समाचारं

आकस्मिक!BYD अन्यस्य मॉडलस्य ५०,००० युआन् इत्येव छूटं ददाति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिन्दुउपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!


Electric Zhijia News, जुलाई २९ दिनाङ्के BYD’s Fangbao इत्यनेन प्रथमवर्षस्य ब्राण्ड् रिफ्रेश रणनीतिः घोषिता ।तेन्दुः ५पैरामीटर्चित्र ) मूल्यं ५०,००० युआन् न्यूनीकृत्य २३९,८००-३०२,८०० युआन् यावत् भवति । ज्ञातं यत् लेपर्ड ५ आधिकारिकतया ९ नवम्बर् २०२३ दिनाङ्के प्रक्षेपणं भविष्यति, तस्मिन् समये आधिकारिकमार्गदर्शकमूल्यं २८९,८००-३५२,८०० युआन् आसीत् ।

लेपर्ड ५ फङ्गबाओ इत्यस्य प्रथमं मॉडल् अस्ति तथा च सुपर हाइब्रिड् हार्डकोर एसयूवी इत्यस्य रूपेण स्थितम् अस्ति तथा च इदं डीएमओ हाइब्रिड् ऑफ-रोड् प्लेटफॉर्म इत्यत्र निर्मितम् अस्ति तथा च युन्नान्-पी इंटेलिजेण्ट् हाइड्रोलिक बॉडी कण्ट्रोल् सिस्टम् इत्यनेन सुसज्जितम् अस्ति । अस्मिन् वर्षे एप्रिलमासे फार्मूला लेपर्ड् इत्यनेन स्वस्य उत्पादमात्रिकायाः ​​प्रकाशनं कृतम्, यत्र पूर्वं प्रक्षेपितं लेपर्ड् ५, नूतनं कारं लेपर्ड् ८, लेपर्ड् ३ कन्सेप्ट् कार SUPER ३, कन्सेप्ट स्पोर्ट्स् कार SUPER ९ च सन्ति तस्मिन् समये Fangfang Leopard Automobile इत्यस्य विक्रयस्य महाप्रबन्धकः Xiong Tianbo इत्यनेन परिचयः कृतः यत् नवम्बर् २०२३ तमे वर्षे प्रक्षेपणात् आरभ्य Leopard 5 इत्यनेन प्रायः २०,००० वाहनानि वितरितानि, चीनस्य नूतनानां ऊर्जा-पुञ्ज-कठोर-SUV-वाहनानां मध्ये प्रथमं स्थानं त्रयः मासाः यावत् क्रमशः अस्ति


योजनानुसारं फाङ्गबाओ अस्य वर्षस्य तृतीयत्रिमासे अन्यं मध्यमतः बृहत्पर्यन्तं हार्डकोर एसयूवी मॉडलं लेपर्ड ८ इति प्रक्षेपणं करिष्यति यत् स्वस्य इलेक्ट्रिक् ड्राइव् आफ्-रोड् उत्पादानाम् एकीकरणं करिष्यति। तस्मिन् एव काले "2+X" उत्पादयोजनायाः अनुसारं "2" इत्यनेन ऑफ-रोड् रेखां स्पोर्ट्स् कार रेखां च निर्दिशति, "X" इत्यनेन अन्येषु खण्डेषु व्यक्तिगतं उत्पादं च निर्दिशति फङ्गबाओ स्पोर्ट्स् कार इत्यादीन् मॉडल् अपि प्रक्षेपयिष्यति, तथा च स्पोर्ट्स् कार वर्गाधारितं सेडान् रेखां विस्तारयिष्यति अस्मिन् वर्षे चतुर्थे त्रैमासिके आरभ्य प्रत्येकं त्रैमासिकं नूतनानि उत्पादनानि प्रक्षेपितानि भविष्यन्ति। . फङ्गबाओ इत्यस्य अभिप्रायः अस्ति यत् आला व्यक्तिगत-उत्पादानाम् उपरि ध्यानं दत्त्वा मुख्यधारा-विपण्यस्य समीपे स्थितानां उत्पादानाम् आच्छादनं कर्तुं प्रवृत्तः अस्ति ।