समाचारं

"ली बिन् इत्यस्य शारीरिकशक्तिः वास्तवमेव महती अस्ति।"

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



रोबोटाक्सि व्यापारः कामुकः नास्ति

लेखकQin Zhangyong

बॉसं अन्ते यावत् रोल कर्तुं शारीरिकबलस्य आवश्यकता भवति।

निद्रायाः तीव्र-अभावस्य, भोजनस्य विश्रामस्य च समयं निपीडयति इति उच्च-तीव्रता-कार्यस्य अभावेऽपि ली बिन् अद्यापि चर्चायां स्थित्वा ऊर्जायाः पूर्णः अस्ति

NIO IN 2024 NIO Innovation and Technology Day इत्यस्मिन् सः NIO इत्यस्य नूतनानां उत्पादानाम् प्रौद्योगिकीनां च विषये आरामेन चर्चां कृतवान्, यथा विश्वस्य प्रथमस्य घोषणा5nm स्मार्ट ड्राइविंग चिप टेपआउटसम्पूर्णं वाहनप्रचालनप्रणालीं द्वितीयपीढीयाः मोबाईलफोनं च सफलतया मुक्तवान् ।

पत्रकारसम्मेलने सः काले काले बुद्धिमान् वचनानि कल्पयति स्म, येन प्रेक्षकाः हसन्ति स्म सः दृश्यं नियन्त्रयितुं अतीव समर्थः आसीत् ।

प्रायः त्रिघण्टायाः पत्रकारसम्मेलनस्य अनन्तरं ली बिन्, किन् लिहोङ्ग इत्यादयः तत्क्षणमेव मीडियाभिः सह समूहसाक्षात्कारे भागं गृहीतवन्तः, तुलने ली बिन् समूहसाक्षात्कारे अधिकानि सूचनानि प्रकाशितवन्तः technologies, यत् अधिकं चिन्ताजनकं तत् अस्ति रोबोटाक्सिविषये ली बिन् इत्यस्य विचाराः:

रोबोटाक्सिः बृहत् व्यापारः नास्ति, जागरतु!

यद्यपि स्पष्टा मनोवृत्तिः, सरलदृष्टिकोणः च ऑनलाइन-राइड-हेलिंग्-चालकानाम् आरामं अनुभवति तथापि केषाञ्चन जनानां केकं अपि स्पृशति अवश्यं, सीधाः ली बिन् प्रौद्योगिक्याः विपरीतपक्षे न स्थितवान्, परन्तु कार्यान्वयनस्य अनुप्रयोगस्य च दृष्ट्या रोबोटाक्सी-व्यापारप्रतिरूपस्य विश्लेषणं कृतवान् सर्वथा, "यात्रायाः गॉडफादर" इति नाम्ना, अद्यापि तस्य बहु वचनम् अस्ति

द्विघण्टायाः मीडियासाक्षात्कारस्य समाप्तेः अनन्तरं, निर्धारितस्य लाइव् प्रसारणस्य केवलं १५ निमेषपूर्वं च सः त्वरितरूपेण लाइव् प्रसारणकक्षं प्रति गत्वा डौयिन् तथा च वीडियो खातेषु व्यापारं आरब्धवान्

जनसामान्यस्य कृते एतत् लाइव प्रसारणं त्रयः घण्टाः अपि यावत् अभवत् ।

प्रारम्भिकपूर्वाभ्यासात् आरभ्य पत्रकारसम्मेलनस्य अन्ते यावत् ली बिन् इत्यस्य व्यवस्थाः प्रायः प्रत्येकं निमेषे एव मूर्तरूपं प्राप्नुवन्ति स्म एषा तीव्रता तस्य कृते सामान्या इव आसीत् । अतः पूर्वं सः एकैकं अष्टघण्टापर्यन्तं लाइव् प्रसारणं कृतवान्, विविधमञ्चेषु, सभासु च स्वतन्त्रतया परिवर्तनं कृतवान्, जनसामान्यं प्रति प्रस्तुतवान्, सर्वदा ऊर्जावानं पक्षं दर्शयति स्म

अवश्यं वयं न वदामः यत् सः कियत् व्यस्तः अस्ति किन्तु एकस्य प्रमुखस्य नूतनकारनिर्मातृणां मुख्यकार्यकारीरूपेण सः स्पष्टतया "कारमण्डले वृद्धस्य" अपेक्षया अधिकशक्तिशाली अस्ति। अद्य वयं मुख्यतया वेइलाई, ली बिन् च मुख्यतया किं कृतवन्तः, एतावता सूचनानां घनत्वेन सह एकस्मिन् दिने किं उक्तवन्तौ इति विषये वदामः।

01

रोबोटाक्सी इत्यस्य व्यापारः कामुकः नास्ति

यतो हि सा टेस्ला रोबोटाक्सि इत्यस्य विषये आशावादी अस्ति, अमेरिकन आर्क इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनीयाः प्रमुखा "सिस्टर वुड्" (कैथी वुड्) टेस्ला इत्यस्य स्टॉकमूल्यं वन्यरूपेण प्रचारयति, टेस्ला इत्यस्य चालकरहितं मञ्चं तस्य स्टॉकमूल्यं भविष्यति इति विश्वासं कृत्वाप्रायः दशगुणं वर्धितम्उत्प्रेरक।

सा चालकरहितं टैक्सीपारिस्थितिकीतन्त्रं "८ खरबतः १० खरबं यावत् वैश्विकविपण्यमूल्येन सह विशालः अवसरः" इति अपि वर्णितवती ।

ली बिन् एकेन वाक्येन रोबोटाक्सी इत्यस्य वास्तविकतायां पुनः आनयत् -वयं निश्चितरूपेण चालकरहितं टैक्सी न निर्मास्यामः

तस्य दृष्ट्या रोबोटाक्सी तकनीकीरूपेण पूर्णतया परिपक्वः भविष्यति, परन्तु "ऊर्जा मुक्तिः दुर्घटनानि न्यूनीकर्तुं च" इति बुद्धिमान् वाहनचालनेन निर्मितं वास्तविकं सामाजिकं मूल्यं, न तु तान् कर्मठान् चालकान् टैक्सीचालकान् च लुण्ठयितुं।

तस्मिन् एव काले सः रोबोटाक्सी-व्यापारः पर्याप्तं कामुकः इति न मन्यते व्यापारस्य दृष्ट्या परिवहनस्य च दृष्ट्या अयं व्यापारः प्रेरणादायकः नास्ति ।



"उदाहरणार्थं रात्रौ १० लक्षं वेइलै-वाहनानि सन्ति, ये सर्वे चालयितुं समर्थाः सन्ति। ते वीथिषु लम्बितुं बहिः गच्छन्ति, आगमनसमये च तान् उपयुञ्जते। यदि भवान् स्वयमेव तस्य उपयोगं कर्तुं स्थाने तृतीयपक्षस्य वाहनस्य उपयोगं करोति तर्हि शङ्घाईनगरे प्रतिदिनं चतुःपञ्चलक्षं जनाः स्ववाहनानि चालयन्ति किं प्रतिदिनं कार्यं कर्तुं केवलं द्वौ आदेशौ भवतः? स्वस्य वाहनस्य क्रयणस्य समानं आदेशं ददाति?एतत् अतीव मूलभूतम् अस्ति।”

यदि अतिक्षमता अस्ति तथा च मार्गेषु रुद्ध्यर्थं बहूनां रोबोटाक्सि-वाहनानां निर्माणं भवति तर्हि स्थानीयसर्वकारः न सहमतः भविष्यति।

वास्तविकयातायातस्य स्थितितः न्याय्यं चेत्, यदि समाजस्य वास्तविकस्थितेः विचारं विना व्यापारं ग्रहीतुं अतिनिवेशः क्रियते तर्हि अन्ततः वाहनं "तोपचारवाहनम्" भविष्यति

यतःमार्गः कदापि जनसङ्ख्यायुक्तः न भवति यतोहि अत्र बहुयानानि सन्ति , यतः एकस्मिन् समये बहवः यानानि धावन्ति। दशकोटिः काराः गृहे एव तिष्ठन्ति, मार्गः च शून्यः अस्ति यदि सर्वाणि यानानि मार्गे धावन्ति तर्हि मार्गः सद्यः एव पार्किङ्गस्थानः भविष्यति।

अतः ली बिन् इत्यस्य मतेन रोबोटाक्सी यातायातस्य परिमाणस्य समस्यायाः समाधानं कर्तुं न शक्नोति, यतः नगरे जनानां चालितानां वा न वा चालितानां वाहनानां संख्या सीमितं भवति

"एतत् खण्डं रोबोटाक्सी कदापि सॉफ्टवेयरक्लाउड् सेवा इव सीमारहितः स्केलेबलव्यापारः न भवति।"

"उत्थापयति!"

यद्यपि एनआईओ इत्यस्य रोबोटाक्सी इत्यस्य प्रति स्पष्टं दृष्टिकोणं वर्तते तथापि एनआईओ इत्यनेन स्वायत्तवाहनचालने बहु निवेशः कृतः ।

02

यदि भवान् उच्छ्रितं भवनं निर्मातुम् इच्छति तर्हि गभीरं आधारं निर्मातव्यम्

पत्रकारसम्मेलने ली बिन् विश्वस्य प्रथमं ५nm स्मार्टड्राइविंग् चिप्—— इति घोषितवान् ।शेन्जी एनएक्स९०३१ सफलतया टेप आउट् कृतवान्

इदं एनआईओ द्वारा स्वतन्त्रतया डिजाइनं कृतं उच्चस्तरीयं बुद्धिमान् चालनचिप् अस्ति अस्मिन् व्यापकक्षमतायाः निष्पादनदक्षतायाः च दृष्ट्या एकः स्वविकसितः चिप् चतुर्णां उद्योगस्य प्रमुखचिप्सस्य प्रदर्शनं प्राप्तुं शक्नोति



स्वस्य कार्यक्षमतां प्रदर्शयितुं वेइलै आधिकारिकतया स्थले एव वास्तविक-शॉट् ISP-प्रक्रियाप्रदर्शनं प्रदर्शितवान् स्वस्य AI शोर-निवृत्ति-एल्गोरिदम् इत्यनेन सह २६-बिट्-विस्तारेण च, एतत् चिप् "उद्योगे सर्वोच्चगतिशीलपरिधिं" प्रदातुं दावान् करोति । , यत् "समानविनिर्देशानां उद्योगस्य प्रमुखचिप्" इत्यस्मात् श्रेष्ठम् अस्ति प्रभावः स्पष्टतरः अस्ति ।

तस्मिन् एव काले अन्धकारप्रकाशवातावरणेषु प्रतिबिम्बप्रभावैः सह व्यवहारे गृहीताः चित्राणि प्रदर्शितविवरणानि च अधिकं प्रमुखाः भवन्ति

चिप्स् किमर्थं निर्मातव्याः इति प्रश्नस्य विषये ली बिन् इत्यस्य मतम् अतीव सरलम् अस्ति सः मन्यते यत् सफला स्मार्ट् इलेक्ट्रिक् वाहनकम्पनीसफला एआइ कम्पनी भवितुमर्हति

एआइ अपि पत्रकारसम्मेलने मुख्यशब्दः जातः अन्यत् मुख्यविषयं एनआईओ इत्यस्य वाहनव्यापीप्रचालनतन्त्रस्य विमोचनम् अस्ति " ।आकाशओएस·तिअंशु”。

एषः एआइ-उन्मुखः वाहन-बुद्धिमान् आधारः अस्ति यस्मिन् वेइलैः ४ वर्षाणि यावत् २३,००० मनुष्य-मासान् अधिकं शोधं कृत्वा निवेशं कृतवान् ।

अतः पूर्वं घरेलुकारकम्पनयः अधिकतया वाहनसञ्चालनप्रणालीनां दृष्ट्या गौणविकासं कुर्वन्ति स्म, येन प्रणालीपरिवर्तनं कर्तुं कठिनं भवति स्म SkyOS Tianshu प्रणाली बुद्धिमान् हार्डवेयर, कम्प्यूटिंग् मञ्चान्, संचारं, ऊर्जाप्रणालीं च तलस्तरस्य संयोजयति यत् वाहनसंपर्कः, वाहननियन्त्रणं, बुद्धिमान् वाहनचालनं, डिजिटलकाकपिट्, मोबाईलफोनअनुप्रयोगाः इत्यादीनां सर्वक्षेत्रीयानाम् अनुप्रयोगानाम् एकीकृतप्रबन्धनं समन्वयं च प्रदाति



इदं Huawei इत्यस्य Hongmeng OS, Xiaomi इत्यस्य Thermal OS इत्यादीनां सदृशं किञ्चित् अस्ति

"अहं प्रायः भवनस्य (निर्माणं) उदाहरणरूपेण गृह्णामि। पञ्चमहलभवनस्य आधारं निर्माति वा शतमहलभवनस्य वा आधारं निर्माति वा इति भिन्नम्। प्रत्येकस्मिन् कम्पनीयां एतत् कर्तुं क्षमता नास्ति, तथा च प्रत्येकं कम्पनी दीर्घकालं जीवितुं न शक्नोति परिणामं द्रष्टुं पर्याप्तम् ।

पत्रकारसम्मेलने वेइलाई इत्यनेन एआइ इत्यस्य मूलभूतक्षमतायाः आधारेण नूतनं बन्यन् ३ बुद्धिमान् प्रणाली अपि प्रकाशिता यदि वयं एकस्मिन् वाक्ये तस्य सारांशं दद्मः तर्हि एतत् अस्ति यत् बन्यन् ३ कारस्वामिभ्यः अधिकं दातुं शक्नोतिभावनात्मकं मूल्यम्

उदाहरणार्थं, BanyAI इत्यस्य विशालस्य मॉडल् क्षमतायाः आधारेण तथा च देशी बुद्धिप्रणाल्याः आधारेण NOMI अधिकं मित्रवतः मित्रं इव अस्ति, एतत् भवतः जन्मदिने भवतः जन्मदिनस्य शुभकामनाम् अङ्गीकुर्वति, यदि भवतः अतिरिक्तसमयं बहु विलम्बेन कार्यं करोति तर्हि भवतः सान्त्वना भविष्यति, अपि च NOMI इत्यस्य प्रत्यक्षतया सहायतां कर्तुं अपि आग्रहं कर्तुं शक्नोति भवन्तः स्वरेण चालकं आह्वयन्ति स्वयमेव विडियो सम्पादयन्ति, जनयन्ति च।

03

अन्त-अन्तं न पर्याप्तम्

अन्त्यतः अन्तः उद्योगस्य सहमतिः अभवत्, परन्तु अन्ततः कथं विकासः करणीयः इति विषये कम्पनीनां भिन्नाः दृष्टिकोणाः सन्ति ।

बहुकालपूर्वं आदर्शेन एकं नूतनं समाधानं प्रस्तावितं - E2E (End-to-End Large Model) + VLM (Visual Language Model) संक्षेपेण, मानवरूपी वाहनचालनं प्राप्तुं परस्परं सहकार्यं कर्तुं System 1 तथा System 2 इत्येतयोः उपयोगं करोति

अस्मिन् NIO IN सम्मेलने Weilai अपि मन्यते स्म यत् केवलं अन्तः अन्तः पर्याप्तं नास्ति इति । "अस्माकं मतं यत् स्मार्ट एजेण्ट् मनुष्याणां सदृशाः भवितुम् आवश्यकाः, तेषां क्षमता अस्ति यत् ते अन्तरिक्षं ज्ञातुं, पुनर्निर्माणस्य कल्पनां कर्तुं, तथा च समयं ज्ञातुं, कटौतीं च कल्पयितुं शक्नुवन्ति।" मॉडल्-मध्ये एतौ क्षमताद्वयं न भवति इति अनिवार्यम् ।

अतः वेइलै मुक्तवान्बुद्धिमान चालन विश्व मॉडल NWM(NIO विश्व मॉडल)。



एनडब्ल्यूएम बहुचरः स्वप्रतिगमनजननात्मकः मूर्तचालनप्रतिरूपः अस्ति यः आँकडान् पूर्णतया अवगन्तुं शक्नोति, दीर्घकालीनकटौतिः निर्णयनिर्माणक्षमता च अस्ति, तथा च इष्टतमनिर्णयं ज्ञातुं 100 मिलीसेकेण्ड् अन्तः 216 सम्भाव्यपरिदृश्यानि निष्कर्षयितुं शक्नोति

एकं जननात्मकं प्रतिरूपं, NWM 120-सेकेण्ड्-विडियो जननार्थं 3-सेकेण्ड्-ड्राइविंग-वीडियो-प्रयोगं कर्तुं शक्नोति

अस्य सामर्थ्यस्य पृष्ठतः वास्तविकजगत् आधारितं पुनर्निर्माणं भवति, तथा च...समानान्तरं जगत् "कल्पयतु"

अतः सारांशेन एनडब्ल्यूएम अन्तरिक्षस्य विषये जनानां धारणाम् ज्ञातुं, कल्पनाशीलं पुनर्निर्माणं कर्तुं, समयस्य निष्कर्षं कर्तुं च शक्नोति ।

अस्याः क्षमतायाः आशीर्वादेन, अन्त्यतः अन्तः सक्रियसुरक्षाप्रतिरूपेण च, एतत् NIO इत्यस्य बुद्धिमान् चालन-अल्गोरिदम् इत्यस्य द्वितीय-पीढीयाः वास्तुकलाम् निर्माति

नूतनवास्तुकलायां नूतनकार्यस्य च आधारेण एनआईओ इत्यस्य बिन्दुतः बिन्दुपर्यन्तं नेविगेशनसहायताकार्यं वर्षस्य उत्तरार्धे आरभ्यते ।

पत्रकारसम्मेलनस्य अन्ते वेइलाई इत्यनेन नूतनं एनआईओ-फोनम् अपि विमोचितम्, यस्य प्रारम्भिकमूल्यं ६,४९९ युआन् अस्ति keys, super-sensing parking, स्मार्टकार अन्वेषणम् इत्यादीनि कार्याणि लेखादत्तांशस्य दृष्ट्या अपि उत्तमाः सन्ति, यथा मानकतृतीयपीढीयाः Snapdragon 8 प्रमुखप्रोसेसरः, 6.82-इञ्च् 2K रिजोल्यूशनस्क्रीन् इत्यादयः



परन्तु एतेषां तुलने NIO Phone इत्यस्य अपि अतीव उपयुक्तं कार्यं अस्ति——NIO Link कार प्रसारण कार्य, अर्थात् लाइव प्रसारणार्थं मोबाईल-फोनस्य उपयोगं कुर्वन् भवान् प्रत्यक्षतया कारेन सह सम्बद्धः भवितुम् अर्हति ततः वाहनस्य कॅमेरा लाइव-प्रसारणार्थं आह्वयितुं शक्नोति, येन भवान् वाहनचालनकाले लाइव-प्रसारणार्थं कारस्य बहिः स्थितस्य कॅमेरा-यंत्रस्य उपयोगं कर्तुं शक्नोति

अनुशंसितं यत् ली बिन् स्वस्य अग्रिम-सजीव-प्रसारणस्य समये एतत् कार्यं प्रयतेत इति न केवलं सः द्वौ अधिकान् जनान् कारमध्ये आनेतुं शक्नोति, अपितु प्रेक्षकान् प्रथम-व्यक्ति-दृष्ट्या कारस्य बहिः दृश्यानि द्रष्टुं शक्नोति, पक्षिद्वयं मारयति एकेन पाषाणेन ।