समाचारं

एप्पल् व्यक्तिगतस्मार्टप्रणाल्याः प्रक्षेपणं विलम्बयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३० जुलै (सिन्हुआ) ब्लूमबर्ग् न्यूज् इत्यनेन २८ तमे दिनाङ्के प्रकाशितं यत् एप्पल् इत्यस्य व्यक्तिगतगुप्तचरप्रणाली "एप्पल् स्मार्ट" अपेक्षितापेक्षया पश्चात्, अस्मिन् वर्षे विमोचितस्य iOS 18 तथा iPadOS 18 ऑपरेटिंग् सिस्टम् इत्यस्मात् कतिपयेषु सप्ताहेषु अनन्तरं प्रकाशिता।

विषये परिचिताः जनाः अवदन् यत् एप्पल् अक्टोबर् मासस्य समाप्तेः पूर्वं "एप्पल् स्मार्ट" सहितं सॉफ्टवेयर उन्नयनं उपयोक्तृभ्यः धक्कायति तथापि iOS 18 तथा iPadOS 18 ऑपरेटिंग् सिस्टम्स् सितम्बरमासे विमोचनं कर्तुं निश्चिताः सन्ति, अतः नवीनतमाः ऑपरेटिंग् सिस्टम्स् न भवितुमर्हन्ति कृत्रिमबुद्धि (AI) कार्यैः सुसज्जितम्। समाचारानुसारं एतेन एप्पल्-संस्थायाः "एप्पल् स्मार्ट्" इत्यस्मिन् सॉफ्टवेयर-दुर्बलतां निवारयितुं अधिकः समयः प्राप्यते ।


२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १२ दिनाङ्के अमेरिका-देशस्य कैलिफोर्निया-देशस्य क्युपर्टिनो-नगरे एप्पल्-संस्थायाः नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य अनन्तरं जनाः नूतनानां उत्पादानाम् अनुभवं कृतवन्तः ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वू जिओलिंग्

एप्पल् इत्यस्य स्मार्टफोनः iPhone 16 इत्यपि अस्मिन् वर्षे सेप्टेम्बरमासे प्रदर्शितः भविष्यति । प्रतिवेदनानुसारं अस्य अर्थः अस्ति यत् विक्रयणार्थं iPhone 16 इत्यस्य प्रथमसमूहस्य AI कार्याणां उपयोगाय कतिपयेषु सप्ताहेषु सॉफ्टवेयर अपडेट् प्रतीक्षितुम् आवश्यकं भवेत्। परन्तु एप्पल् अद्यापि अस्मिन् सप्ताहे एव प्रथमवारं सॉफ्टवेयर-विकासकानाम् एआइ-कार्यस्य परीक्षणं कर्तुं योजनां करोति ।

एप्पल् २०२४ तमस्य वर्षस्य विश्वव्यापी विकासकसम्मेलने जूनमासस्य १० दिनाङ्के "एप्पल् स्मार्ट" इति व्यक्तिगतगुप्तचरप्रणालीं प्रदर्शयिष्यति । प्रणाली जननात्मककृत्रिमबुद्धेः अनेककार्यं एकीकृत्य बहुषु एप्पल् उत्पादेषु प्रयोक्तुं शक्यते । "Apple Smart" इत्यत्र नूतनानि लेखन-चित्र-उपकरणाः सन्ति । "एप्पल इंटेलिजेन्स्" इत्यस्य समर्थनेन स्वरसहायकस्य सिरी इत्यस्य भाषाबोधक्षमता अधिका भविष्यति तथा च अधिकानि स्वाभाविकानि, सन्दर्भसम्बद्धानि, व्यक्तिगतरूपेण च उत्तराणि प्रदास्यन्ति।

एप्पल् इत्यनेन तस्मिन् समये घोषितं यत् सः Open Artificial Intelligence Research Center (OpenAI) इत्यनेन निर्मितं ChatGPT इत्येतत् iOS 18, iPadOS 18 तथा macOS Sequoia system platforms इत्यत्र एकीकृत्य अस्मिन् वर्षे उपयोक्तारः एकं... वृतांत्तः। प्रश्नान्, दस्तावेजान् वा छायाचित्रं वा ChatGPT -इत्यत्र प्रेषणात् पूर्वं उपयोक्तृसहमतिः प्राप्यते । (बु Xiaoming) ९.