समाचारं

हुआङ्ग रेन्क्सन् जुकरबर्ग् इत्यनेन सह वार्तालापं करोति : अस्मिन् सप्ताहे नूतनाः चिप् नमूनाः प्रेषिताः भविष्यन्ति, एआइ उद्योगस्य अद्यापि ५ वर्षाणां उत्पादनवीनीकरणकालः अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया-सीईओ जेन्-ह्सुन् हुआङ्ग्, मेटा-सीईओ मार्क जुकरबर्ग् च "व्यापार-डींग-प्रदानस्य आदान-प्रदानं" कर्तुं दुर्लभतया एव एकमेव चरणं साझां कुर्वन्ति ।

२९ जुलै दिनाङ्के स्थानीयसमये अमेरिकादेशस्य डेन्वर्नगरे ५० तमे SIGGRAPH ग्राफिक्स् सम्मेलने जेन्-ह्सुन् हुआङ्ग्, जुकरबर्ग् च प्रथमवारं सार्वजनिकरूपेण अग्निपार्श्वे गपशपं कृतवन्तौ । अस्मिन् शिथिले वार्तालापे तौ कम्पनीयाः केषाञ्चन नवीनतमविकासानां विषये चर्चां कृतवन्तौ, एआइ-प्रवृत्तिः च साझां कृतवन्तौ । जुकरबर्ग् इत्यनेन उक्तं यत् मूलभूतं एआइ-संशोधनं "त्वरितम्" अस्ति तथा च वर्तमान-एआइ-माडल-प्रौद्योगिक्याः आधारेण अद्यापि उद्योगे उत्पाद-नवीनीकरणाय पञ्चवर्षस्य स्थानं वर्तते

वार्तालापस्य आरम्भात् पूर्वं हुआङ्ग रेन्क्सन् सम्मेलने कम्पनीयाः नवीनतमानाम् उत्पादानाम् एकां श्रृङ्खलां प्रदर्शितवान् आसीत् तथा च घोषितवान् यत् "एन्विडिया अस्मिन् सप्ताहे ब्लैकवेल् नमूनानि प्रेषयितुं आरभेत, यत् अस्मिन् वर्षे पदार्पणं कुर्वन् कम्पनीयाः नूतनं चिप् आर्किटेक्चरम् अस्ति" इति


जेन्-ह्सुन् हुआङ्ग्, जुकरबर्ग् च एकस्मिन् मञ्चे वार्तालापं कुर्वतः ।स्रोतः : NVIDIA Live

तस्मिन् एव दिने मेटा इत्यनेन एआइ स्टूडियो इति नूतनस्य साधनस्य प्रारम्भस्य अपि घोषणा कृता, यत् कम्पनीयाः नवीनतमस्य बृहत् मॉडलस्य Llama 3.1 इत्यस्य आधारेण निर्मितम् अस्ति, यत् उपयोक्तृभ्यः व्यक्तिगतं AI chatbots निर्मातुं, साझां कर्तुं, डिजाइनं कर्तुं च शक्नोति, तथैव Instagram निर्मातृभ्यः AI वर्णानाम् उपयोगं कर्तुं शक्नोति सरलस्वप्रतिसादकान् नियन्त्रयितुं "स्वयमेव" विस्तारः" इति ।

जुकरबर्ग् इत्यनेन वार्तालापे उक्तं यत् सामाजिकमाध्यमेषु यथा यथा सूचना अधिकाधिकं भवति तथा तथा उपयोक्तृभ्यः सामग्रीं छानयितुं कथं सहायतां कर्तुं शक्यते इति महती समस्या अभवत्, जननात्मकः एआइ सामाजिकमाध्यमानां अनुशंसाप्रणालीसु सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति। सः मन्यते यत् भविष्ये प्रत्येकस्य कम्पनीयाः स्वकीयः एआइ सहायकः (AI Agent) भविष्यति यः स्वतन्त्रतया जटिलकार्यं सम्पादयितुं शक्नोति येषु दीर्घकालं यावत् आवश्यकं भवति।

हुआङ्ग रेन्क्सुन इत्यनेन उक्तं यत् एआइ एकः गपशप-रोबोट् इत्यस्य रूपेण अद्यापि "प्रश्न-उत्तर-"-पदे अस्ति, परन्तु भविष्ये एआइ उपयोक्तृणां कृते निर्णय-वृक्ष-शैल्याः चिन्तनं जनयितुं समर्थः भवेत् - "यदा अस्मान् कार्यं वा प्रश्नः वा दत्तः भवति तदा you ज्ञात्वा यत् वयं बहुविधविकल्पान् विचारयिष्यामः, अथवा निर्णयवृक्षस्य कल्पनां करिष्यामः तस्य अनुसरणं करिष्यामः, प्रत्येकस्य निर्णयस्य भिन्नानि परिणामानि द्रष्टुं अस्माकं शिरसि तस्य अनुकरणं कुर्मः यत् भविष्ये ए.आइ. ” इति ।

यदा जेन्-ह्सुन् हुआङ्ग् मेटा इत्यनेन बहुकालपूर्वं विमोचितस्य नवीनतमस्य मुक्तस्रोतस्य मॉडलस्य ल्लामा ३.१ इत्यस्य प्रशंसाम् आरब्धवान् तदा जुकरबर्ग् प्रतियोगिनः एप्पल् इत्यस्य बन्दप्रणाल्याः तस्य उपरि यत् प्रभावं कृतवान् तस्य विषये कथितवान्, येन सः मुक्तस्रोतपारिस्थितिकीतन्त्रस्य महत्त्वं बोधितवान्: "भवन्तः न केवलं ( AI) सॉफ्टवेयरस्य निर्माणस्य आवश्यकता, भवद्भ्यः तस्य परितः पारिस्थितिकीतन्त्रस्य आवश्यकता अस्ति यदि वयं मुक्तस्रोतं न कुर्मः तर्हि सम्भवतः वयं परोपकारिणः इति कारणेन तत् न कुर्मः does make a difference to the ecosystem Help – वयं एतत् कुर्मः यतोहि मुक्तस्रोतः वयं यत् निर्मामः तत् सर्वोत्तमं करिष्यति।”

वार्तालापस्य समये हुआङ्ग रेन्क्सन् इत्यनेन एआइ इत्यस्य भौतिकविश्वप्रतिरूपं भविष्यति इति विश्वासः कृत्वा मानवरूपी रोबोट्-इत्यस्य भाविविकासाय आशावादं पुनः उक्तवान् जुकरबर्ग् इत्यनेन स्मार्टचक्षुषः विषये कम्पनीयाः दीर्घकालीनस्य दावस्य विषये उक्तं यत् सः सर्वदा चिन्तितवान् यत् एआइ युगस्य आगमनात् पूर्वं होलोग्राफिक एआर चक्षुषः दृश्यन्ते फलतः पूर्वस्य बृहत् उत्पादनम् अधुना यावत् न कृतम् तथापि जुकरबर्ग् अद्यापि दृढतया विश्वसिति यत् स्मार्टचक्षुः अग्रिमपीढीयाः कम्प्यूटिंग् मञ्चस्य मोबाईलफोनसंस्करणं भविष्यति ।

मेटा एन्विडिया इत्यस्य प्रमुखग्राहकेषु अन्यतमः अस्ति । अस्मिन् वर्षे जनवरीमासे जुकरबर्ग् इत्यनेन उच्चस्तरीयरूपेण घोषितं यत् मेटा स्वस्य एजीआई (कृत्रिमसामान्यबुद्धिः) निर्मातुं योजनां करोति तथा च अस्मिन् वर्षे समाप्तेः पूर्वं एनवीडियातः प्रायः ३५०,००० एच्१०० जीपीयू प्राप्तुं योजनां कृतवान् अन्येषां GPUs गणयित्वा, कम्पनीयाः कुलगणनाशक्तिः ६००,००० H100 यत् कम्प्यूटिंग् शक्तिं दातुं शक्नोति तस्य समीपे एव भविष्यति ।

अस्मिन् वार्तालापस्य कालस्य मध्ये हुआङ्ग जेन्-ह्सुन् अपि जुकरबर्ग् इत्यनेन सह मिलनार्थं केषाञ्चन रोचकविषयाणां विषये कथितवान् । सः अवदत् यत् जुकरबर्ग् पूर्वं स्वगृहे अतिथिः आसीत्, ते च चीज़स्टीक् सैण्डविच् सज्जीकृतवन्तः यत् तौ द्वौ अपि रोचताम् । यदा जुकरबर्ग् टमाटरं कटयति स्म तदा हुआङ्गः आश्चर्यचकितः अभवत् यत् तस्य "ओब्सेसिव्-कम्पल्सिव डिसऑर्डर्" समकक्षः टमाटरस्य प्रत्येकं स्लाइस् समानरूपेण कृशं कृत्वा प्लेट् मध्ये वृत्तरूपेण सुव्यवस्थितरूपेण व्यवस्थापयति स्म, प्रत्येकस्य स्लाइस् मध्ये समानं दूरं भवति स्म एकं एआइ आवश्यकं यत् तस्य न्यायं न करिष्यति।"

तदतिरिक्तं एनवीडिया इत्यस्य "दीर्घमार्गं गृह्णन्" इति गतदिनानां विषये कथयन् हुआङ्ग रेन्क्सन् हसन् अवदत् यत् यदि सः जानाति स्म यत् सफलतां प्राप्तुं एतावता वर्षाणि यावत् समयः स्यात् तर्हि एकं पदं अग्रे भवितुं सः चयनं करिष्यति स्म जुकरबर्ग् इव महाविद्यालयं त्यक्त्वा।

वार्तालापस्य अनन्तरं जुकरबर्ग् जेन्-ह्सुन् हुआङ्ग इत्यस्य कृते सज्जीकृतं उपहारं बहिः कृतवान् : स्थूलं कृष्णवर्णीयं चर्मजाकेटम् । अतः तौ पुनः कोटस्य आदानप्रदानं कृतवन्तौ।


चर्मजाकेटधारिणः द्वौ जनाः।स्रोतः : NVIDIA Live

अस्मिन् सम्मेलने एन्विडिया इत्यनेन सॉफ्टवेयर-अद्यतनस्य श्रृङ्खला घोषिता । कम्पनी आधिकारिकतया एआइ मॉडल् कृते NVIDIA NIM सूक्ष्मसेवाः विमोचितवती एताः सूक्ष्मसेवाः OpenUSD भाषां जनयितुं शक्नुवन्ति यत् उपयोक्तृप्रश्नानां उत्तरं ददाति, OpenUSD पायथन् कोडं जनयति, 3D वस्तुषु सामग्रीं प्रयोक्तुं शक्नोति, तथा च 3D अन्तरिक्षं भौतिकशास्त्रं च अवगन्तुं शक्नोति येन डिजिटलयुग्मानां विकासे सहायता भवति इत्यादि।

एनवीडिया इत्यनेन अपि घोषितं यत् सः विश्वस्य प्रमुखेभ्यः रोबोट्-निर्मातृभ्यः, एआइ-माडल-विकासकेभ्यः, सॉफ्टवेयर-निर्मातृभ्यः च सेवानां, मॉडल्-कम्प्यूटिङ्ग्-मञ्चानां च समुच्चयं प्रदास्यति, येन मानवरूप-रोबोट्-इत्यस्य अग्रिम-पीढीयाः विकासः, प्रशिक्षणः, निर्माणं च भवति NVIDIA Humanoid Robot Developer Program इत्यस्मिन् सम्मिलितानाम् प्रथमसमूहस्य कम्पनीनां मध्ये 1x, Boston Dynamics, ByteDance Research, FieldAl, Figure, Fourier, Galaxy General, Zhuji Dynamics इत्यादयः दर्जनशः कम्पनयः सन्ति

२९ तमे दिनाङ्के एनवीडिया (Nasdaq: NVDA) इत्यस्य शेयरमूल्यं $111.59 प्रतिशेयरं कृत्वा 1.30% न्यूनीकृत्य, मेटा (Nasdaq: META) इत्यस्य शेयरमूल्यं $465.71 प्रतिशेयररूपेण बन्दं जातम्, स्टॉकमूल्यं सपाटरूपेण समाप्तम् , यस्य कुलविपण्यमूल्यं १.१८ खरब डॉलर अस्ति ।