समाचारं

साइरसः पुनः हुवावे इत्यनेन सह मिलित्वा यिनवाङ्ग कम्पनीयां निवेशं करोति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्सस्य संवाददाता लियू कियान्

Cyrus (601127) इत्यनेन Huawei Automotive BU इत्यनेन सह सामरिकनिवेशे सहकार्ये च पर्याप्तं प्रगतिः कृता अस्ति । थैलिस् इत्यनेन २८ जुलै दिनाङ्के सायंकाले घोषितं यत् कम्पनी शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "यिनवाङ्ग" इति उच्यते) इत्यस्मिन् निवेशं कर्तुं योजनां करोति यत् यिनवाङ्ग इत्यस्य संयुक्तरूपेण समर्थनं करोति यत् विश्वस्तरीयं वाहनस्य बुद्धिमान् चालनप्रणालीं घटकोद्योगं च भवितुं शक्नोति नेता, तथा सेवाप्रदाता भवति।

थैलिस् इत्यनेन घोषणायाम् उक्तं यत् विशिष्टनिवेशराशिः, लेनदेनविधिः, लेनदेनमूल्यं अन्यशर्ताः च पक्षद्वयेन हस्ताक्षरितानां अन्तिमव्यवहारदस्तावेजानां अधीनाः भवितुमर्हन्ति। यदि एषः व्यवहारः सम्पन्नः भवति तर्हि यिनवाङ्गः कम्पनीयाः संयुक्त-स्टॉक-सहायक-कम्पनी भविष्यति, तथा च कम्पनीयाः समेकित-वक्तव्यस्य व्याप्तिः न परिवर्तते तत्सह, अयं व्यवहारः सम्बन्धितव्यापारस्य निर्माणं न अपेक्षितः, न च पुनर्गठनं सूचीकरणं च भवति, न च सूचीकृतकम्पन्योः नियन्त्रणे परिवर्तनं करिष्यति

अस्मिन् वर्षे जनवरीमासे १६ दिनाङ्के यिनवाङ्ग कम्पनी, यस्य पूर्णस्वामित्वं हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यस्य अस्ति, तस्याः स्थापना १ अरब युआन् इत्यस्य पञ्जीकृतपुञ्जेन सह अभवत्, सा मोटरवाहनबुद्धिमत्स्य अनुसन्धानं विकासं, डिजाइनं, उत्पादनं, विक्रयं, सेवां च कर्तुं प्रवृत्ता अस्ति प्रणाल्याः घटकसमाधानं च अस्य मुख्यव्यापारव्याप्तेः मध्ये वाहनस्य बुद्धिमान् चालनसमाधानं, वाहनस्य बुद्धिमान् काकपिट्, बुद्धिमान् वाहननियन्त्रणं, बुद्धिमान् वाहनमेघाः, वाहन-माउण्टेड्-प्रकाशाः इत्यादयः सन्ति

यतः २०२१ तमे वर्षे थैलीस् इत्यनेन हुवावे इत्यनेन सह सीमापारव्यापारसाझेदारी स्थापिता, तस्मात् पक्षद्वयेन स्वस्वलाभानां कृते पूर्णं क्रीडां दत्त्वा वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च मध्ये नूतनं सहकार्यप्रतिरूपं प्रारब्धम् अस्ति क्रमशः वेन्जी एम ५, एम ७, एम ९ इत्यादीनां मॉडल्-प्रक्षेपणं कृतवान् । समग्रतया एतेषां मॉडल्-मध्ये उत्तमं विक्रय-परिणामं प्राप्तम् अस्ति ।

९ जुलै दिनाङ्के सायंकाले साइरसः कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितवान् यत् वर्षस्य प्रथमार्धे परिचालन-आयः ६३.९ अरब युआन् तः ६६ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ४७९% तः ४९८% यावत् शुद्धलाभः भविष्यति 1.39 अरब युआन् तः 1.7 अरब युआन् यावत् भविष्यति, येन हानिः वर्षे वर्षे लाभे परिणमति, तस्मिन् एव काले थैलीस् कटौतीनां अनन्तरं शुद्धलाभः 1.19 अरबतः 1.5 अरब युआन् यावत् भविष्यति इति अपेक्षां करोति;

उल्लेखनीयं यत् साइरसः ६ वर्षेभ्यः पुनः अर्धवार्षिकलाभं प्राप्स्यति इति अपेक्षा अस्ति । आँकडा दर्शयति यत् २०१८ तमस्य वर्षस्य प्रथमार्धे साइरसः २३७ मिलियन युआन् शुद्धलाभं प्राप्तवान्, २०१९ तः २०२३ पर्यन्तं अशुद्धलाभं विहाय, प्रत्येकवर्षस्य अर्धवार्षिकप्रतिवेदनेषु शुद्धलाभः हानिः आसीत् क्रमशः २८१ मिलियन युआन्, ४३० मिलियन युआन्, ४८१ मिलियन युआन्, १.७२७ अरब युआन्, १.३४ अरब युआन् च, ३९२ मिलियन युआन्, ७४२ मिलियन युआन्, १.१२६ अरब युआन्, १.७१४ अरब युआन्, १.८८५ अरबस्य गैर-शुद्धलाभहानिः कटौतीं कृत्वा क्रमशः युआन।

परिचालनप्रदर्शने पर्याप्तसुधारस्य विषये थैलिस् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमार्धे द्विगुणीकरणयोजना अतिक्रान्तवती, तथा च चीनीयविपण्ये विलासिताब्राण्ड्-विक्रयमात्रायां कम्पनी षष्ठस्थाने अभवत् तदतिरिक्तं, थैलीस् प्रौद्योगिकी-नवीनीकरणस्य, लागत-योगदानस्य च व्यावसायिकनीतेः पालनम् करोति, नवीन-उत्पादकतायां कम्पनीयाः परिचालन-गुणवत्ता, लाभ-कर-वृद्धौ निरन्तरं सुधारः भवति, लाभप्रदता च निरन्तरं सुधारः भवति

सम्प्रति साइरस-हुवावे-योः सहकार्यं अद्यापि गभीरं भवति । २ जुलै दिनाङ्के सायं सायरसः घोषितवान् यत् तस्य होल्डिङ्ग् सहायककम्पनी साइरस ऑटोमोटिव् कम्पनी लिमिटेड् इत्यनेन हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यनेन तस्य सम्बन्धितपक्षेभ्यः च धारितानि ९१९ व्यापारचिह्नानि (वेन्जी श्रृङ्खला सहितम्) कुलमूल्येन २.५ मूल्येन अधिग्रहणस्य योजना कृता अस्ति अरब युआन् पाठः चित्रात्मकव्यापारचिह्नानि च) तथा ४४ सम्बद्धानि डिजाइनपेटन्टानि।

थैलिस् इत्यनेन घोषणायाम् उक्तं यत् एषः व्यवहारः उभयपक्षस्य संयुक्तव्यापारस्य विकासं न प्रभावितं करिष्यति, पक्षद्वयं च स्वसहकारसम्बन्धं अधिकं गभीरं करिष्यति। उत्पादस्य ब्राण्ड्-बाजार-मान्यतायाः च स्थिरतायाः आधारेण अस्मिन् व्यवहारे सम्बद्धानां अन्तर्निहितसम्पत्त्याः उपयोगः केवलं द्वयोः पक्षयोः संयुक्तव्यापारस्य कृते भविष्यति