समाचारं

एलवीएमएच-केरिंग्-योः विलासिता-शीतलता उच्च-विलासिता-विपण्यं प्रति प्रसारिता भविष्यति वा ?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृष्टिकोण संजालविश्वस्य बृहत्तमौ विलासिनीवस्तूनाम् समूहौ एलवीएमएच, केरिंग् च अस्मिन् ग्रीष्मकाले विलासिनीवस्तूनाम् दुर्बलमागधायाः कारणेन आनयितस्य शीतलतायाः अनुभवं कृतवन्तः।

अर्धवर्षेण एव स्थितिः दुर्गतिम् अवाप्तवती । यद्यपि गतवर्षस्य उत्तरार्धे विपण्यं दुर्बलं भवितुम् आरब्धम्, तथापि अधिकांशविश्लेषकाः अद्यापि मन्यन्ते यत् महामारीयाः प्रकोपात् परं विलासिता-उपभोगस्य अतितप्तवृद्धेः अनन्तरं वृद्धेः "सामान्यीकरणस्य" एतत् प्रकटीकरणम् अस्ति

गतवर्षस्य चतुर्थे त्रैमासिके प्रमुखविलासितावस्तूनाम् समूहानां विक्रयवृद्धेः दरस्य पुनरुत्थानेन उद्योगस्य मन्दतायाः चिन्ता अपि न्यूनीकृता। आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रिमासे LVMH इत्यस्य राजस्वं जैविकरूपेण १०% वर्धमानं २४० यूरो यावत् अभवत् ।

तस्मिन् समये सिटी विश्लेषकाः एकस्मिन् शोधप्रतिवेदने लिखितवन्तः यत् प्रबन्धनस्य आशावादः “अस्माकं मतस्य समर्थनं करोति यत् २०२४ LVMH कृते सामान्यीकरणस्य कठिनवर्षस्य अपेक्षया सुचारुः वर्षः भवितुम् अर्हति” इति

परन्तु नवीनतमवित्तीयप्रतिवेदनदत्तांशः अद्यापि एतादृशस्य आशावादीदृष्टेः समर्थनं कर्तुं शक्नोति वा? विशेषतः यदा चीनीयविपण्यं यस्मिन् राजस्वयन्त्रे महती आशाः स्थापिताः आसन्, तत् लचीलं भवितुं असफलम् अभवत् ।

तदनुरूपं अगस्तमासे वित्तीयप्रतिवेदनस्य ऋतुस्य आरम्भं कर्तुं प्रवृत्ताः भारीः विलासिता-शॉपिङ्ग्-मॉल-सञ्चालकाः कथं कार्यं करिष्यन्ति?

चीनक्षेत्रं हारितवान्

महामारी-पश्चात् विलासिता-वस्तूनाम् उद्योगस्य समृद्धिः एकदा एलवीएमएच्-सङ्घस्य यूरोपे सर्वाधिकं विपण्यमूल्यं धारयितुं साहाय्यं कृतवती, परन्तु अधुना तस्य स्वागतं शीतलवास्तविकतया भवति

वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे एलवीएमएच-समूहस्य विक्रयराजस्वं ४१.७ अरब यूरो, वर्षे वर्षे १% न्यूनता, २% जैविकवृद्धिः च आसीत्, यत् विश्लेषकाणां ४२.२ अरब यूरो इत्यस्य अपेक्षायाः अपेक्षया न्यूनम् आसीत् .

त्रैमासिकं दृष्ट्वा प्रथमत्रिमासे कम्पनीयाः विक्रयराजस्वं वर्षे वर्षे २% न्यूनीकृत्य २०.७ अरब यूरो यावत् अभवत्;

विभागानां दृष्ट्या कोर-मध्ये द्वयोः प्रमुखयोः ब्राण्ड्-लुई-विटन-क्रिश्चियन-डायर्-योः फैशन-चर्म-सामग्री-विभागाः सन्ति प्रथमत्रिमासे अपि कार्यप्रदर्शने न्यूनता अभवत्, यत्र जैविकवृद्धिः १% अभवत् ।

ज्ञातव्यं यत् फैशन-चर्म-वस्तूनि विभागे उत्पादेषु २०२३ तः बहुवारं मूल्यवृद्धिः अभवत्, तथा च विगतत्रिषु वर्षेषु न्यूनातिन्यूनं १० गुणाधिकं मूल्यवृद्धिः अभवत्

अस्मिन् एव काले एलवीएमएच समूहस्य परिचालनलाभः ८% न्यूनः भूत्वा १०.७ अरब यूरो यावत् अभवत्

अधिकं महत्त्वपूर्णं कारणं यत् एलवीएमएच-समूहस्य बृहत्तमं विपण्यं इति नाम्ना चीनस्य नेतृत्वे एशिया-प्रदेशः (जापानं विहाय) स्पष्टतया दुर्बलप्रदर्शने पतितः अस्ति

अत्र एलवीएमएच् इत्यस्य विक्रयराजस्वं वर्षे वर्षे १०% न्यूनीकृतम्, द्वितीयत्रिमासे १४% न्यूनता अभवत्, येन एतत् एकमात्रं प्रमुखं विपण्यं यत्र क्षेत्रे २०२६ खुदराभण्डाराः सन्ति

तस्य विपरीतम्, एलवीएमएच् इत्यस्य यूरोपे (फ्रांस् सहितं) १७८० भण्डाराः सन्ति, २०२४ तमस्य वर्षस्य प्रथमार्धे ३% वृद्धिः अस्ति, अमेरिकादेशे १,१५१ भण्डाराः सन्ति, यत् तस्मिन् एव काले २% वृद्धिः अभवत्

अस्मिन् काले जापानदेशः सर्वोत्तमप्रदर्शनं कृतवान् विपण्यम् आसीत्, यत्र ४४% यावत् वृद्धिः अभवत्, समूहस्य कुलराजस्वस्य कृते तस्य योगदानं ९% यावत् वर्धितम् यन्-व्याजदरेषु निरन्तरं न्यूनता भवति इति कारणेन एलवीएमएच-समूहेन उक्तं यत् एशिया-देशस्य विशेषतः चीन-देशस्य उपभोक्तृणां कृते जापानदेशः सर्वाधिकं आकर्षकं शॉपिङ्ग्-स्थलं जातम् ।

अन्ये चीनदेशस्य उपभोक्तारः ये विदेशेषु शॉपिङ्ग् कर्तुं प्रत्यागतवन्तः ते यूरोपदेशं गतवन्तः।

सर्वेषु सर्वेषु महामारीकाले चीनीयविपण्ये विलासिनीवस्तूनाम् उपभोगस्य पुनरागमनं नियन्त्रितम् अस्ति, परन्तु अन्ये क्षेत्रीयविपण्याः चीनस्य स्थितिं प्रतिस्थापयितुं अस्थायीरूपेण असमर्थाः सन्ति।

एलवीएमएच समूहः जीन्-जैक् गुयोनी इत्यनेन सम्मेलन-कौले उक्तं यत् यद्यपि जापानी-बाजारे कम्पनीयाः उछालः अभवत् तथापि जापानदेशे किरायानि अत्यन्तं अस्थिराः सन्ति तथा च कम्पनीनां परिचालन-दक्षतां वर्धयितुं व्यावसायिक-परिमाणस्य विस्तारे च प्रतिबन्धः कृतः अस्ति, अतः चीनदेशस्य अपेक्षया लाभान्तरं न्यूनम् अस्ति .

सीएफओ इत्यनेन इदमपि प्रकाशितं यत् द्वितीयत्रिमासे चीनदेशस्य उपभोक्तृणां समग्रविक्रययोगदानं, यत्र विश्वे यात्रां कुर्वन्ति, अद्यापि उच्चा एकाङ्कीयवृद्धिः अस्ति, परन्तु प्रथमत्रिमासे तुलने अद्यापि मन्दं भवति। एतेन चीनदेशस्य सम्पन्नाः उपभोक्तारः व्ययविषये सावधानाः अभवन् इति ज्ञायते ।

परन्तु सः एतदपि बोधयति यत् चीनदेशः स्पष्टतया एलवीएमएच-समूहस्य कृते अतीव महत्त्वपूर्णः विपण्यः अस्ति “ये ब्राण्ड्-संस्थाः विगत-त्रिमासेषु अन्येभ्यः ब्राण्ड्-समूहेभ्यः अधिकं दण्डिताः सन्ति ” अत्यन्तं महत्त्वपूर्णम् अस्ति।”

जीन्-जैक् गुइओनी इत्यनेन उक्तं यत् कम्पनी अस्मिन् विपण्ये निवेशं निरन्तरं करिष्यति, भविष्ये अपि विपणनं सुदृढां करिष्यति। यथा प्रथमत्रिमासे अर्जन-आह्वाने उक्तवान्, तथैव चीन-विपण्यं अधिकाधिकं अप्रत्याशितम् भवति इति अपि उक्तवान् ।

संयोगवशं एलवीएमएच एकमात्रः विलासिनीवस्तूनाम् समूहः नास्ति यः चीनीयविपण्येन व्याकुलः अस्ति ।

कार्टियरस्य मूलकम्पनी रिचेमोण्ट् ग्रुप् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रायः सर्वेषु क्षेत्रेषु विक्रयवृद्धिः प्राप्ता ।मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ च सहितं बृहत्तरचीनदेशे एव विक्रयणस्य महती न्यूनता अभवत्, वर्षे वर्षे न्यूनता अभवत् २७% इत्यस्य ।

ब्रिटिशविलासिताब्राण्ड् बर्बेरी इत्यस्य कृते २९ जून दिनाङ्के समाप्तस्य वित्तवर्षस्य प्रथमत्रिमासे चीनीयविपण्ये समानभण्डारविक्रयः २१% न्यूनः अभवत्, यः तस्य राजस्वस्य महत्त्वपूर्णः स्तम्भः अस्ति

स्विस-घटिका-विशालकायः स्वाच्-समूहः (Swatch) २०२४ तमस्य वर्षस्य प्रथमार्धे २०२१ तमे वर्षात् परं प्रथमवारं राजस्वस्य न्यूनता अभवत् । कम्पनी स्वस्य वित्तीयप्रतिवेदने अवदत् यत् - "विक्रयस्य न्यूनता बृहत्तरचीने (हाङ्गकाङ्ग-मकाऊ-सहितयोः) विलासिता-वस्तूनाम् माङ्गल्याः तीव्र-क्षयस्य कारणम् अस्ति

गुच्ची तथा यवेस् सेण्ट् लॉरेण्ट् इत्येतयोः मूलकम्पनी केरिङ्ग् ग्रुप् इत्यनेन अद्यैव घोषितं यत् प्रथमार्धस्य परिणामाः अपि दुर्बलाः सन्ति। जापानं विहाय एशिया-प्रशांतविपण्ये महत्त्वपूर्णं विपण्यं इति नाम्ना अस्मिन् काले राजस्वस्य २०% न्यूनता अभवत्, यत्र द्वितीयत्रिमासे २३% न्यूनता अपि अभवत्

केवलं हर्मीस् समूहेन एव दृढं प्रदर्शनं कृतम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् हर्मेस् इत्यस्य द्वितीयत्रिमासे विक्रयः नित्यविनिमयदरेषु १३.३% वर्धितः, एशिया-प्रशांतक्षेत्रे राजस्वं ५.५% वर्धितः, यत् अपेक्षितस्य ४.७५% अपेक्षया अधिकम् अस्ति

सम्प्रति हेर्मेस् आगामिषु कतिपयेषु वर्षेषु एलवी इत्येतत् अतिक्रम्य विलासिनीवस्तूनाम् उद्योगे सर्वाधिकं राजस्वं प्राप्य ब्राण्ड् भविष्यति इति अपेक्षा अस्ति ।

विलासिनी शॉपिंग मॉल

चीनदेशः २०२१ तमे वर्षे प्रथमवारं विश्वस्य बृहत्तमः विलासितावस्तूनाम् उपभोक्तृविपण्यः अभवत् ।वर्षत्रयानन्तरं स्थितिः बहु परिवर्तिता अस्ति ।

परामर्शदातृसंस्थायाः बैन् इत्यनेन प्रकाशितस्य "२०२४ वैश्विकविलासितावस्तूनि बाजारसंशोधनमध्यवर्षस्य अद्यतनस्य" अनुसारं चीनस्य विलासितावस्तूनि विपण्यं दबावस्य सामनां कुर्वन् अस्ति

प्रथमं, बहिर्गमनयात्रा क्रमेण वर्धिता, क्रयशक्तेः विविधतां कृतवती, द्वितीयं, वर्धितायाः आर्थिक-अनिश्चिततायाः कारणेन दुर्बल-घरेलुमागधाः मध्यमवर्गीय-उपभोक्तृणां विश्वासं दुर्बलं कृतवन्तः, येन २००८-२००९-वर्षेषु वैश्विक-वित्तीय-काले अमेरिका-देशे यत् घटितं तत्सदृशं संकटं प्रवृत्तम् crisis.

अन्तर्राष्ट्रीयप्रसिद्धायाः सम्पत्तिप्रबन्धनकम्पन्योः बर्न्स्टीन् इत्यस्य प्रतिवेदने अपि सूचितं यत् २०२४ तमे वर्षे चीनस्य विलासितावस्तूनाम् उपभोगस्य वृद्धिदरः अपेक्षितापेक्षया न्यूनः अस्ति

जूनमासस्य मध्यभागे प्रकाशिते प्रतिवेदने उक्तं यत् अस्मिन् वर्षे घरेलुविलासिता-शॉपिङ्ग्-मॉल-यात्रिकयान-यातायातस्य एक-अङ्केन न्यूनता अभवत्, यदा तु विलासिता-वस्तूनाम् विक्रयणं तस्मिन् एव काले द्वि-अङ्केन न्यूनीकृतम् अस्ति । अत्यधिक।

विगतकेषु वर्षेषु विलासिनीवस्तूनाम् उपभोगः प्रफुल्लितः अस्ति, येन विलासितानां शॉपिङ्ग् मॉलानां स्वामिनः अतीव आशावादीः अपेक्षाः प्राप्नुवन्ति । परन्तु इदानीं यदा ज्वारः निवृत्तः अस्ति तदा विलासिनी-शॉपिङ्ग्-मॉल-स्थानानां साक्षात्कार-स्पर्धा कियत् लचीलतां स्थापयितुं शक्नोति ? अग्रे ध्यानं दातुं योग्यः कोणः एषः एव भविष्यति।

वर्तमान समये, घरेलुभारयुक्तविलासिता शॉपिंग मॉल परिदृश्ये, बीजिंग गुओमाओ मॉल, नानजिंग डेजी प्लाजा, चाङ्गचुन् झूओझान शॉपिंग सेन्टर, वुहान वुशांग प्लाजा इत्यादीनां सशक्तस्थानीयपरियोजनानां अतिरिक्तं, भारीविलासिता शॉपिंग मॉलेषु सप्त प्रमुखाः खिलाडयः सन्ति, येषु हैङ्ग लङ्ग ग्रुप् तथा सन हङ्ग काई हाङ्गकाङ्ग-वित्तपोषित उद्यमाः येषां प्रतिनिधित्वं रियल एस्टेट्, स्वाइर् प्रॉपर्टीज, घाट, तथा हाङ्गकाङ्ग लैण्ड्, तथा च चीन रिसोर्सेज विएन्टियान् तथा ओएचएल एसकेपी इत्येतयोः प्रतिनिधित्वेन मुख्यभूमिविलासिताव्यापारदिग्गजद्वयं प्रमुखम्

तेषु हैङ्ग लङ्ग् समूहः प्लाजा ६६ इत्यस्य ब्राण्ड् रेखारूपेण उपयोगं करोति, तस्य प्रतिनिधिपरियोजनासु शङ्घाईनगरस्य प्लाजा ६६, शङ्घाईनगरस्य प्लाजा ६६, वूक्सीनगरस्य प्लाजा ६६, कुन्मिङ्ग्नगरस्य प्लाजा ६६ च सन्ति

२०२३ तमे वर्षे हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य समग्रं किरायाराजस्वं ३% वर्धमानं १०.३१६ अरब हॉगकॉग डॉलरं यावत् अभवत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामस्य घोषणां ३० जुलै दिनाङ्के करिष्यति ।

सन हङ्ग काई प्रॉपर्टीज इत्यस्य स्वामित्वं उच्चस्तरीयं उत्पादपङ्क्तिरूपेण IFC, ITC तथा iapm अस्ति

२०२३ तमस्य वर्षस्य जूनमासस्य अन्ते २०२२/२३ वर्षे सन हङ्ग् काई प्रॉपर्टीज इत्यस्य कुलभाडायाः आयः वर्षे वर्षे २% न्यूनीकृत्य २४.३२२ अरब हाङ्गकाङ्ग डॉलरः अभवत् । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के समाप्तस्य षड्मासेषु कम्पनीयाः कुल-भाडा-आयः ४% वर्धितः, १२.४५४ अब्ज-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् ।

सन हङ्ग काई प्रॉपर्टीज इत्यस्य २०२३/२४ वार्षिकपरिणामानां घोषणायाः समयः अद्यापि न निर्धारितः, परन्तु सितम्बरमासे एव भविष्यति इति अपेक्षा अस्ति।

Swire Properties इत्यस्य उत्पादपङ्क्तयः ताइको हुई तथा ताइको ली सन्ति, तस्य प्रतिनिधिपरियोजनासु ताइको ली गुआंगझौ, ताइको ली चेंगडु, ताइको ली कियांटान्, शङ्घाई इत्यादयः सन्ति

२०२३ तमे वर्षे स्वाइर् प्रॉपर्टीज इत्यस्य किराया-आयः वर्षे वर्षे ९.६% वर्धमानः १३.५२५ अरब हॉगकॉग-डॉलर् यावत् अभवत्, यस्मिन् खुदरा-सम्पत्त्याः किराया-आयः वर्षे वर्षे २२% वर्धितः ७.१४३ बिलियन हाङ्गकाङ्ग-डॉलर् यावत् अभवत् परन्तु २०२४ तमे वर्षे प्रथमत्रिमासे तस्य परिचालनदत्तांशस्य प्रदर्शनं दुर्बलम् अभवत् ।

स्वायर् प्रॉपर्टीज इत्यस्य २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामस्य घोषणा अगस्तमासस्य ८ दिनाङ्के भविष्यति इति अपेक्षा अस्ति ।

मुख्यभूमियां घाटस्य उच्चस्तरीयं शॉपिंग मॉल उत्पादपङ्क्तिः IFS अन्तर्राष्ट्रीयवित्तीयकेन्द्रम् अस्ति, यत्र Chengdu IFS तथा Changsha IFS इत्यादीनि प्रतिनिधिपरियोजनानि सन्ति, हाङ्गकाङ्गे अस्य द्वौ कोरविलासिता शॉपिंग मॉलौ, हार्बर सिटी, टाइम्स् स्क्वेर् च अस्ति

२०२३ तमे वर्षे मुख्यतया हाङ्गकाङ्ग-निवेशसम्पत्तयः धारयति इति व्हार्फ् प्रॉपर्टीज-संस्थायाः निवेशसम्पत्त्याः आयः २% वर्धमानः १०.९१६ अब्ज हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् । मुख्यभूमिदेशे निवेशं कुर्वन्तं घाटसमूहस्य निवेशसम्पत्त्याः आयं किञ्चित् न्यूनीकृत्य ४.८४३ अरब हाङ्गकाङ्ग डॉलरं यावत् अभवत् तथापि आरएमबी-रूपेण मुख्यभूमिदेशे निवेशसम्पत्त्याः आयः ४% वर्धितः

घाटस्य रियल एस्टेट् २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामस्य घोषणा अगस्तमासस्य ६ दिनाङ्के भविष्यति।घाटसमूहस्य निदेशकमण्डलस्य समागमस्य समयः अद्यापि न घोषितः गतवर्षे अगस्तमासस्य ९ दिनाङ्के आसीत्।

मुख्यभूमिचीनदेशे हाङ्गकाङ्गलैण्ड् इत्यस्य उच्चस्तरीयः उत्पादपङ्क्तिः केन्द्रीयः अस्ति, तस्य प्रतिनिधिपरियोजना च बीजिंगपैलेस् सेण्ट्रल् इति कम्पनीयाः हाङ्गकाङ्गनगरे बहवः सम्पत्तिः सन्ति, तस्याः प्रसिद्धतमा विलासितापरियोजना हाङ्गकाङ्गलैण्ड् इति विपण्यां सूचीकृता नास्ति

मुख्यभूमिकम्पनीनां दृष्ट्या हुआलियान एसकेपी इत्यस्य स्वामित्वं बीजिंग एसकेपी अस्ति, यस्य विलासिता शॉपिंग मॉलः अस्ति यस्य विक्रयस्य मात्रा तृतीयपक्षस्य एजेन्सी-आँकडानां अनुसारं २०२३ तमे वर्षे परियोजनायाः विक्रयः २६.५ अरब युआन् यावत् भविष्यति । ज़ियान एसकेपी, वुहान एसकेपी, आदि।

चीन संसाधनं भूमिः चीनसंसाधनं च Vientiane Life (सामूहिकरूपेण चीनसंसाधनम् इति उच्यते) उपर्युक्तेषु सर्वेषु कम्पनीषु सर्वाधिकं व्यावसायिकं स्थितिं विद्यमानं कम्पनी अस्ति उच्चस्तरीयं शॉपिंग मॉल उत्पादरेखा Mixc अस्ति, तथा च अस्य 13 घरेलुविन्यासपरियोजनानि सन्ति .

यतो हि तस्य भिन्न-भिन्न-स्थान-युक्ताः बहुविध-उत्पाद-रेखाः सन्ति, अतः विलासिता-वस्तूनाम् उपभोगस्य न्यूनतायाः कारणेन चीन-संसाधनं बहु प्रबलतया प्रभावितं न भवितुम् अर्हति २०२३ तमे वर्षे चीन-संसाधन-भूमि-शॉपिङ्ग्-केन्द्रस्य किराया-आयः १७.९ अरब-युआन् भविष्यति, यत् वर्षे वर्षे २९.७% वृद्धिः भविष्यति, तथा च चीन-संसाधन-विएन्टियान्-जीवनशैली-शॉपिङ्ग्-केन्द्रस्य स्वामि-अन्त-भाडा-आयः २२ अरब-युआन्, ए वर्षे वर्षे ३८.८% वृद्धिः अभवत् ।

प्रदर्शनस्य विमोचनसमयः अद्यापि न घोषितः गतवर्षे चीनसंसाधनभूमिः अगस्तमासस्य ३१ दिनाङ्के आसीत्, चीनसंसाधनवियन्टियानजीवनं च अगस्तमासस्य ३० दिनाङ्के आसीत् ।