समाचारं

"मार्च चीन" शोध यात्रा·नवाचार बीजिंग |.

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"...३, २, १, अग्निम् प्रज्वालयन्तु!"

"बूम!"

बीजिंग हुआइरो विज्ञाननगरस्य हृदये "मार्च चाइना" इति शोधं साक्षात्कारदलं भविष्यस्य विषये "उड्डयन" प्रयोगं स्वनेत्रेण दृष्टवान्

कल्पयतु यत् यदि विमानस्य प्रत्येकं नवीनतायाः कृते आकाशं प्रति उड्डीय गन्तुं वास्तविकं शॉट् आवश्यकं भवति तर्हि संशोधनस्य विकासस्य च व्ययः जोखिमाः च आकाशगतिम् न प्राप्नुयुः वा? सौभाग्येन वैज्ञानिकाः एकं जादुई साधनं आविष्कृतवन्तः - वायुसुरङ्गः, या भूमौ "उड्डयन" अन्तरिक्षं निर्माति, येन विमाननिर्मातारः साहसेन स्वस्वप्नानां अनुसरणं कर्तुं प्रयतन्ते अतः विमाननिर्माणस्य "पालना" "पर्दे पृष्ठतः नायकः" इति अपि ज्ञायते ।

इदं विशालकायः यः सामान्यतया शान्तः भवति, गर्जन् सिंह इव कार्यं करोति च, सः विश्वस्य प्रमुखैः प्रदर्शनसूचकैः सह अति-उच्चगति-वायु-सुरङ्गः JF-22 अस्ति

अस्य दीर्घता १६७ मीटर्, प्रायः ४ मीटर् व्यासस्य प्रयोगात्मकं केबिन्, ८ मीटर् पर्यन्तं दीर्घं प्रयोगात्मकं आदर्शं स्थापयितुं शक्नोति, अतः अपि आश्चर्यं यत् एतत् प्रति सेकण्ड् १० किलोमीटर् यावत् उड्डयनवातावरणस्य अनुकरणं कर्तुं शक्नोति .

कियत् शक्तिशाली अस्ति ? चीनी विज्ञान-अकादमीयाः यान्त्रिक-संस्थायाः शोधकः हुआइरो-शॉक-वायु-सुरङ्गस्य स्थल-प्रबन्धकः च हान-गुइलै-इत्यनेन शोध-साक्षात्कार-दलाय उक्तं यत् जेएफ-२२-इत्यस्य परिमाणं, अवधिः, कार्यप्रदर्शन-सूचकाः च सर्वे विश्वस्य अग्रणीः सन्ति स्तर।

इदं २०१२ तमे वर्षे मम देशे निर्मितस्य JF-12 प्रजननवायुसुरङ्गस्य पूरकं भवति, येन मम देशः हाइपरसोनिकक्षेत्रे एकमात्रः देशः अस्ति यः हाइपरसोनिक "उड्डयनगलियारा" प्रयोगक्षमतां पूर्णतया आच्छादयितुं शक्नोति

"यदा उड्डयनस्य वेगः शब्दस्य गतिः १० तः २० गुणान् यावत् प्राप्स्यति तदा एकघण्टे विश्वं प्राप्तुं स्वप्नः सम्भवः भविष्यति इति हान गुइलाई इत्यनेन उक्तं यत् वैज्ञानिकसंशोधनदलः अन्तरिक्षतः पृथिव्यां गोलयात्रायाः सीमां अन्वेषयिष्यति विमानं बहुचरणीयं कक्षावाहनं च पवनसुरङ्गप्रयोगात्मकमञ्चे आधारितं मम देशस्य अतिध्वनिप्रौद्योगिकीक्षेत्रे योगदानं दातुं। (झाओ झुकिंग, शेन जियापिंग, वांग जिओक्सियाओ)