समाचारं

सफायर "ऑपरेशन डेल्टा" इत्यस्य कृते सीमितसंस्करणस्य Radeon RX 7700 XT ग्राफिक्स् कार्ड् प्रक्षेपयिष्यति।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् Sapphire इत्यनेन ChinaJoy इत्यस्य आयोजने "Delta Force: Hawk Ops" इति क्रीडायाः सह-ब्राण्ड् कृतम् ।विशेष सीमितसंस्करणस्य Radeon RX 7700 XT ग्राफिक्स् कार्डस्य प्रारम्भः, अधिकारी विशिष्टमूल्यं विमोचनतिथिसूचना च न घोषितवान्।


उजागरितसूचनानुसारं ग्राफिक्स् कार्ड् Sapphire RX 7700 PURE डिजाइन इत्यस्य आधारेण अस्ति, कृष्णवर्णयोजनां स्वीकुर्वति, 2.5 स्लॉट् मोटी अस्ति, 3-प्रशंसक-डिजाइनं धारयति, अनुकूलित-स्टिकर्-पृष्ठ-प्लेट्-इत्यनेन सुसज्जितम् अस्ति, अद्वितीयं च अस्ति पार्श्वे रक्तवर्णीयः LED सूचकः।

AMD Radeon RX 7700 XT ग्राफिक्स् कार्ड् इत्यत्र Navi 32 GPU इत्यस्य सुव्यवस्थितं संस्करणं उपयुज्यते, यत्र 3456 कोरः 12GB GDDR6 विडियो मेमोरी च अस्ति, यत्र पूर्वनिर्धारित TBP 245W अस्ति ।


न तु Sapphire न च AMD इत्यनेन अस्य नूतनस्य रूपस्य स्पेसिफिकेशनस्य पुष्टिः कृता, परन्तु इदं PURE मॉडल् इत्यस्य सदृशं भविष्यति, यत्र 2584 MHz (AMD इत्यस्य reference specs इत्यस्मात् 1.6% द्रुततरं) इत्यस्य बूस्ट् क्लॉक् स्पीड् अस्ति

IT Home Note: "Operation Delta" इति क्रीडा Tencent Team Jade द्वारा विकसिता अस्ति तथा च TiMi Studio Group द्वारा प्रकाशितम् अस्ति एषः निःशुल्कः प्रथमव्यक्तिः सामरिकशूटिंग् गेमः अस्ति। 25 वर्षीयस्य क्लासिकस्य श्रृङ्खलायाः नवीनतमस्य उत्तरकथारूपेण यत् श्रेणीं परिभाषितवती अस्ति, अस्मिन् समये एतत् पूर्णतया उन्नतं शस्त्रं वाहनस्य च अनुभवं आनयति, यत् भवान् खतरनाकं रोमाञ्चकं च गतिशीलं शूटिंग् जगत् अनुभवितुं शक्नोति।

VIA:videocardz