समाचारं

SpaceX Starship static ignition test सफलः, पञ्चमपरीक्षणस्य उड्डयनस्य उल्टागणना आरभ्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी स्पेसएक्स् इत्यनेन अद्यैव आगामि-पञ्चम-परीक्षण-उड्डयनस्य सज्जतायै नवीनतम-स्टारशिप्-उच्च-चरणस्य रॉकेट्-इत्यस्मिन् इञ्जिन-स्थिर-प्रज्वलन-परीक्षणं सफलतया कृतम् स्थानीयसमये २६ जुलै दिनाङ्के अपराह्णे टेक्सास्-देशस्य बोका-चिका-नगरस्य तारा-आधारे ५० मीटर्-उच्चं तारा-पोतस्य उपरितन-मञ्चः सफलतया प्रज्वलितः । पश्चात् स्पेसएक्स् इत्यनेन परीक्षणस्य छायाचित्रं, भिडियो च सामाजिकमाध्यममञ्चे X इत्यत्र प्रकाशितम् ।


स्थिर-अग्निपरीक्षा एकः नियमितः प्रक्षेपणपूर्व-प्रक्रिया अस्ति यस्मिन् रॉकेट् भूमौ सुरक्षितः भवति तथा च इञ्जिनं संक्षेपेण निरीक्षणार्थं प्रक्षेप्यते । अतः पूर्वं स्पेसएक्स् इत्यनेन १५ जुलै दिनाङ्के स्टारशिप् इत्यस्य प्रथमचरणस्य रॉकेटस्य स्थिरप्रज्वलनपरीक्षा कृता आसीत् ।


आईटी हाउस् अवलोकितवान्,पञ्चमस्य परीक्षणविमानस्य विशिष्टः समयः अद्यापि न निर्धारितः . स्पेसएक्स् संस्थापकः मुख्यकार्यकारी च एलोन् मस्क् इत्यनेन उक्तं यत् चतुर्सप्ताहेषु पुनः प्रक्षेपणं भविष्यति, यत् अगस्तमासस्य २ दिनाङ्कस्य समीपे भवितुम् अर्हति। परन्तु मीडिया-समाचार-पत्रानुसारं वर्तमान-प्रक्षेपण-समयः अगस्त-मासस्य अन्ते वा सेप्टेम्बर-मासस्य आरम्भे वा स्थगितः भवितुम् अर्हति ।

अद्यपर्यन्तं बृहत्तमः शक्तिशाली च रॉकेटः अस्ति, यस्य कुलम् ऊर्ध्वता प्रायः १२२ मीटर् अस्ति ।उभयम् अपि पूर्णतया पुनः उपयोगाय भवितुं निर्मितम् अस्ति . स्पेसएक्स् इत्यस्य मतं यत् स्टारशिप् इत्यस्य शक्तिशालिनः धक्काः पुनः उपयोगयोग्यता च क्रान्तिकारीपरिवर्तनं करिष्यति तथा च चन्द्रस्य मंगलस्य च उपनिवेशीकरणं आर्थिकदृष्ट्या व्यवहार्यं लक्ष्यं करिष्यति। नासा-संस्था अपि एतस्याः योजनायाः समर्थनं करोति, "आर्टेमिस्" चन्द्र-अवरोहण-कार्यक्रमस्य कृते प्रथम-मानवयुक्त-चन्द्र-अवरोहण-विमानरूपेण स्टारशिप्-इत्यस्य चयनं कृतवती ।

स्टारशिप् इत्यनेन पूर्वं चत्वारि परीक्षणविमानयानानि कृतानि सन्ति , २०२३ तमस्य वर्षस्य एप्रिल-नवम्बर-मासेषु, अस्मिन् वर्षे मार्च-जून-मासेषु च आयोजितम्, यत्र प्रत्येकं परीक्षणविमानं प्रगतिम् करोति । अद्यतनपरीक्षणविमानयाने तारापोतं सफलतया अन्तरिक्षं प्रविश्य पृथिव्याः वायुमण्डलं प्रति प्रत्यागतवान्, सुपर-हेवी बूस्टरः मेक्सिको-खातेः पूर्वनिर्धारितजलस्य समीचीनतया अवतरत्

स्टारशिपस्य पञ्चमं परीक्षणविमानं नूतनचुनौत्यस्य प्रयासं करिष्यति: तारा आधाराधारे विशालस्य प्रक्षेपणगोपुरस्य "चॉप्स्टिकबाहुस्य" उपयोगेन पुनरागच्छन्तं सुपर हेवी रॉकेटं गृहीतुं तस्य निरीक्षणं, पुनर्निर्माणं, पुनः प्रक्षेपणप्रक्रिया च त्वरिता भवति।