समाचारं

शेन्झोउ १८ चालकदलस्य "अन्तरिक्षव्यापारयात्रा" इत्यस्य प्रगतिपट्टिका अर्धमार्गात् अधिकं सम्पन्ना अस्ति तथा च भारहीनसंरक्षणप्रयोगानाम् एकः श्रृङ्खला सम्पन्नः अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे एप्रिलमासस्य २५ दिनाङ्के कक्षायां प्रक्षेपणात् आरभ्य शेन्झोउ १८ इत्यस्य चालकाः मासत्रयं यावत् कक्षायां सन्ति, "अन्तरिक्षे व्यापारयात्रायाः" अर्धाधिकं मार्गं च अस्ति

यात्रायाः प्रथमार्धे ते वाहनातिरिक्तक्रियाकलापद्वयं सफलतया सम्पन्नवन्तः, अन्तरिक्षविज्ञानस्य, प्रौद्योगिकीप्रयोगस्य च धनं कृतवन्तः अद्यैव त्रयः अन्तरिक्षयात्रिकाः अस्थिक्षयनिवारणप्रौद्योगिक्याः विषये शोधं सहितं वजनक्षयसंरक्षणप्रयोगानाम् एकां श्रृङ्खलां सम्पन्नवन्तः।

अन्तरिक्ष-उड्डयन-अभियानस्य समये अन्तरिक्षयात्रिकाः दीर्घकालं यावत् अन्तरिक्ष-भारहीनतायाः सम्मुखीभवन्ति, तेषां शरीरं च अन्तरिक्ष-अनुकूलन-लक्षणेन पीडितं भविष्यति । कक्षायां अन्तरिक्षयात्रिकाणां स्वास्थ्यस्य रक्षणार्थं वैज्ञानिकसंशोधकाः अस्थिहानिप्रतिकारयन्त्रं विकसितवन्तः, यत् कक्षायां अस्थिद्रवप्रवाहस्य स्पन्दनप्रोत्साहनस्य उपयोगेन अस्थिहानिनिरोधाय कोशिकापरस्परक्रियाः प्रेरयति


एतत् अन्तरिक्षयात्री-दलस्य मांसपेशी-अनुकूलन-प्रयोगस्य दृश्यम् अस्ति ।



कक्षायां स्थित्वा अन्तरिक्षयात्रिकाः मांसपेशीशोषं निवारयितुं मांसपेशीनां विहितानाम् आरामं कर्तुं न्यूरोमस्कुलर उत्तेजकानाम् अपि उपयोगं करिष्यन्ति। एतेषां प्रयोगानां संचालनं उपकरणानां प्रयोगः च अन्तरिक्षयात्रिकाणां कक्षायां दीर्घकालं यावत् स्थातुं अस्थि-मांसपेशी-स्वास्थ्यस्य महत्त्वपूर्णानि गारण्टीनि प्रदास्यति |.



तदतिरिक्तं, अन्तरिक्षयात्रिकाणां सूक्ष्मसञ्चालननियन्त्रणस्य स्थिरतायाः सटीकतायाश्च अग्रे अध्ययनार्थं नेत्रहस्तसमन्वयक्षमतायां परिवर्तनस्य विषये अपि चालकदलेन शोधं परीक्षणं च कृतम्, यत् अनन्तरं मिशनप्रक्रियाणां मानव-कम्प्यूटर-अन्तर्क्रिया-निर्माणस्य च सन्दर्भं प्रदास्यति


सम्प्रति शेन्झोउ १८ इत्यस्य अन्तरिक्षयात्रिकदलः ९० दिवसाभ्यः अधिकं कालात् कक्षायां वर्तते उन्नतिं कुर्वन् ।


सम्पादकः झाङ्ग बोयान्