समाचारं

वास्तविकं मापितं FSD "प्रायः दुर्घटनाम् अभवत्", अयं विश्लेषकः च भ्रमितः आसीत्: टेस्ला अक्टोबर् मासे किं दर्शयितुं शक्नोति?

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला एफएसडी इत्यनेन वास्तविकमार्गपरीक्षाणां समये बहुवारं खतराणां अनुभवः अभवत्, येन विश्लेषकाः प्रणाल्याः सुरक्षायाः चिन्ताम् अनुभवन्ति ।

३० तमे दिनाङ्के टेस्ला मॉडल् वाई इत्यस्य परीक्षणस्य चालनानन्तरं ट्रुइस्ट् सिक्योरिटीज इत्यस्य विश्लेषकः विलियम स्टैन् इत्यनेन वास्तविकमार्गपरीक्षणस्य समये एफएसडी इत्यस्मिन् गम्भीराः सुरक्षाखतराः प्रकटिताः ।

प्रतिवेदने स्टैन् जटिलमार्गस्थितीनां निवारणे, स्थिरबाधानां पहिचाने, आपत्कालस्य निवारणे च एफएसडी-इत्यस्य अभावानाम् विस्तरेण वर्णनं कृतवान् सः दर्शितवान् यत् FSD इत्यस्य कृते केषुचित् परिस्थितिषु चालकस्य अत्यल्पहस्तक्षेपस्य आवश्यकता भवति तथा च यदा चालकः मार्गस्य स्थितिं प्रति सर्वथा ध्यानं न ददाति तदा अपि कार्यं निरन्तरं कर्तुं शक्नोति, येन निःसंदेहं दुर्घटनानां जोखिमः वर्धते।

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः एफएसडी-इत्यस्य भविष्ये सर्वदा विश्वसिति, सः च बहुवारं प्रतिज्ञां कृतवान् यत् एफएसडी-संस्थायाः जनानां यात्रायाः मार्गं पूर्णतया परिवर्तयिष्यति इति । सः अस्मिन् मासे २४ दिनाङ्के अवदत् यत् FSD आधिकारिकतया चीनीयविपण्ये V12.5 अथवा V12.6 संस्करणेन प्रविशति।

एफएसडी पुनः सुरक्षाविवादे मग्नवती

स्टैन् इत्यनेन उक्तं यत् जटिलमार्गस्थितीनां निबन्धनस्य एफएसडी-संस्थायाः क्षमता स्पष्टतया अपर्याप्तम् अस्ति । वाहनं प्रायः एकं वाहनम् आहतवान् यत् अधुना एव दक्षिणं भ्रमणं सम्पन्नम् आसीत्, यत् स्थिरं वा मन्दगतिं वा बाधकं ज्ञातुं प्रणाल्याः क्षमतायां दोषं सूचयति

यदा अस्माकं पुरतः स्थितं वाहनम् अधुना एव दक्षिणमार्गं सम्पन्नम् आसीत् तदा मॉडल् वाई इत्यनेन चौराहद्वारा गतिः अभवत् । मम शीघ्रहस्तक्षेपः अत्यन्तं आवश्यकः आसीत् अन्यथा दुर्घटना अवश्यमेव स्यात् ।

परीक्षणयानस्य समये FSD-प्रणाल्याः चालकस्य हस्तक्षेपस्य आवश्यकता न्यूना आसीत्, चालकः मार्गस्य स्थितिं प्रति ध्यानं न ददाति स्म तदा अपि कार्यं निरन्तरं कर्तुं शक्नोति स्म स्टैन् इत्यस्य मतं यत् एषः "अतिविश्वासः" वस्तुतः दुर्घटनानां जोखिमं वर्धयति ।

अहं मम शिरः पूर्णतया मार्गाद् बहिः कृतवान् तथा च चेतावनी जारीकरणात् पूर्वं २०-४० सेकेण्ड् यावत् प्रणाली प्रचलति स्म ।

तदतिरिक्तं FSD इत्यनेन तेषु खण्डेषु बहुविधं लेनपरिवर्तनं कृतम् यत्र लेनपरिवर्तनं निषिद्धं भवति, यत् सूचयति यत् प्रणाल्याः यातायातनियमानां अवगमनं अनुपालनं च अद्यापि दोषपूर्णम् अस्ति

एतत् द्वितीयवारं स्टैन् FSD इत्यस्य प्रयासं करोति, उभयवारं च मिश्रितसमीक्षाः प्राप्ताः । प्रथमसमीक्षायां सः लिखितवान् यत् "अति उत्तमम्, परन्तु अद्यत्वे निष्प्रयोजनम्" इति ।

स्टैन् इत्यस्य द्वयोः अपि चालनयोः सूर्य्यप्रकाशयुक्तेषु, शुष्केषु न्यूयॉर्क-उपनगरेषु अभवत् । सः अवदत् यत् परीक्षणं क्रियमाणस्य FSD इत्यस्य संस्करणं "वास्तवमेव महान् अस्ति, परन्तु स्वयमेव चालनसमस्यायाः 'समाधानं' कर्तुं दूरम् अस्ति" इति ।

यथा यथा विद्युत्वाहनस्य विक्रयः मन्दः भवति तथा तथा मस्कः एफएसडी तथा टेस्ला इत्यस्य व्यापक एआइ प्रयत्नेषु अधिकं बलं दत्तवान् । टेस्ला-कम्पन्योः शेयर-मूल्ये रोलर-कोस्टर-सदृशं प्रवृत्तिः अभवत्, वर्षस्य आरम्भात् एप्रिल-मासपर्यन्तं ४०% इत्येव तीव्ररूपेण न्यूनीभूता, परन्तु तस्य प्रवृत्तिः बकं कृत्वा जून-मासे वृद्धिः अभवत् । टेस्ला-समूहस्य मूल्यं सम्प्रति २३२ डॉलर अस्ति ।


टेस्ला स्टैन् इत्यस्य प्रतिवेदनस्य विषये किमपि वक्तुं अनागतवान् । मस्कः सोमवासरे X इत्यत्र प्रकाशितवान् यत् टेस्ला FSD इत्यस्य उन्नतसंस्करणं परिनियोजयति, परन्तु "तस्य अर्थः न भवति यत् कम्पनी स्वायत्तवाहनचालनं 'पूर्णतया' प्राप्तुं शक्नोति" इति।

अक्टूबरमासस्य पत्रकारसम्मेलनं निःसंदेहं टेस्ला-संस्थायाः सम्पूर्णस्य स्वायत्तवाहनचालन-उद्योगस्य च प्रमुखं केन्द्रं भविष्यति । केवलं कतिपयेषु मासेषु मस्कस्य आशानुसारं परिपक्वं रोबोटैक्सी-प्रोटोटाइप् प्रक्षेपणं कर्तुं शक्यते वा? प्रतीक्षामः पश्यामः च।