समाचारं

"एआइ चालकः" सहस्राणि उद्योगेषु प्रवेशं कुर्वन्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य टर्मिनल्-१ इत्यस्य सामान-सञ्चालन-भवने मानवरहितः ट्रेलरः यात्रिकाणां सामानं परिवहनं कुर्वन् अस्ति । तस्मिन् एव काले विमानस्थानकप्रतिबन्धितक्षेत्रे मानवरहितबसः कर्मचारिणः गृह्णाति स्म । यतः हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं २०१९ तमे वर्षे संचालक-रहित-सञ्चालनं आरभ्य Uisee Technology (Beijing) Co., Ltd. (अतः "Uisee Technology" इति उच्यते) इत्यनेन सह सहकार्यं कृतवान्, तस्मात् चालकरहितः "लघुनीलः कारः" क्रमेण सर्वाधिकं व्यस्तः मालवाहकविमानस्थानकः अभवत् जगति "AI चालकः" यः बहुविधं टोपीं धारयति।

झोङ्गगुआनकुन् विज्ञान-प्रौद्योगिकी-उद्यानात् हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकं यावत्, कार-निर्माणस्य अन्वेषणात् आरभ्य रसद-यात्रा, स्मार्ट-नगरम् इत्यादीनां सशक्तिकरणं यावत्, उइसी-प्रौद्योगिक्याः स्वायत्त-वाहन-पट्टिकायां स्वस्य मार्गं प्रज्वलितुं ८ वर्षाणि व्यतीतानि सन्ति बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अद्यैव Uisee Technology इत्यस्य भ्रमणं कृतवान् यत् सः नित्यं परिवर्तमानविपण्ये कथं स्वं परिभाषयति तथा च सहस्रेषु उद्योगेषु "सर्वपरिदृश्यं, यथार्थतया मानवरहितं, सर्वमौसमं" प्रयोगात्मकं परिदृश्यं कथं कार्यान्वितुं शक्नोति इति।


कारस्य निर्माणं विना व्यवस्थां कुर्वन्तु

२०१४ तमे वर्षे टेस्ला-संस्थायाः स्वचालित-सहायता-वाहन-प्रणाली (Autopilot) आधिकारिकतया प्रारब्धवती, २०१५ तमे वर्षे उबेर्-इत्यनेन स्वायत्त-वाहन-चालन-प्रौद्योगिकी-विकासाय कार्नेगी-मेलन-विश्वविद्यालयात् ४० तः अधिकाः कृत्रिम-बुद्धि-रोबोटिक्स-विशेषज्ञाः शिकाराः कृताः... कृत्रिम-बुद्धि-सहितं स्मार्ट-स्वायत्त-वाहनचालनस्य तरङ्गः is getting stronger and stronger २०१६ तमे वर्षे स्वायत्तवाहनचालनस्य क्षेत्रे बहूनां घरेलु उद्यमिनः प्रवाहितुं आरब्धवन्तः । Uisee Technology इत्यस्य सहसंस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Wu Gansha इत्यनेन अपि अस्मिन् वर्षे कम्पनीयाः स्थापना कृता ।

वस्तुतः उइसी टेक्नोलॉजी इत्यस्य स्थापनात् पूर्वं वु गन्शा बहुवर्षेभ्यः बृहत् आँकडानां क्षेत्रे गहनतया संलग्नः आसीत् सः इन्टेल् इत्यस्य मुख्यः अभियंता चीन रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः च आसीत् । अन्तर्जालस्य स्मार्टफोनस्य च युगतरङ्गद्वयं दृष्ट्वा वु गन्शायाः कृते व्यापारस्य आरम्भस्य चयनस्य भेदः विचारः न, अपितु समयः एव।

स्वायत्तवाहनचालनस्य प्रवृत्तिं जप्तवान् वू गन्शा आरम्भादेव एकस्य तारासंस्थापकस्य आभाया सह कम्पनीयां निवेशं कर्तुं सुप्रसिद्धानां निवेशसंस्थानां सङ्ख्यां आकर्षितवान्, यत्र चीनविज्ञानं प्रौद्योगिकीतारकं, जेन्फण्ड्, सिनोवेशन वेञ्चर्स् च सन्ति , इत्यादि। अपि च, कम्पनीयाः स्थापनायाः एकवर्षात् न्यूनकालानन्तरं तया निर्मितं स्वयमेव चालयितुं शक्यते इति अवधारणाकारः "अर्बन् मोबाईल् बॉक्स" अन्तर्राष्ट्रीयपुरस्कारं रेड डॉट् डिजाइनपुरस्कारं प्राप्तवान् तदनन्तरं २०१९ तमे वर्षे हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकेन सह मानवरहित-रसद-वाहन-सहकार्य-परियोजनायाः माध्यमेन मानवरहित-वाहन-चालन-समाधानस्य, सेवा-प्रणालीनां च बृहत्-परिमाणेन व्यावसायिकीकरणं प्राप्तम्

उद्यमशीलतायाः आरम्भिकेषु दिनेषु महता गतिना युद्धभावनायाश्च परिपूर्णे युशी-प्रौद्योगिक्याः विकासः सुचारु-नौकायानम् इति वक्तुं शक्यते परन्तु यदि ते ज्वारस्य निवृत्तेः अनन्तरम् अपि स्थानं प्राप्तुम् इच्छन्ति तर्हि वु गन्शा तस्य दलस्य सदस्यैः सह धीराः विवेकशीलाः च एव तिष्ठन्ति, तत् हल्केन न गृह्णीयुः।

आरम्भे Uisee Technology इत्यनेन स्वायत्तवाहनसंकल्पनाकारस्य अधिकं औद्योगिकीकरणस्य विषये अपि चिन्तितम्, परन्तु अन्ते सः स्वस्य अत्यन्तं लाभप्रदभागे पुनः आगतः, काराय स्वायत्तरूपेण चालनस्य क्षमताम् अयच्छत् वू गंशा एकदा उक्तवान् यत् Uisee Technology व्यवहारे अन्वेषणं सारांशं च निरन्तरं करोति, अन्ततः यात्रीकारानाम् माध्यमेन न्यूनलाभस्य आँकडानां वास्तविकवाहनसत्यापनक्षमतानां च बृहत् परिमाणं प्राप्नोति, तथा च विशेष/व्यावसायिकवाहनानां माध्यमेन विशिष्टानि अनुप्रयोगपरिदृश्यानि समग्रं च प्रवेशं प्राप्नोति उच्च सकललाभं प्राप्तुं समाधानम्।

बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे वु-गान्शा इत्यनेन "खातानां निपटनं" इति अवधारणायाः बहुवारं उल्लेखः कृतः । प्रारम्भिकवर्षेषु स्वयमेव चालयितुं शक्नुवन्तः सूक्ष्मसञ्चारबसः उदाहरणरूपेण गृहीत्वा वु गन्शा पत्रकारैः उक्तवान् यत्, "एतादृशस्य वाहनस्य निर्माणस्य, तस्य संचालनस्य च व्ययः चालकस्य चालनस्य, संचालनस्य च कृते चालकस्य नियुक्तेः व्ययस्य अपेक्षया दूरं अधिकः अस्ति, तथा च एतत् कर्तुं शक्नोति" इति only replace one driver .

"वयं कारं न निर्मामः, केवलं स्वचालनसेवाः एव प्रदामः। यदि भवान् स्वयमेव चालयितुं कारं सङ्गणकरूपेण कल्पयति तर्हि Uisee Technology यत् करोति तत् ऑपरेटिंग् सिस्टम् इति उक्तवान् यत् कारः केवलं वाहकः एव operation of Uisee Technology's operating system प्रथमचरणस्य कम्पनी सुरक्षिततरं स्वायत्तं वाहनचालनप्रणालीं करिष्यति यत् अधिकानि मॉडल्-परिदृश्यानि च मेलयितुम् अर्हति।


९९% तः १००% पर्यन्तम् ।

यदि "कारं निर्माय प्रणालीं निर्मातुं" इति अवधारणायाः कारणात् Uisee प्रौद्योगिक्याः कृते लाभस्य दिशा स्पष्टीकृता अस्ति तर्हि हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकेन सह सहकार्यं शीघ्रमेव विपण्यं उद्घाटयितुं तस्य कृते महत्त्वपूर्णः मोक्षबिन्दुः अस्ति

वु गन्शा इत्यनेन सूचितं यत् विमानस्थानकस्य व्यापारः आरम्भादेव प्रथमश्रेणीयाः निर्णयः नासीत्, परन्तु विमानस्थानकस्य सम्पूर्णे वातावरणे चालकरहितवाहनानां कृते अधिकाः कठोरताः सन्ति इति . युद्धे इव प्रथमं उच्चभूमिं ग्रहीतुं, पश्चात् अन्यप्रदेशान् ग्रहीतुं सुकरं भवति । तस्मिन् एव काले Uisee Technology इत्यस्य कृते हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं, यस्य न केवलं रसदव्यवस्थायां परिवहने च वेदनाबिन्दवः सन्ति, अपितु स्टार्टअप-कम्पनीभिः सह नवीनतां कर्तुं, त्रुटिं कर्तुं च इच्छुकः अस्ति, सः दुर्लभः एन्जिल्-ग्राहकः अस्ति

एयरपोर्ट्स् काउन्सिल इन्टरनेशनल् इत्यनेन प्रकाशितस्य आँकडानुसारं हाङ्गकाङ्ग् अन्तर्राष्ट्रीयविमानस्थानकं २०२३ तमे वर्षे ४३ लक्षटनं मालवाहकं सम्पादयिष्यति, येन २०२३ तमे वर्षे विश्वस्य व्यस्ततमं मालवाहकविमानस्थानकं भवति परन्तु "व्यस्ततम" विमानस्थानकानाम् पृष्ठतः दीर्घकालं यावत् विशालः रसदः परिवहनस्य च दबावः अस्ति संचालनवातावरणं।

२०१९ तमे वर्षे वु गन्शा इत्यस्मै हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकात् चालकरहित-रसद-वाहनानां सुरक्षारक्षकान् दूरीकर्तुं अनुरोधः प्राप्तः । वू गन्शा बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे स्पष्टतया अवदत् यत् अस्य अर्थः अस्ति यत् मूलं आरामक्षेत्रं दूरीकर्तुं शक्यते, अतः वयं केवलं युद्धं कर्तुं शक्नुमः। "पूर्वं सुरक्षार्थं अस्माकं सहितं बहवः स्वचालककम्पनयः स्वस्वचालितवाहनानि सुरक्षाधिकारिणा सह सुसज्जयन्ति स्म येन मनुष्याः सम्मुखीभवितुं शक्नुवन्ति विशेषपरिस्थितयः स्वीकुर्वन्ति स्म। परन्तु एतेन तृष्णा न शाम्यते ग्राहकाः , केवलं शतप्रतिशतम् एव प्राप्तुं शक्यते % इति उत्तीर्णः अस्ति।”

९९% तः १००% यावत् कथं गन्तव्यम् ? वू गन्शा इत्यनेन उक्तं यत् केवलं अन्तिमे “१%” इत्यत्र ध्यानं दत्त्वा अवशिष्टं १% स्वायत्तवाहनचालनस्य व्यावसायिकीकरणे अपि वास्तविकं कठिनता अस्ति ।

सर्ववायुविजयं उदाहरणरूपेण गृह्यताम् अर्थात् चरममौसमस्य १% भागं भङ्ग्य । "स्वायत्तवाहनव्यवस्थायाः ज्ञातः प्रत्येकं वर्षाबिन्दुः बाधकः अस्ति। अपि च विभिन्नेषु स्थानेषु वर्षाबिन्दुषु परिमाणं भिन्नं भवति, केचन सघनाः केचन विरलाः च। यावत् हाङ्गकाङ्गस्य विषयः अस्ति, तस्य भौगोलिकं स्थानं समुद्रस्य समीपे एव अस्ति, तथा वर्षायां लवणस्य मात्रा अधिका अस्ति। तस्य सह लवणस्य स्प्रे अपि च उच्चतापमानस्य मौसमः भविष्यति।" Uisee Technology Basic Platform इत्यस्य R&D विभागस्य निदेशकः Zhang Dan इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् केवलं पर्याप्तस्य नमूनादत्तांशस्य माध्यमेन एव प्रशिक्षणं व्यवस्था बाह्यवातावरणस्य समीचीनतया न्यायं कर्तुं शक्नोति।

अस्य कृते UISEE Technology इत्यनेन "वायुवृष्टेः प्रतीक्षा - वायुवृष्टिः च कृत्वा - वायुवृष्टिः च आह्वयति" इति प्रक्रिया अपि गता अस्ति कम्पनी प्रथमं देशस्य विभिन्नेषु भागेषु गत्वा परीक्षणार्थं विविधानि आँकडानि एकत्रितवती, यत् प्रतीक्षायाः चरणम् आसीत् । पश्चात् प्रतीक्षायाः व्ययः अत्यधिकः इति कारणतः ते वायुवृष्ट्यर्थं सिञ्चनयन्त्राणां उपयोगं कर्तुं आरब्धवन्तः । अधिक उन्नतप्रौद्योगिक्याः आरम्भेण वयं वर्षा-नीहार-जनरेटर्-इत्येतयोः सम्पादनं कृत्वा विविधप्रकारस्य तीव्रतायां च वर्षा-नीहारस्य अनुकरणं कर्तुं आरब्धाः, अन्ते च "वायु-वृष्टि-आह्वानं" प्राप्तुं आरब्धाः

"सम्प्रति वर्षायुक्तेषु नीहारेषु च यावत् जनाः सामान्यतया चालयितुं शक्नुवन्ति तावत् अस्माकं मानवरहिताः वाहनाः मार्गे एव भवितुम् अर्हन्ति, ते च प्रायः तथैव चालयितुं शक्नुवन्ति यथा याने वास्तविकः चालकः भवति तथा च झाङ्ग दानः स्वस्य उदाहरणं दत्तवान् unmanned logistics vehicles in यदा त्रयः प्रकाराः मौसमे कार्यं कुर्वन्ति: मध्यमवृष्टिः, अधिकवृष्टिः, अत्यधिकवृष्टिः च, तदा अनुकूलगतिशीलसमायोजनतन्त्रं सक्रियं भविष्यति यत् वास्तविकसमये कॅमेरा-लिडार-संवेदक-आँकडानां विश्लेषणं कर्तुं, मिलीसेकेण्ड्-अन्तर्गतं निर्णयं कर्तुं, वाहनस्य समायोजनं च करिष्यति वर्तमानमौसमस्य अनुकूलतायै समये एव संचालनवेगः परिस्थित्यानुसारं मध्यमवृष्टिः मूलवेगस्य ८०% यावत्, अत्यधिकवृष्टिः ७०% यावत् न्यूनीभवति, अत्यधिकवृष्टिः च ५०% यावत् न्यूनीभवति

सूचना अस्ति यत् सुरक्षाधिकारीरूपेण कार्यं कर्तुं अनुमोदनात् पूर्वं Uisee Technology वास्तवतः आक्रमणानां त्रीणि बैच्स् अपि गता आसीत् सम्पूर्णा प्रक्रिया आन्तरिकरूपेण "Dungeon Plan" इति अपि उच्यते स्म दर्जनशः जनानां अनुसंधानविकासदलः बन्दप्रशिक्षणं गतः experimental base. २०१९ तमस्य वर्षस्य दिसम्बरमासे "वास्तवतः मानवरहितः" चालकरहितः रसदवाहनपरियोजना हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानके आधिकारिकतया संचालितः अभवत् तस्मिन् एव काले अस्याः परियोजनायाः सह Uisee Technology इत्यनेन औद्योगिकनीतीनां उद्योगमानकानां च परिचयस्य मार्गदर्शने अग्रणीत्वं प्राप्तम् , and used the results to “एकमेखला, एकः मार्गः” इति उपक्रमस्य विस्तारः अभवत् यत् गुआङ्गझौ बैयुन् विमानस्थानकं सिङ्गापुर चङ्गी विमानस्थानकं च इत्यादीनि महत्त्वपूर्णानि घरेलुविदेशीयविमानस्थानकानि समाविष्टानि सन्ति।


एकं सार्वभौमिकं विशालं प्रतिरूपं प्रति

वु गन्शस्य मतेन सत्यं महत्त्वं न परिकल्पितं, अपितु निरन्तरं विकसितं भवति । स्वायत्तवाहनचालनस्य मार्गे प्रचलति Uisee Technology इत्यस्य अपि तथैव ।

हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकेन सह सहकार्यं कृत्वा "De-Safety Officer" परियोजनायाः सफलतायाः अनन्तरं वु गान्शा मूलतः चिन्तितवान् यत् सः एतस्य उपयोगं शीघ्रं स्केल-वर्धनार्थं कर्तुं शक्नोति तथापि वस्तुतः अद्यापि बहवः क्षेत्राणि सन्ति येषां अनुकूलनं करणीयम् and improved in the operation and maintenance process, so in अग्रिमचतुःपञ्चवर्षेषु कम्पनी नूतनानां उत्पादानाम् आरम्भं कृत्वा पुरातनसंस्करणानाम् उन्नयनं निरन्तरं कृतवती केवलं विमानस्थानकस्य चालकरहितं वाहनचालनम् इत्यादिषु परिदृश्येषु Uisee Technology प्रतिवर्षं कोटि-कोटि-युआन्-रूप्यकाणां निवेशं करोति ।

विमानस्थानकस्य अनन्तरं Uisee Technology चालकरहितस्य रसदवाहनसञ्चालनस्य विस्तृतपरिधिं अपि अन्वेषयति । वु गन्शा इत्यनेन औद्योगिकरसदं कम्पनीयाः द्वितीयं विकासस्थानं इति परिचयः । विमानस्थानकानाम् विपरीतम् औद्योगिकरसदस्य अधिकविखण्डितविविधानाम् आवश्यकतानां सामना कर्तव्यः भवति । "विमानस्थानकस्य रसदः एकेन समाधानेन एकेन च प्रतिरूपेण समस्यायाः समाधानं कर्तुं समर्थः भवेत्, परन्तु औद्योगिकरसदस्य अनेकाः उपविभक्ताः परिदृश्याः भिन्नाः आवश्यकताः च सन्ति। भिन्नपरिदृश्यानां आवश्यकतानां च अनुकूलतायै अस्माभिः अधिकं कर्तव्यम्।

वर्तमान समये, Uisee Technology's L4 चालकरहित रसद ट्रैक्टर उत्पादेषु मुख्यतया चालकरहिताः ट्रैक्टराः, चालकरहितवितरणवाहनानि, तथा च चालकरहिताः फ्लैटबेड् ट्रकाः मुख्यतया उत्पादनसामग्रीणां मालवाहनस्य च कृते कारखानेषु पार्केषु च उपयुज्यन्ते, तथैव विमानस्थानकमालस्य सामानस्य च टोइंग् , it स्वायत्तबाधापरिहारं, स्वचालितपार्किङ्गं, स्वचालितं अनहुकिंग् इत्यादीनि प्राप्तुं सम्पूर्णप्रक्रियायां स्वायत्तरूपेण वाहनचालनमार्गस्य योजनां कर्तुं कार्याणि सन्ति ।तत् तृतीयपक्षस्य उपकरणैः सह अपि सटीकरूपेण सम्बद्धं कर्तुं शक्यते, यथा फोर्कलिफ्ट्, मञ्चाः, रोलिंगशटरद्वाराः इत्यादयः ., हस्तप्रचालनं विना।

कथ्यते यत् उइसी प्रौद्योगिक्याः चत्वारि प्रमुखक्षेत्राणि नियोजितानि सन्ति : यात्रीकाराः, मानवरहितबसः, मानवरहितरसदः, स्मार्टसिटीसेवा च, तथा च वाहननिर्माणं, खतरनाकरसायनानि, खाद्यप्रक्रियाकरणं, कृषिप्रजननं, भारीनिर्माणं, नागरिकविमानस्थानकानि इत्यादिषु क्षेत्रेषु अवतरत् , औद्योगिकनिकुञ्जानि च। २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं Uisee Technology इत्यनेन ४० तः अधिकाः स्मार्ट-सिटी-यात्रा-परियोजनाः कार्यान्विताः, येषु १०० तः अधिकाः कारखाना-रसद-वितरण-परियोजनाः सन्ति, १० तः अधिकाः नागरिक-विमान-विमानस्थानक-परिवहन-परियोजनानि च विस्तारिताः

विमानस्थानकस्य उच्चभूमितः औद्योगिकरसदस्थलपर्यन्तं, सुरक्षाधिकारिभ्यः आरभ्य “सर्वपरिदृश्यं, यथार्थतया मानवरहितं, सर्वमौसमं” स्वायत्तवाहनचालनं यावत्, Uisee प्रौद्योगिक्याः निरन्तरविकासप्रक्रियायां वु गन्शा इत्यनेन एतदपि आविष्कृतं यत् एकस्य परिदृश्यस्य कृते स्वायत्तवाहनचालनस्य डिजाइनं कृत्वा The विकल्पाः सीमाबद्धाः सन्ति तथा च मूल्यं निषेधात्मकं भवति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् पूर्णपरिदृश्यस्य स्वायत्तवाहनचालनप्रणालीं, अर्थात् सार्वभौमिकं स्वायत्तवाहनचालनप्रतिरूपं प्रदातुं समर्थः भवितुमर्हति “मार्गः विस्तृतः विस्तृतः भवति ।

"गत-अष्टवर्षाणि एतादृशी प्रक्रिया अस्ति यस्मिन् वयं प्रचालन-प्रणालीं समेकयितुं समृद्धुं च कार-अनुप्रयोग-परिदृश्यानि अवगन्तुं निरन्तरं प्रयत्नशीलाः स्मः। स्वायत्त-वाहन-कम्पनी 'श्रमिक-प्रेषण'-कम्पनी भवति, तथा च प्रेषितानां 'ए.आइ.चालकानाम्' अवश्यमेव भवति coverage of A , B, and C driver’s license capabilities.”, Wu Gansha इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददातारं प्रति उक्तं यत् भविष्ये Uisee Technology इत्यनेन ऑपरेटिंग् सिस्टम् इत्यस्य क्षमतां अधिकं वर्धयितुं बृहत् मॉडल् प्रवर्तयिष्यते, तथा च सामान्याधारितं पारिस्थितिकीशास्त्रं निर्मास्यति अधिकं दृश्यं वाहनप्रकारं च कार्यान्वितुं बृहत् मॉडल्। तदतिरिक्तं विमानस्थानकेषु औद्योगिकक्षेत्रेषु च प्रमुखव्यापाराणां प्रचारं करिष्यति यत् ते सम्पूर्णे चीनदेशे विश्वे च प्रसारयिष्यन्ति, न केवलं हाङ्गकाङ्ग, चीनदेशः, अपितु सिङ्गापुरे, मध्यपूर्वे, जापानदेशे, दक्षिणकोरियादेशे, यूरोपे, अमेरिकादेशे च।

बीजिंग बिजनेस डेली रिपोर्टर जिन् चाओली चेंग लिआंग