% क्रयणार्थं शेयर्स् निर्गन्तुं नकदं च दातुं शक्यते, तथा च... same time raise supporting funds, it plans to समायोजनं शङ्घाई, चोङ्गकिंग, सान्या इत्यादिषु स्थानेषु आयोजितस्य अचलसंपत्तिविकासव्यापारस्य अनुरूपं सम्पत्तिं देयतां च विक्रेतुं, तथा च एकस्मिन् समये 51% तः न्यूनं न क्रेतुं भवति झुहाई ड्यूटी फ्री ग्रुप् इत्यस्य इक्विटी इत्यस्य लेनदेने भागानां निर्गमनं वा संग्रहितानां समर्थननिधिनां वा विक्रयणं न भविष्यति, तथा च अधिग्रहीतसम्पत्त्याः मूल्याङ्कनस्य अन्तरं नगदरूपेण निर्मितं भविष्यति।

अतः पूर्वं ग्री रियल एस्टेट् इत्यनेन २०२० तमे वर्षे एव झुहाई ड्यूटी फ्री ग्रुप् इत्यस्य अधिग्रहणार्थं पुनर्गठनयोजना आरब्धा तथापि अस्मिन् काले अन्वेषणम् इत्यादीनां आपत्कालानां कारणेन अनेके बाधाः अभवन् कम्पनीयाः पूर्वाध्यक्षः लु जुन्सी । परन्तु निवेशकाः अद्यापि कम्पनीयाः पुनर्गठन-अपेक्षाणां विषये उत्साहिताः सन्ति, पुनर्गठन-योजनायां प्रमुख-समायोजनस्य घोषणायाः अनन्तरं ग्री रियल एस्टेट्-संस्थायाः शेयर-मूल्यं क्रमशः व्यापार-दिनद्वयं यावत् सीमां वर्धितम्

२९ जुलै दिनाङ्के अपराह्णे ग्री रियल एस्टेट् इत्यनेन अस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य समायोजनानां व्याख्यानार्थं निवेशकानां वृत्तान्तः आयोजितः ।

सर्वप्रथमं, अस्य समायोजनस्य पुनर्गठनयोजनायाः कारणानां विषये ग्री रियल एस्टेट् इत्यनेन उक्तं यत् कम्पनी क्रमेण अचलसम्पत्विकासव्यापारात् निवृत्त्य मुख्यव्यापारस्य परिवर्तनस्य साक्षात्कारस्य समग्ररणनीतिकविचारस्य आधारेण आधारिता अस्ति, यत्र... झुहाई ड्यूटी फ्री ग्रुप् इत्यस्य उत्तमव्यापारसञ्चालनस्य भविष्यस्य विकासस्य च सम्भावनाः, तथा च अन्तर्निहितसम्पत्तयः . तस्मिन् एव काले सूचीकृतकम्पन्योः स्वकीयस्थितेः भविष्यस्य रणनीतिकनियोजनसमायोजनस्य च आधारेण प्रमुखसम्पत्त्याः पुनर्गठनस्य मूलयोजनायां प्रमुखसमायोजनं भविष्यति।

ग्री रियल एस्टेट् इत्यनेन अग्रे उक्तं यत् शुल्कमुक्तः उद्योगः स्थिरआयः उत्तमविकाससंभावनायुक्तेषु उद्योगेषु अन्यतमः इति नाम्ना कम्पनीयाः दीर्घकालीनविकासरणनीत्याः परिवर्तनस्य आवश्यकतानां च अनुरूपः अस्ति। नवीनयोजना कम्पनीं ज़ुहाई ड्यूटी फ्री ग्रुप् इत्यस्य इक्विटी इत्यस्य ५१% तः न्यूनं न अधिग्रहणं कृत्वा उच्चवृद्धिक्षमतायुक्ते क्षेत्रे स्थिरा आयः च युक्ते क्षेत्रे शुल्कमुक्तव्यापारे अधिकं ध्यानं दातुं समर्था भविष्यति।

"झुहाई ड्यूटी फ्री ग्रुप् इत्यस्य योजनेन कम्पनीयाः मुख्यव्यापारं शुल्कमुक्तव्यापारस्य प्रधानव्यापारे परिवर्तनं कर्तुं साहाय्यं भविष्यति। शुल्कमुक्तव्यापारः न केवलं कम्पनीं प्रति नूतनलाभवृद्धिबिन्दून् आनेतुं शक्नोति, अपितु कम्पनीयाः व्यावसायिकसंरचनायाः अनुकूलनार्थं अपि सहायकः भविष्यति तथा पारम्परिकं स्थावरजङ्गमविकासव्यापारे निर्भरतां न्यूनीकरोति परिवर्तनस्य प्रक्रियायां ग्री रियल एस्टेट् अचलसम्पत्विकासे, वाणिज्यिकसञ्चालने इत्यादिषु स्वस्य अनुभवस्य संसाधनस्य च पूर्णं उपयोगं करिष्यति, तथा च करमुक्तैः सह एकीकृत्य स्थापयिष्यति संसाधनानाम् अधिकतमं उपयोगं कर्तुं व्यापारः” इति ।

पूर्वपुनर्गठनप्रक्रियायां सम्मुखीकृतानां मोडानां दृष्ट्या निवेशकाः सामान्यतया अस्य समायोजनस्य अनन्तरं पुनर्गठनस्य प्रगतेः विषये चिन्तिताः भवन्ति ग्री रियल एस्टेट् इत्यनेन उक्तं यत् कम्पनीयाः पुनर्गठनयोजनायाः प्रमुखसमायोजनं सिद्धान्ततः झुहाई राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन अनुमोदितं अस्ति, तथा च कम्पनी स्वतन्त्रवित्तीयसल्लाहकाराः, कानूनीसल्लाहकाराः, लेखापरीक्षासंस्थाः, मूल्याङ्कनसंस्थाः च इत्यादीनां मध्यस्थानां आयोजनं कुर्वती अस्ति प्रासंगिकं कार्यं निरन्तरं कर्तुं। मूलपुनर्गठनयोजनायाः समायोजनस्य अनन्तरम् अपि विशिष्टव्यवहारयोजनायाः अग्रे प्रदर्शनस्य, संचारस्य, वार्तायां च आवश्यकता वर्तते पुनर्गठनयोजनायाः विशिष्टविवरणानि अद्यापि संप्रेषितानि सन्ति, सम्बन्धितकार्यं च विशिष्टव्यवहारयोजनायाः अग्रे प्रदर्शनं संचारं च वार्तायां च अन्तर्भवति , तथा युगपत् लेखापरीक्षा, मूल्याङ्कनम् अन्ये च सम्बद्धाः कार्याः . कम्पनी पुनर्गठनकार्यं प्राथमिकताम् अददात्, उच्चगुणवत्तायुक्तेन कार्यक्षमतया च पुनर्गठनं सम्पन्नं कर्तुं प्रयतते।

उल्लेखनीयं यत् अस्मिन् पुनर्गठनसमायोजनयोजनायां ग्री रियल एस्टेट् शङ्घाई, चोङ्गकिंग, सान्या इत्यादिषु स्थानेषु सम्बन्धित-अचल-संपत्ति-विकास-व्यापाराणां अधिग्रहणस्य योजनां करोति उपर्युक्ता सम्पत्तिः मुख्यतया ग्वाङ्गडोङ्ग-प्रान्तात् बहिः ग्री-अचल-संपत्ति-व्यापार-संपत्तिं कवरं करोति , but in In Guangdong Province, विशेषतः Zhuhai मध्ये यत्र तस्य मुख्यालयः अस्ति, Gree Real Estate अद्यापि महत्त्वपूर्णः स्थानीयः अचलसम्पत्त्याः विकासकः अस्ति । अस्मिन् विषये केचन निवेशकाः झुहाई-नगरे कम्पनीयाः अचल-सम्पत्-व्यापारस्य व्यवस्था-योजनायाः विषये पृष्टवन्तः ।

ग्री रियल एस्टेट् इत्यनेन प्रतिक्रिया दत्ता यत् अस्य सम्पत्ति-अदला-बदलीयाः विशिष्टा योजना अद्यापि अग्रे प्रदर्शने अस्ति तथा च संचारः वार्ता च अस्ति, यत्र सम्बद्धानां सम्पत्तिनां विशिष्टव्याप्तिः अपि अस्ति