समाचारं

"स्वकार्यं सम्यक् न करोति" इति ली बिन् अस्मिन् समये कोऽपि तस्य आलोचनां न करिष्यति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

आमुख

यदि प्रथमसत्रं पाई-चित्रणं इव अधिकं आसीत् तर्हि अयं विज्ञान-प्रौद्योगिकी-दिवसः पाई-इत्यस्य वास्तविकतां परिणतुं विषयः अस्ति ।

लेखक丨कुई लिवेन

सम्पादक丨यांग जिंग

सम्पादक丨हे ज़ेन्ग्रोंग


"त्वं वदसि,NIO किं भविष्यम् अस्ति ? " " .


बहुवर्षेभ्यः स्थापितः अद्यतनलेखस्य नायकः निःसंदेहं चिरकालात् आलोचनायाः भ्रामरीमध्ये अस्ति, केचन दुर्बोधाः च गभीराः अभवन् सर्वे सर्वदा "कारस्य निर्माणार्थं धनं दहन्ति" इति लेबलं दातुं इच्छन्ति, केवलं "उपयोक्तृ उद्यमः" इति लेबलं ददति च ।



गतवर्षस्य सितम्बरमासे उपर्युक्तानि अत्यन्तं रूढिवादीनि धारणानि समाप्तुं उपर्युक्तानि अनुचितपूर्वाग्रहान् भङ्गयितुं च अयं नूतनः शक्तिकारनिर्माता प्रथमः "नवाचारप्रौद्योगिकीदिवसः" आयोजितवान्


तस्मिन् समये मञ्चस्य केन्द्रे स्थितः ली बिन् एनआईओ इत्यस्य ट्रम्पकार्ड्-दृष्टेः तरङ्गं दर्शितवान् ।


यथा, पर्याप्तं जनशक्तिं, भौतिकसंसाधनं, वित्तीयसंसाधनं च निवेशयित्वा बुद्धिमान् चालनं, बुद्धिमान् काकपिट्, बुद्धिमान् ऊर्जा, विहङ्गमपरस्परसंयोजनं, वाहनव्यापीं संचालनप्रणाली, वाहन-इञ्जिनीयरिङ्गं, चिप्स् तथा वाहन-माउण्टेड् बुद्धिमान् हार्डवेयर, बैटरी-प्रणाली, विद्युत्-ड्राइव् च... उच्च-वोल्टेज-प्रणाल्याः, बुद्धिमान्-निर्माणं, कृत्रिम-बुद्धिः, वैश्विक-डिजिटल-सञ्चालनं च १२ क्षेत्राणि अभवन् येषु एतत् नूतनं बलं विशेषतया कार-निर्माणे केन्द्रीक्रियते |.


अन्यस्य उदाहरणस्य कृते, बहुप्रतीक्षितः प्रथमपीढीयाः एनआईओ-फोनः आधिकारिकतया स्वस्य आधिकारिक-एपीपी-भण्डारे ६,४९९ युआन्-तः ७,४९९ युआन्-पर्यन्तं मूल्येन विक्रयणार्थं भवति


परन्तु किञ्चित् लज्जाजनकं तत् अस्ति यत् अनेकेषां प्रेक्षकाणां कृते सर्वेषां कष्टप्रदानां कार्याणां अनन्तरं ली बिन् अधिकतया "बृहत् पाई" इत्यस्य एकं खण्डं चित्रयितुं इव अस्ति यत् तावत्पर्यन्तं अवतरितुं न शक्यते। स्मार्टफोनेषु प्रवृत्तेः तस्य दृढतायाः कारणात् "स्वकार्यं सम्यक् न करोति" इति लेबलमपि अर्जितवान् ।


तथापि प्रथमः “नवाचारप्रौद्योगिकीदिवसः” एनआईओ इत्यस्य उद्योगप्रतिष्ठां पूर्णतया न विपर्यस्तवान् ।



यथा सर्वे जानन्ति, ३०० दिवसाभ्यः अधिकेभ्यः अनन्तरं, अस्मिन् गतसप्ताहस्य समाप्तेः, यथा द्वितीयः "NIO IN" मुख्यविषयत्वेन सह शाङ्घाई विश्व एक्स्पो केन्द्रे सफलतया आयोजितः, अन्ततः कारनिर्माणे एतत् नूतनं बलं अपेक्षितप्रतिक्रियाम् अवाप्तवती। अस्य पृष्ठतः मौलिकं कारणं अस्ति यत् उपरि उल्लिखिताः १२ क्षेत्राः क्रमेण फलं प्राप्तवन्तः ।


प्रथमः विकल्पः सर्वाधिकं च उत्साहवर्धकं वस्तु निश्चितरूपेण NIO Shenji NX9031 इत्यस्य सफलं टेप-आउट् अस्ति।


उद्योगस्य प्रथमः उच्चस्तरीयः बुद्धिमान् चालनचिपः इति नाम्ना 5nm वाहन-श्रेणीप्रक्रियायाः उपयोगेन निर्मितः, स्वयं च अन्तर्निहितं सॉफ्टवेयरं च स्वतन्त्रतया डिजाइनं कृतम् अस्ति, यत्र 50 अरबाधिकाः ट्रांजिस्टराः सन्ति, भवेत् तत् व्यापकक्षमता वा निष्पादनदक्षता वा, स्वयमेव विकसितः chip can वर्तमानचतुर्णां उद्योगस्य प्रमुखचिप्सस्य प्रदर्शनं प्राप्तुं।


अवश्यं यदि "कोर" अस्ति तर्हि "आत्मा" अपि अवश्यं भवितुमर्हति।


द्वितीये एनआईओ आईएन इत्यत्र ली बिन् इत्यनेन वाहनव्यापीप्रचालनप्रणाली SkyOS Tianshu इति एआइ-उन्मुखस्य वाहनबुद्धिमान् आधारस्य पूर्णविमोचनस्य घोषणा कृता यत् एनआईओ इत्यनेन ४ वर्षेभ्यः अधिकेभ्यः अनुसन्धानविकासयोः निवेशः कृतः अस्ति तथा च २३,००० तः अधिकानां मनुष्य-मासानां निवेशः कृतः


यथा वयं सर्वे जानीमः, वाहन-उद्योगः एआइ-युगे प्रविष्टः अस्ति, स्मार्ट-विद्युत्-वाहनानि एआइ-एजेण्ट्-रूपेण विकसितानि, येषां कृते समग्र-बोधः, चिन्तनं, नियन्त्रण-निष्पादन-क्षमता च आवश्यकी भवति


अग्रे सावधानीपूर्वकं अध्ययनं कृत्वा अहं ज्ञातवान् यत् SkyOS Tianshu, AI-उन्मुखं पूर्ण-वाहन-प्रचालन-प्रणालीरूपेण, उच्च-बैण्डविड्थ्, न्यून-विलम्बता, बृहत् कम्प्यूटिंग्-शक्तिः विषम-हार्डवेयर्, क्रॉस्-डोमेन-एकीकरणं, लचीला च निरन्तर-विकासः, उच्च-विश्वसनीयता, च... सूचनासुरक्षा सप्त लक्षणम्।



SkyOS Tianshu बुद्धिमान् हार्डवेयर, कम्प्यूटिंग् मञ्चान्, संचारं, ऊर्जाप्रणालीं च तलस्तरस्य संयोजयति यत् वाहनसंपर्कः, वाहननियन्त्रणं, बुद्धिमान् वाहनचालनं, डिजिटलकाकपिट्, तथा च मोबाईलफोनअनुप्रयोगानाम् एकीकृतप्रबन्धनं समन्वयं च प्राप्तुं शक्नोति, सच्चं निर्माणं करोति एआइ युगे पूर्णवाहनबुद्धिः।


शेन्जी एनएक्स९०३१, स्काईओएस तियानशु च धारयति एनआईओ इत्यनेन स्मार्टविद्युत्वाहनानां प्रमुखप्रौद्योगिकी आधारः पूर्वमेव निर्मितः अस्ति ।


अपि च, एआइ इत्यस्य मूल-अन्तर्निहित-क्षमता-आधारितं नूतनं Banyan 3 बुद्धिमान्-प्रणाली अपि द्वितीय-NIO IN-इत्यत्र मञ्चे आगता । अस्य प्रणाल्याः प्रथमं संस्करणं अगस्तमासस्य अन्ते उपयोक्तृभ्यः धक्कायिष्यते इति अपेक्षा अस्ति ।


तदतिरिक्तं एनआईओ चीनदेशस्य प्रथमं बुद्धिमान् चालनविश्वस्य मॉडलं NWM इति अपि विमोचितवान् ।


इदं ज्ञायते यत् एनडब्ल्यूएम बहुचरः स्वप्रतिगमनात्मकः जननात्मकः मूर्तचालनप्रतिरूपः अस्ति यः आँकडान् पूर्णतया अवगन्तुं शक्नोति, दीर्घकालीनकटौतिः निर्णयनिर्माणक्षमता च अस्ति, तथा च इष्टतमनिर्णयं ज्ञातुं 100 मिलीसेकेण्ड् अन्तः 216 सम्भाव्यपरिदृश्यानि निष्कर्षयितुं शक्नोति।


अपरपक्षे NIO इत्यस्य बुद्धिमान् चालनप्रौद्योगिकी आर्किटेक्चर NADArch2.0 इति अपि आधिकारिकतया घोषितम् अस्ति ।


एल्गोरिदम् स्तरं अन्त्यतः अन्तः आर्किटेक्चरं प्रति उन्नतीकरणं कृतम् अस्ति यत् कच्चे संवेदकदत्तांशतः प्रत्यक्षतया चालननिर्णयान् जनयितुं विश्वप्रतिरूपं प्रवर्तयति, पारम्परिकसमाधानयोः सूचनाहानिः न्यूनीकरोति


अस्य स्मार्टड्राइविंग् फंक्शन् इत्यस्य आधारेण अस्मिन् वर्षे उत्तरार्धे चरणबद्धरूपेण कारमध्ये प्रक्षेपणं भविष्यति ।



द्वितीयस्य एनआईओ आईएन इत्यस्य अन्ते ली बिन् इत्यस्य "स्वकार्यं सम्यक् न करोति" इति प्रत्यक्षतर्करूपेण एनआईओ फोन् इत्यनेन मूल्यवर्धनं विना परिमाणं वर्धयितुं सिद्धान्तस्य अन्तर्गतं नूतना पीढीयाः उत्पादाः अपि प्रकाशिताः


विशेषतः, एतत् तृतीय-पीढीयाः Snapdragon 8 प्रमुखप्रोसेसरेन सह मानकरूपेण आगच्छति, यत्र वैकल्पिकं 16GB+1T स्मृतिः भण्डारणसंयोजनं च भवति । अस्मिन् 6.82-इञ्च् 2K रिजोल्यूशन-स्क्रीन् सैमसंग-द्वारा विशेषतया वेइलै-इत्यस्य कृते अनुकूलितं, 510PPI 120Hz उच्च-ताजगी-स्क्रीन् च अस्ति ।


विशेषतया यत् साझाकरणीयं तत् अस्ति यत्, एनआईओ-संस्थायाः आधिकारिक-एपीपी-भण्डारे विक्रयणस्य अतिरिक्तं, द्वितीय-पीढीयाः एनआईओ-फोनः प्रथमवारं JD.com, Douyin इत्यादिभिः बाह्य-चैनेल्-माध्यमेन विक्रीयते |.


अतीव सूक्ष्मं यत् प्रथमपीढीयाः विमोचनेन उत्पन्नविवादस्य तुलने ली बिन् अस्मिन् समये न्यूनतया दुःखदः इव दृश्यते।


अन्ततः, एतावन्तः "भारवन्तः खिलाडयः" पन्नीरूपेण सन्ति, द्वितीयपीढीयाः NIO Phone अधिकं "सहायकभूमिका" इव अस्ति । अपि च, यतः मोबाईल-फोन-निर्माणं सर्वदा ली बिन्-महोदयस्य आकर्षणम् एव आसीत्, तर्हि केवलं अस्य "हेल्म-नेतुः" चयनस्य सम्मानं कुर्वन्तु ।


सम्पूर्णे आयोजने व्यक्तिगतरूपेण भागं गृहीत्वा अहं निम्नलिखितपरिच्छेदेषु स्वमतानि साझां कर्तुम् इच्छामि।


“द्वितीयः एनआईओ आईएन इत्यस्य प्रशंसायाः किञ्चित् प्रमाणं प्राप्तुं समर्थस्य बृहत्तमं कारणं उपरि उल्लिखितं भवितुमर्हति यत् तया प्रस्तुता सामग्री पर्याप्तं भारी आसीत्, वेलाइ इत्यनेन च व्यावहारिकक्रियाभिः स्वस्य तान्त्रिकपृष्ठभूमिः सिद्धा . परन्तु जनाः यत् उपेक्षन्ते तत् अस्ति यत् अस्य वर्षस्य प्रथमार्धे अस्य नूतनस्य बलस्य विक्रयस्य परिमाणं सुदृढं भवति, तथा च एतत् दृढतया एकस्मिन् मासे २०,००० वाहनानां वितरणस्य स्तरं प्राप्तवान्


अन्येषु शब्देषु यदा कारविक्रयस्य मुख्यव्यापारः अधिकाधिकं विश्वसनीयः भवति तदा भवन्तः किं वदन्ति, किं कुर्वन्ति, कथं कुर्वन्ति इति सर्वं युक्तं स्वाभाविकं च भवति



वस्तुतः पत्रकारसम्मेलनस्य किञ्चित्कालानन्तरं यथासाधारणं मूलमाध्यमेन सह अनन्यसाक्षात्कारः अभवत् । किन् लिहोङ्ग् इत्यनेन एनआईओ इत्यस्य विक्रयपुनरुत्थानस्य विषये अपि चर्चा कृता ।


सारांशतः अद्यापि दीर्घकालीनवादस्य विजयः एव ।


प्रवृत्तेः लाभं गृहीत्वा सः एकं रोचकं विषयं आनयत्, "अधुना एव वयं सर्वेक्षणं कृतवन्तः, तत्र ज्ञातं यत् विद्यमानानाम् बीबीए-इन्धनवाहनस्य उपयोक्तृणां ३०% अधिकाः स्वस्य अग्रिमवाहनस्य विषये पूर्वमेव चिन्तितवन्तः स्यात्, नूतनशक्तिं आलिंगयितुं च सज्जाः सन्ति । एतत् अस्ति विशालः विषयः अस्माकं कृते च विशालः अवसरः यदा बीबीए-उपयोक्तारः नूतनानां ऊर्जास्रोतानां प्रति मुखं कुर्वन्ति तदा कः ब्राण्ड् तेषां प्रथमः विकल्पः भविष्यति?”


ततः सः अपि अवदत् यत् "उच्चस्तरीयस्य ब्राण्ड् इत्यस्य लक्षणं मन्ये यत् तस्य नूतनाः युक्तयः नास्ति। एतत् पर्याप्तं कठिनं भवितुमर्हति, सॉफ्टवेयरं कठिनं भवितुमर्हति, अनुभवः उत्तमः भवितुमर्हति, सेवा उत्तमः भवितुमर्हति, तथा शैली उत्तमः भवितुमर्हति तैलात् विद्युत् प्रति परिवर्तनं कुर्वतां उच्चस्तरीयप्रयोक्तृणां” इति ।


ली बिन् माइक्रोफोनं गृहीत्वा प्रत्यक्षतया आउटपुट् कृतवान्: "बीबीए इत्यस्य अग्रिमः कारः वेइलाई अस्ति, अत्र विज्ञापनस्य नारा अस्ति।"


क्षणमात्रेण दृश्यात् तालीविस्फोटाः उद्भूताः ।



द्विघण्टायाः साक्षात्कारे ली बिन्, यः सुखदघटनानां समये उच्चैः मनोबलं प्राप्नोति, सः पूर्णतया मुक्तः अभवत्, उन्मत्तनिर्गममोड् चालू कृत्वा, प्रभावशालिनः उद्धरणं च वितरति स्म


SkyOS Tianshu इत्यस्य जन्मस्य मूल-अभिप्रायात् तया अतिक्रान्ताः आव्हानाः च, एकेन निश्चितेन मित्रेण NIO-सहितस्य साप्ताहिक-विक्रय-सूचीं किमर्थं प्रकाशिता, ततः च एतत् तथ्यं यत् Robotaxi-व्यापार-प्रतिरूपं विफलतां प्राप्तुं निश्चितम् अस्ति, तथा च ऑनलाइन-राइड-हेलिंग्-इत्यस्य स्थाने drivers इति जनानां हृदयं सर्वथा रोमाञ्चकारी नास्ति।


प्रत्येकं कपटपूर्णप्रश्नस्य सम्मुखीभूय सः सघनउत्तरैः प्रतिक्रियां दातुं शक्नोति।


यथा अहम् एतत् लिखामि तथा लेखः समाप्तः भवति यत् अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् "एनआईओ यदा प्रस्थानं करोति तदा आरभ्य भवन्तः तस्य दृष्टिः कियत् भव्यं इति अनुभवितुं शक्नुवन्ति। यदि सर्वं साकारं भवति तर्हि निश्चितरूपेण अतीव त्यक्ष्यति।" चीनस्य वाहन-उद्योगस्य इतिहासे दृढं चिह्नं ".


परन्तु सुन्दराणां आदर्शानां पृष्ठतः प्रायः वास्तविकतायाः अस्थिः एव भवन्ति । अयं नूतनः बलः सम्प्रति यस्मिन् कठोरवातावरणे, स्पर्धायाः कठिनता च सह मिलित्वा प्रत्येकं पदं पूर्णं कर्तुं आवश्यकाः संसाधनाः, ऊर्जा च वास्तवतः कल्पनातः परे सन्ति


सर्वं सर्वं पुरतः मार्गः दीर्घः कठिनः च अस्ति, ली बिन् इत्यस्य अन्तिमः तनावपरीक्षा अपि दूरं समाप्तः अस्ति । प्रेक्षकाः वयं गच्छन्तः पश्यामः।


कुई लिवेन्

भवतः यानं यथा जीवनं प्रेम्णा, .

एकः सम्पादकः यः विद्युत्कारानाम् अधिकं प्रेम करोति~