समाचारं

BYD इत्यस्य Equation Leopard इत्यस्य मूल्यं ५०,००० युआन् यावत् पतति, येन तैलव्याघ्राः सर्वाम् रात्रौ निद्राहीनाः भवन्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक|पान लेई

यदा अहं जागरितवान् तदा पुनः कारविपणनं स्तब्धम् अभवत्!
BYDसमीकरण तेन्दुआइत्यस्य"तेन्दुः ५"कारस्य मॉडल् ५०,००० युआन् इत्येव न्यूनीकृतम् अस्ति!"
क्रुद्धः BYD Ludicrous मोड् प्रति गत्वा मेजं पलटितवान् ।
गतरात्रौ Leopard 5 इत्यस्य तैलव्याघ्रप्रतियोगिनां कृते अन्यत् क्रूरनिद्राहीनरात्रौ आसीत् ।
मूल्यकटनेन सहसा मां प्रहारं कृतवती चिन्ता भयं निराशा इत्यादयः विलम्बन्ते, तेषां कुत्रापि पलायनं नास्ति।
वस्तु अतीव स्पष्टा अस्ति यत् फङ्गबाओ इत्यनेन क्षिप्तं बहिः-बहिः आश्चर्यजनकं अण्डं कट्टर-ऑफ-रोड्-एसयूवी-बाजारस्य सर्वेषां खिलाडयः मनः त्यक्तुं पर्याप्तम् अस्ति!
यतः RMB २३९,८००-३०२,८०० मूल्यस्य Leopard 5 इत्येतत् सर्वान् प्रतियोगिनां अभिभूतं कर्तुं शक्नोति ।
यथा वयं सर्वे अस्मिन् क्षेत्रे जानीमः,अत्र अत्यधिकाः आश्चर्यजनकाः तैलव्याघ्राः सन्ति ये नूतनानां ऊर्जास्रोतानां लाभं लभन्ते।
लेपर्ड ५ इत्यस्य मूल्यक्षयेन चतुःशब्दगुप्तं यत् जनान् मारयति तत् पुनः आगतं - विद्युत् तैलापेक्षया न्यूना अस्ति।
अतीव भयङ्करम् अस्ति।
यतः संयुक्तोद्यमस्य तैलवाहनं गतवर्षद्वये एतैः चतुर्भिः वचनैः मृत्यवे पीडितः अस्ति।
अधुना अन्ततः कट्टर-अफ-रोड्-एसयूवी-विपण्यस्य वारः अस्ति ।
परन्तु यत् वस्तुतः मां आश्चर्यचकितं करोति तत् अस्ति यत् BYD अध्यक्षः Wang Chuanfu इत्यनेन पूर्वं उक्तं यत् "अस्माकं मूल्यनिर्धारणशक्तिः 100,000-200,000 मार्केट् मध्ये अस्ति", यत् किञ्चित् स्वयमेव मेटयति।
"Leopard 5" इत्यस्य मूल्यं RMB 50,000 इत्येव न्यूनीकृत्य ज्ञायते यत् BYD वस्तुतः RMB 200,000-400,000 विपण्यां मूल्यनिर्धारणशक्तिं धारयति।
केचन क्रीडकाः आत्मतुष्टतां अनुभवन्ति, वदन्ति च यत् ते विक्रयमात्रायाः दृष्ट्या BYD इत्यनेन सह स्पर्धां न करिष्यन्ति, अपितु लाभप्रदतायाः दृष्ट्या स्पर्धां करिष्यन्ति इति।
लेपर्ड ५ इत्यनेन अस्मिन् समये मूल्यं तलपर्यन्तं धकेलितम् अस्ति यत् लाभस्य बुदबुदा कियत्कालं यावत् स्थातुं शक्नोति।
कथं तत् वदसि ?
अहं यत् ददामि तत् ग्रहीतुं शक्नोषि; ! !
इदानीं त्वं चोरीस्य अन्तं जानासि, किम्?
किं भवतः अद्यापि BYD इत्यस्य दुष्टः अभिप्रायः अस्ति?
कठोर-कोर-अफ-रोड् SUV-विपण्यस्य कृते यदा BYD क्रुद्धः भवति तदा सः एकः शोडाउन-क्षणः भविष्यति ।
पलवेषु रक्तं प्लवमानं, कोटिशवशवः च निहिताः आसन् ।
इदानीं प्रश्नः अस्ति यत् समीकरण-तेन्दुः किमर्थम् अस्य कदमस्य आश्रयं कृतवान् ?
उत्पादस्य स्थितिनिर्धारणस्य मूल्यनिर्धारणस्य च रणनीत्याः एतत् प्रमुखं समायोजनम् अस्ति ।
लेपर्ड ५ इत्यस्य प्रक्षेपणात् आरभ्य कुलम् प्रायः २५,००० यूनिट् विक्रीतम् अस्ति ।
३३०,००० युआन् इत्यस्य औसतव्यवहारमूल्येन नूतनकारस्य कृते एतत् परिणामं दुष्टं नास्ति, परन्तु विपण्यविभागे पेट्रोलकारानाम् विद्युत्कारानाम् प्रतिस्थापनप्रभावं साक्षात्कर्तुं असफलः भवति
BYD यत् द्रष्टुम् इच्छति तत् अस्ति यत् Leopard 5 इत्येतत् किमपि सदृशं प्रतिकृतिं कर्तुं शक्नोतिकिन एल DM-i, अथवा चालू वर्षचीनीयदा तस्य प्रक्षेपणं जातम् तदा लोकप्रियतायाः विस्फोटः अभवत् ।
अस्य आधारेण Leopard 5 इत्यस्य वर्तमानविक्रयः स्वीकार्यः अस्ति, परन्तु यथा अपेक्षितं तथा न ।
यतः फाङ्गबाओ तकनीकीरूपेण कस्यापि प्रतिद्वन्द्वस्य योग्यः अस्ति, तस्मात् सः केवलं स्वस्य ब्राण्ड्-स्थापनं मूल्य-रणनीत्यां च दोषान् अन्वेष्टुं शक्नोति ।
एतत् तदा भवति यदा प्रतियोगिनः किञ्चित् प्रेरणाम् आनेतुं शक्नुवन्ति।
प्रतियोगिषु सर्वाधिकविक्रयितस्य मॉडलस्य न्यूनतमं मूल्यं द्विलक्षात् न्यूनं भवति ।
इदं फाङ्गबाओ इत्यस्य उत्पादलाभानां प्रतिपूर्तिं कर्तुं मूल्यलाभस्य उपयोगस्य बराबरम् अस्ति ।
आदर्शतः तेन्दुआ ३ प्रारम्भिकमूल्यं न्यूनीकर्तुं भूमिकां निर्वहति ।
तथापि Leopard 3 इत्यस्य उत्पादविन्यासः तुल्यकालिकरूपेण प्रचलति, अधिकं च आलापः अस्ति ।
तदा वयं केवलं Leopard 5 इत्येतत् उपरि स्थापयितुं शक्नुमः।
लेपर्ड ५ इत्यस्य मूल्यसंकोचनस्य एषा तरङ्गः २,००,०००-३००,००० युआन् इत्यस्य मूलपरिधिषु केन्द्रीभूता अस्ति, यत् फाङ्ग लेपर्डस्य वर्तमानचैनलविस्ताररणनीत्या सह अपि सङ्गच्छते तथा च शीघ्रमेव विक्रयं वर्धयितुं शक्नोति
अपरपक्षे लेपर्ड् ५ इत्यनेन तदनन्तरं लेपर्ड् ८ इत्यस्य कृते अपि स्थानं कृतम् ।
एवं प्रकारेण Leopard 5 + Leopard 8 प्रायः 200,000-400,000 यावत् कोर मार्केट् मध्ये लॉक करिष्यति।
भविष्ये अधिक-उच्चस्तरीय-विपण्यस्य विषये वयं नूतनानि कार-प्रक्षेपणं निरन्तरं कर्तुं शक्नुमः |
परन्तु अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु मात्रा अस्ति।
मात्रां वर्धयितुं विपण्यखण्डेषु प्रतियोगिनां कृते शक्तिवर्धनम् इति अर्थः ।
एतत् सामान्यं यतः BYD इत्यस्य मूल्यनिर्धारणशक्तिः अस्ति ।
प्रतियोगिनां किञ्चित् असुविधा भवेत्, परन्तु तस्य विषये किमपि कर्तुं न शक्यते।
यतः स्केलः सर्वः अस्ति, सर्वं स्केलम् एव।
स्केल अस्य उद्योगस्य प्राणः अस्ति ।
अतः मम जिज्ञासा अस्ति यत्, प्रतियोगिनः कथं अनुवर्तयिष्यन्ति?
अनुसृत्य, लाभः नास्ति, त्वं च अपव्ययः भविष्यसि।
यदि त्वं न अनुवर्तसे तर्हि विक्रयः न भविष्यति, त्वं च हतः भविष्यसि ।
तथापि अहम् एतत् छूरी चकमातुम् न शक्नोमि, अपि च अधिकाः कलहाः भविष्यन्ति इति अपेक्षयामि।
प्रतीक्षामः पश्यामः ।