समाचारं

विलासिनीवस्तूनि “पर्दे भग्नयन्ति” ओलम्पिकक्रीडायाः पृष्ठतः व्यावसायिकसङ्घर्षः च

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्तरीयक्रीडाकार्यक्रमत्वेन ओलम्पिकक्रीडा ब्राण्ड् मार्केटिंग् इत्यस्य युद्धक्षेत्रं जातम् । यद्यपि १५ कोटि यूरो व्ययितवान् एलवीएमएच् स्वस्य अग्निशक्तिं ओलम्पिकक्रीडायां केन्द्रीक्रियते तथापि वैश्विक आर्थिकस्थितेः प्रभावेण विलासितावस्तूनाम् उपभोगः दुर्बलवृद्धिं दर्शयति संकटस्य अन्तर्गतं पेरिस-ओलम्पिक-क्रीडा फ्रांस-देशस्य विलासिता-दिग्गजानां कृते अन्धकारात् बहिः गन्तुं अवसरः भवितुम् अर्हति, परन्तु तत्सह, एतत् ओलम्पिकं प्रमुख-क्रीडा-ब्राण्ड्-प्रतिस्पर्धायाः मञ्चः अपि अस्ति


LV "कठिन प्रत्यारोपण"।

अस्मिन् कार्यक्रमे फ्रांसदेशस्य विलासितावस्तूनाम् समूहः LVMH गृहाङ्गणे अस्ति, प्रायोजकत्वे च स्वाभाविकतया स्वभागं निर्वहति । उद्घाटनसमारोहस्य विषये समूहस्य मुख्यपरिवारस्य ज्येष्ठः पुत्रः एण्टोनी अर्नाल्ट् इत्यनेन एकस्मिन् साक्षात्कारे आत्मविश्वासेन उक्तं यत् एतत् “अति सहजं LVMH निर्माणं” भविष्यति सः खलु अतिशयोक्तिं न करोति स्म । उद्घाटनसमारोहस्य आरम्भस्य बहुकालानन्तरं LV इत्यस्य LOGO इति कॅमेरा-पुरतः आविर्भूतः ।

LVMH आधिकारिकसूचनानुसारं पेरिस् ओलम्पिकस्य समूहस्य कुलप्रायोजकत्वं १५ कोटि यूरो यावत् अधिकम् अस्ति । उद्घाटनसमारोहे एलवीएमएच् इत्यस्य ब्राण्ड्-समूहाः बहुवारं क्लोज्-अप-शॉट्-मध्ये दृश्यन्ते स्म उदाहरणार्थं ओलम्पिक-पदकानां डिजाइनं चौमेट्-इत्यनेन कृतम् आसीत् clothing also LV इत्यनेन निर्मिताः फ्रांसीसी-क्रीडकाः बर्लुटी-वेषं धारयित्वा क्षेत्रे आविर्भूताः ।

प्रेक्षकाणां "हृदयेषु द्रष्टुं" उद्घाटनसमारोहस्य लघुचलच्चित्रे एल.वी. यदा अस्य ओलम्पिकक्रीडायाः अन्तिमः कस्टम्-निर्मितं पदकं सम्पन्नम् अभवत् तदा तत् एलवी-पेटिकायां स्थापयित्वा सर्वदिशि प्रदर्शितम्, यत्र निकटतः दूरस्थदृश्यानि च, अन्तः बहिः च दृश्यानि सन्ति

एतावत् यत् उद्घाटनसमारोहस्य अनन्तरं "LV hard advertising" इति उष्णः अन्वेषणविषयः अभवत् । एलवीएमएच-समूहेन कियत् धनं व्ययितम् इति सर्वे शोचन्ति स्म यत् "वित्तीयदिग्गजानां कृते एतत् भिन्नम् अस्ति। वैश्विकविज्ञापन-ब्लॉकबस्टर-चलच्चित्रं ओलम्पिक-क्रीडायां पदार्पणं करिष्यति।

पारम्परिकविज्ञापनप्रतिरूपात् भिन्नः, ब्राण्डप्रायोजकत्वस्य रूपेण, एलवी-प्रतिष्ठितः लोगो पेरिस-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहस्य नगर-कथा-पङ्क्तौ बहुधा विच्छिन्नः भवति तथा उपभोक्तृभ्यः पारम्परिकविज्ञापनात् अधिकं याओके शोधसंस्थायाः अध्यक्षः झोउ टिंग् इत्यनेन सूचितं यत्, “न केवलं तत्, इवेण्ट् तथा सामग्रीविपणनस्य अपि अधिकः इनपुट्-आउटपुट् अनुपातः भवति, परन्तु हानिः अस्ति यत् इवेण्ट् मार्केटिंग् इत्यस्य निश्चिता डिग्री भवति अनियंत्रिततायाः, तथा च स्वतन्त्रमाध्यमप्रसारः प्रायः ब्राण्डस्य इच्छां न अनुसरति ।

एलवीएमएच् कृते न केवलं उद्घाटनसमारोहे, तेषां ब्राण्ड्-चिह्नं सम्पूर्णे ओलम्पिकक्रीडायाः समये सर्वत्र दृश्यते । पदकानि, पुरस्कारपेटिकाः, ट्रे, पुरस्कारवस्त्रं च इत्यादीनि "दीर्घकालीनप्रकाशन" परियोजनानि न केवलं रङ्गमण्डपे मुख्यक्षणान् आच्छादयन्ति, अपितु क्रीडायाः अनन्तरं विविधदृश्यानि अपि विस्तारयन्ति किन्तु, फैशनद्वारा एव जनानां भावानाम् उत्तेजनं अतिविपणनात् दूरतरं प्रभावी भवति।

ओलम्पिकस्य माध्यमेन पुनरागमनं कुर्वन्तु

एलवीएमएच इत्यस्य नित्यं प्रतिष्ठायाः पृष्ठतः तस्य विलासितावस्तूनाम् उपभोगः यथा कल्पितः तथा उष्णः नास्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे सद्यः एव प्रकाशितेन वित्तीयप्रतिवेदनेन ज्ञातं यत् एलवीएमएच-समूहस्य समग्रविक्रयः वर्षे वर्षे १% न्यूनः अभवत्, यत् विश्लेषकैः अपेक्षितस्य ४२.२ अरब यूरोपर्यन्तं न्यूनम् अस्ति ८% तः १०.७ अरब यूरो यावत् शुद्धलाभः १४% न्यूनः भूत्वा ७.३ अरब यूरो यावत् अभवत् ।

यस्मिन् काले लाभप्रदता न्यूनीभवति तस्मिन् काले एतत् उदारप्रायोजकत्वं एलवीएमएच-समूहस्य कृते कियत् साहाय्यं कर्तुं शक्नोति इति विषये ध्यानं दत्तम् अस्ति । एलवीएमएच समूहस्य मुख्यकार्यकारी बर्नार्ड अर्नाल्ट् इत्यस्य मते ओलम्पिकस्य प्रायोजकत्वेन समूहस्य लाभे महत् प्रभावः न भविष्यति, परन्तु एलवीएमएच् इत्यस्य सहभागिता "समूहस्य तस्य ब्राण्ड् च प्रतिबिम्बं वर्धयितुं शक्नोति २६ जुलै दिनाङ्के एलवीएमएच-समूहस्य शेयरमूल्यं १.५६% अधिकं जातम्, येन अपेक्षितापेक्षया न्यूनवित्तीयप्रतिवेदनानां कारणेन तस्य शेयरमूल्यं निरन्तरं पतनं न अभवत्

परन्तु ब्राण्ड्-समूहानां कृते किं महत्त्वपूर्णं यत् “बृहत्-कार्यं कर्तुं किञ्चित् धनं कथं व्ययितव्यम्” इति । ओलम्पिकविपणनस्य दृष्ट्या लुलुलेमन् बृहत्प्रसङ्गस्य लाभं प्राप्तुं लघुबजटस्य उपयोगस्य विशिष्टः प्रकरणः अस्ति । बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां lululemon-इत्यनेन प्रत्यक्षतया उद्घाटन-समारोहं डाउन-जैकेट-रोपण-सम्मेलनरूपेण परिणतम्, उद्घाटन-समारोहस्य अनन्तरं, lululemon-इत्यस्य आधिकारिक-जालस्थलं यातायात-उत्थानस्य कारणेन अस्थायीरूपेण लकवाग्रस्तम् अभवत्

विलासिता-ब्राण्ड्-संस्थाः अपि स्वस्य सेलिब्रिटी-अनुमोदन-कौशलं क्रीडायां विस्तारितवन्तः । पेरिस् ओलम्पिकस्य पूर्वसंध्यायां एलवीएमएच-समूहस्य सहायककम्पनी डायर् इत्यनेन क्रमशः १८ क्रीडकान् ब्राण्ड् एम्बेस्डररूपेण घोषितं, यत्र फेन्सिङ्ग्, जूडो, तैरणं, सर्फिंग्, फुटबॉल, मुक्केबाजी, स्केटबोर्डिङ्ग्, स्प्रिन्टिङ्ग्, जिम्नास्टिक्स् इत्यादीनां बहुविधपरियोजनानां कवरं कृतम् चीनदेशस्य टेबलटेनिस्क्रीडकः चेन् मेङ्गः, तैरकः झाङ्ग युफेइ च डायोर् चीनीयब्राण्ड् इत्यस्य निकटमित्रौ अभवताम् । तस्मिन् एव काले लुई विटन इत्यनेन अपि चत्वारः फ्रांसीसीक्रीडकाः ब्राण्ड् एम्बेस्डररूपेण घोषिताः । मेमासे लुईस् विट्टन् इत्यनेन गृहीतस्य विज्ञापन-अभियानस्य कृते फेडरर्-नडाल्-इत्येतौ टेनिस्-कथानां द्वौ दुर्लभौ एव एकत्र आस्ताम् ।

विलासिता-ब्राण्ड्-कृते क्रीडा-तारकाः केवलं मञ्चे गति-निर्माणात् क्रमेण ब्राण्ड्-समूहानां कृते प्रतियोगिताचक्रस्य समये ध्यानं आकर्षयितुं स्वशैलीं वर्धयितुं च मार्गः भवितुं गतवन्तः अस्य आधारेण एते ब्राण्ड्-संस्थाः क्रीडकानां माध्यमेन क्रीडा-फैशन-क्षेत्रे स्वस्थानं अधिकं सुदृढं कर्तुं क्रीडा-सम्बद्धानि विलास-वस्तूनि प्रक्षेपयन्ति ।

नवीनं रङ्गमण्डपम्

पश्चात् पश्यन् क्रीडायाः विलाससामग्रीणां च एकस्मिन् फ्रेमे भवितुं दीर्घकालीनपरम्परा अस्ति । १८६० तमे वर्षे टिफनी-संस्थायाः संस्थापकः चार्ल्स लुईस् टिफनी इत्यनेन रजतकारिणः हस्तनिर्मितानि ट्राफी-निर्माणं कृतवन्तः ।

एलवीएमएच समूहस्य अन्तर्गतं ब्राण्ड्-अतिरिक्तं विलासिता-ब्राण्ड्-संस्थाः अपि सन्ति ये राष्ट्रिय-प्रतिनिधिमण्डलेन सह सहकार्यं कर्तुं चयनं कृतवन्तः । यथा, इटली-ओलम्पिक-दलस्य आधिकारिक-वर्दी-साझेदारः घरेलु-विलासिता-ब्राण्ड् अरमानी-क्रीडा-कार्यक्रमेषु अपि परिचितः मुखः अस्ति ।

तदतिरिक्तं अमेरिकी-ओलम्पिक-दलस्य उद्घाटनसमारोहस्य वस्त्राणि अद्यापि दिग्गजेन राल्फ् लॉरेन् इत्यनेन डिजाइनं कृत्वा प्रदत्तानि सन्ति । २००८ तमे वर्षात् राल्फ लॉरेन् नवमवारं ओलम्पिकक्रीडायाः उद्घाटनसमापनसमारोहयोः कृते वर्णानां डिजाइनं कृतवान् ।

फैशनस्य क्रीडायाः च स्वप्नरूपेण सम्बद्धाः असंख्याकाः विलासिताब्राण्ड्-संस्थाः अस्य ओलम्पिकक्रीडायाः बहुभिः दर्शकैः "इतिहासस्य सर्वाधिकं फैशनयुक्ताः ओलम्पिकक्रीडा" इति प्रशंसिताः अभवन् ओलम्पिकक्रीडाः फ्रान्सदेशे स्थिताः सन्ति, येन विलासिता-ब्राण्ड्-भ्यः प्रायोजकत्वेन स्वाभाविकं स्थानीयं लाभं प्राप्यते "बृहत्-स्तरीय-क्रीडा-कार्यक्रमानाम् प्रायोजकानाम् विलासिता-ब्राण्ड्-संस्थाः अपि पुरातन-मुखैः सह केषाञ्चन पारम्परिक-द्रुत-फैशन-ब्राण्ड्-इत्यस्य एकाधिकारं भङ्गयन्ति । फैशनः, नवीन-विचाराः च स्वाभाविकतया अधिकं नेत्रं भवन्ति -ग्रहणम्।" झोउ टिङ्ग् इत्यनेन सूचितम्।

परन्तु केवलं स्थितिचिह्नानि एव पर्याप्ताः न सन्ति विलासिता-ब्राण्ड्-कृते ते प्रभावीसंकेतान् प्रेषयितुं शक्नुवन्ति वा इति कुञ्जी अस्ति । क्रीडा-उद्योगस्य दृष्ट्या पेरिस-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहे विलासिता-ब्राण्ड्-सहभागिता सह पुनः क्रीडायाः फैशन-उच्चसीमा भङ्गः अभवत् क्रीडा अधिकविलासितावस्तूनाम् दिग्गजानां नूतनं गृहं भविष्यति इति पूर्वानुमानम्।

विलासिता-ब्राण्ड्-समूहस्य भावि-विपणन-प्रवृत्तीनां विषये झोउ टिङ्ग् इत्यस्य मतं यत् “वर्तमानकाले विलासिता-ब्राण्ड्-विपणनम् एकः नूतनः संचार-प्रवृत्तिः अभवत् यत्र सामग्री-विपणनं मुख्यकेन्द्रत्वेन, विज्ञापनं पूरकरूपेण, ऑनलाइन-विपणनं मुख्यघटकरूपेण, पूरकरूपेण च अफलाइन-रूपेण च अस्ति , तथा च विलासिता-ब्राण्ड्-सञ्चारः अधिकाधिकं लोकप्रियः अभवत्

बीजिंग बिजनेस डेली संवाददाता लिन् युवेई