समाचारं

यु चेङ्गडोङ्गः पुनः प्रतिबन्धात् "दूरं पुरतः" इति अङ्गीकृतवान् : दण्डस्य उल्लेखः नासीत्, परन्तु सः हारितः इति उच्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ जुलै २०१९.जगत् पृच्छतु ४ लक्षं नूतनं कारं आधिकारिकतया थैलिस् गिगाफैक्ट्री इत्यत्र विधानसभारेखातः लुठितम् ।अफलाइन-समारोहे हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल् बीजी-संस्थायाः अध्यक्षः, स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च एकवारं पुनः अफवाः अङ्गीकृतवान् यत् तस्य विषये "दूरतः अग्रे" उल्लेखं कर्तुं प्रतिबन्धः कृतः इतिवेन्जी एम ९ तस्मिन् समये सः अवदत् यत् वेन्जी एम ९ न केवलं बुद्धेः दृष्ट्या "तानि चत्वारि शब्दानि" प्राप्तवान्, अपितु पारम्परिकयान्त्रिकगुणवत्तायां "तानि चत्वारि शब्दानि" अपि प्राप्तवान् यतः "तानि चत्वारि वचनानि" सर्वैः उच्चैः उद्घोषितानि आसन्, अहं तानि इतः परं वक्तुं न इच्छामि स्म, अहं दण्डमपि न याचितवान्।

पूर्वं अन्तर्जालमाध्यमेन ज्ञातं यत् हुवावे संस्थापकः रेन् झेङ्गफेइ इत्यनेन यु चेङ्गडोङ्ग इत्यस्य "दूरं पुरतः" उपयोगं कर्तुं सख्यं निषेधः कृतः, पुनः "अग्रे मार्गः" इति उल्लेखं कृत्वा प्रत्येकं १०,००० युआन् दण्डः अपि दण्डितः भविष्यति अस्य प्रतिक्रियारूपेण यु चेङ्गडोङ्गः एकदा प्रतिवदति स्म यत् एतत् "मात्रं अफवाः एव" इति ।

ज्ञातव्यं यत् गतवर्षस्य सितम्बरमासे हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यनेन "दूरं अग्रे" इति व्यापारचिह्नद्वयं पञ्जीकरणार्थं आवेदनं कृतम्, यत् अन्तर्राष्ट्रीयरूपेण वैज्ञानिकयन्त्राणि परिवहनसाधनं च इति वर्गीकृतम् अस्ति वर्तमानव्यापारचिह्नप्रक्रियासूचना दर्शयति यत् अस्मिन् वर्षे जनवरीमासे उपर्युक्तयोः व्यापारचिह्नयोः पञ्जीकरणानुरोधाः निवृत्ताः, सम्प्रति अमान्याः सन्ति।

"दूरं अग्रे" इति पदं उच्च-आवृत्ति-शब्दः अस्ति यस्य उद्धृतः यू चेङ्गडोङ्गः हुवावे-सम्बद्धानां उत्पादानाम् प्रौद्योगिकीनां च परिचयं कुर्वन् अस्ति । गतसप्टेम्बरमासे हुवावे इत्यस्य वेन्जी नूतने M7 प्रक्षेपणसम्मेलने यु चेङ्गडोङ्गः पञ्चवारं “दूरं अग्रे” इति उल्लेखं कृतवान्, २० वाराधिकं च “अग्रणी” इति उल्लेखं कृतवान् । "दूरे अग्रे" इति पत्रकारसम्मेलनस्य दिने उष्णशब्दः अभवत् । अन्तर्जालयुगे "दूरं अग्रे" इति क्रमेण नेटिजन्स्-पुनर्निर्माणद्वारा हुवावे-इत्यस्य निकटसम्बद्धः शब्दः जातः ।

"दूरं अग्रे" इति पदस्य विषये एकदा यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् हुवावे इत्यस्य "दूरं अग्रे" इति केवलं आकस्मिकं वचनं नास्ति, अपितु तस्य पृष्ठतः सशक्तः अग्रणीः अनुसंधानविकासः नवीनता च अस्ति "दूरं पुरतः" इति पदं तदा एव प्रयुक्तं यदा कस्मिन्चित् क्षेत्रे बृहत् सीसः भवति ।अस्मिन् वर्षे च मार्चमासस्य २८ दिनाङ्केशाओमी SU7पत्रकारसम्मेलने शाओमी समूहस्य अध्यक्षः लेई जुन् अपि "दूरं अग्रे" इति शब्दं उद्घोषयन् अवदत् यत् लाओ यु (यु चेङ्गडोङ्ग) इत्यनेन सर्वेषां मनसि "दूरं अग्रे" इति सफलतया प्रत्यारोपितम्।

यथा यथा अन्तर्जालमञ्चेषु "दूरं अग्रे" इति लोकप्रियता वर्धते तथा तथा हुवावे-संस्थायाः शीर्षकार्यकारीणां प्रतिक्रियायां अधिकाधिकं सावधानाः अभवन् । वस्तुतः अनेकेषु हुवावे-सम्मेलनेषु भागं गृहीतवन्तः नण्डु-वान्कैशे-नगरस्य संवाददातृणां अवलोकनानाम् अनुसारं अधिकांशकालं प्रेक्षकाः "अग्रे मार्गम्" इति नारां जयजयकारं कुर्वन्ति स्म, उद्घोषयन्ति स्म च .

वेन्जी इत्यस्य ४,००,००० तमे नूतनकारस्य अफ-लाइन-समारोहे यद्यपि यू चेङ्गडोङ्ग् इत्यनेन "दूरं पुरतः" इति शब्दस्य उल्लेखः न कृतः तथापि वेन्जी आटो इत्यस्य अग्रतायाः संकेतार्थं "तानि चत्वारि शब्दानि" इति प्रयुक्तवान् सः अवदत् यत् वेन्जी ऑटो उद्योगे "अधः पश्यन्" "अबोधः" "अवगम्य" यावत् "अनुसन्धानं कर्तुं असमर्थः" इति प्रक्रियां गतः।

"एकवर्षपूर्वं वयं सालिस् लिआङ्गजियाङ्ग-कारखाने विधानसभारेखातः एकलक्षतमस्य यूनिट्-इत्यस्य स्वागतं कृतवन्तः; केवलं एकस्मिन् वर्षे वयं पुनः एकवारं विधानसभारेखातः बहिः ४,००,००० तमे यूनिट्-इत्यस्य स्वागतं कृतवन्तः, "वेन्जी-इत्यस्य नूतनं M7-इत्येतत् प्राप्तम् अस्ति the 300,000-level प्रथमं, वेन्जी एम9 500,000-यूनिट्-वर्गे प्रथमः अस्ति, अद्य वेन्जी 28 मासेषु 400,000 यूनिट्-पर्यन्तं प्राप्तवान्, मम विश्वासः अस्ति यत् शीघ्रमेव 1 मिलियन-यूनिट्-पर्यन्तं गमिष्यति” इति।

तदतिरिक्तं ज्ञातव्यं यत् वर्तमानकाले Huawei कारकम्पनीभिः सह सहकार्यं कुर्वन् ब्राण्ड् "चतुर्षु वृत्तेषु" एकत्रिताः सन्ति, अर्थात् Wenjie, यः Cyrus इत्यनेन सह सहकार्यं करोति, तथा च...BAICसहकारस्य भोगः, चचेरीसहकारस्य बौद्धिकजगत्, तथाजियांगहुआई ऑटोमोबाइलसहकार्यस्य क्षेत्रम् ।

अगस्तमासस्य ६ दिनाङ्के हुवावे-बीएआईसी-योः संयुक्तरूपेण निर्मितं क्षियाङ्गजी-एस९ आधिकारिकतया प्रदर्शितं भविष्यति ।यु चेङ्गडोङ्ग् इत्यनेन क्षियाङ्गजी एस ९ इत्यस्य स्थितिनिर्धारणं, बेन्चमार्किंग् च आरब्धम्मर्सिडीज बेंज एस वर्गबीएमडब्ल्यू 7 सीरीज७५०लि चऑडी ए 8 एल , उच्चस्तरीयकारविपण्यं लक्ष्यं कृत्वा विलासपूर्णकार्यकारीस्तरीयसेडानरूपेण। सम्प्रति Xiangjie S9 इत्यस्य पूर्वविक्रयः आरब्धः अस्ति, यस्य पूर्वविक्रयमूल्यं ४५०,००० तः ५५०,००० युआन् पर्यन्तं भवति ।

नन्दुवान फाइनेंशियल न्यूज रिपोर्टर चेङ्ग याङ्ग इत्यनेन साक्षात्कारः लिखितः च