समाचारं

राजस्वस्य न्यूनता, शुद्धहानिः विस्तारिता, WeRide Zhixing U.S

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनप्रतिभूतिनियामकआयोगस्य विदेशेषु सूचीकरणपञ्जीकरणं २५ अगस्त २०२३ दिनाङ्के पारितं WeRide इत्यनेन २७ जुलै २०२४ दिनाङ्के बीजिंगसमये SEC (U.S. Securities and Exchange Commission) इत्यस्मै प्रॉस्पेक्टस् प्रदत्तम् सर्वाधिकं प्रेक्षितस्य प्रदर्शनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य राजस्वं क्रमशः १३८ मिलियन युआन्, ५२८ मिलियन युआन्, ४०२ मिलियन युआन् च आसीत्, तस्य समायोजितशुद्धहानिः क्रमशः ४२७ मिलियन युआन्, ४०२ मिलियन युआन्, ५०२ मिलियन युआन् च आसीत् २०२४ तमे वर्षे प्रथमार्धे राजस्वं १५ कोटि युआन् आसीत्, समायोजितं शुद्धहानिः ३१६ मिलियन युआन् आसीत्, वर्षे वर्षे ३६.६% विस्तारः; "अस्माकं स्थापनायाः अनन्तरं वयं लाभप्रदाः न अस्मत्, भविष्ये च एषा स्थितिः निरन्तरं भवितुं शक्नोति" इति WeRide इत्यनेन प्रोस्पेक्टस् मध्ये स्मरणं कृतम् "वयं अल्पसंख्याकानां ग्राहकानाम् उपरि अवलम्बन्ते। २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वेन बृहत्तमौ ग्राहकौ भविष्यतः ५२.४% योगदानं ददति ।


शुद्धहानिः विस्तृतः भवति

२७ जुलै दिनाङ्के WeRide इत्यनेन Nasdaq इत्यत्र सूचीकरणार्थं आवेदनार्थं SEC इत्यस्मै प्रपत्रं प्रदत्तम् । "WeRide Zhixing अस्मिन् वर्षे अगस्तमासस्य अन्ते (२०२४) अमेरिकादेशे सूचीकृतः भविष्यति" इति अफवाः प्रकाशितस्य एकसप्ताहात् अपि न्यूनम् अस्ति, अपि च चीनप्रतिभूतिभ्यः प्राप्तस्य विदेशेषु सूचीकरणपञ्जीकरणसूचनायाः एकमासपूर्वं अद्यापि अस्ति नियामक आयोगस्य अवधिः समाप्तः भवति।

WeRide इत्यस्य जन्म २०१७ तमस्य वर्षस्य एप्रिलमासे अमेरिकादेशस्य Silicon Valley इत्यत्र अभवत्, ततः मासद्वयानन्तरं मुक्तमार्गेषु स्वायत्तवाहनचालनपरीक्षणं सम्पन्नम् । तस्मिन् वर्षे इन्टेल्-संस्थायाः १५.३ अरब-अमेरिकीय-डॉलर्-मूल्येन मोबाईल्-आइ-इत्यस्य अधिग्रहणं कृतम्, बैडु-संस्थायाः बुद्धिमान्-वाहनचालन-व्यापारसमूहः स्थापितः ।

सप्तवर्षेभ्यः अनन्तरं WeRide इत्यस्य व्यवसायः पञ्चसु क्षेत्रेषु विस्तारितः अस्ति : Robotaxi (स्वयं चालयन्ति टैक्सी), Robobus (स्वयं चालयन्ति लघुबसाः), Robovan (स्वयं चालयन्ति मालवाहकवाहनानि), Robosweeper (स्वयं चालयन्ति स्वच्छतावाहनानि), ADAS (प्रथमं उन्नतम् -क्रम बुद्धि) समाधान।

२०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य राजस्वं १३८ मिलियन युआन् तः ५२८ मिलियन युआन् यावत् वर्धितम्, ततः समायोजितं शुद्धहानिः ४२७ मिलियन युआन् तः ४०२ मिलियन युआन् यावत् न्यूनीकृता, ततः ५०२ मिलियन युआन् यावत् विस्तारिता २०२४ तमस्य वर्षस्य प्रथमार्धे WeRide इत्यनेन एषा प्रवृत्तिः निरन्तरं कृता, राजस्वस्य न्यूनता निरन्तरं भवति, वर्षे वर्षे १७.८% न्यूनता, तस्य समायोजितशुद्धहानिः पुनः विस्तारिता, २०२३ तमस्य वर्षस्य प्रथमार्धस्य अपेक्षया ८४.६२३ मिलियन युआन् अधिकं हानिः अभवत्

वर्षस्य प्रथमार्धे शुद्धहानिविस्तारस्य विषये WeRide इत्यनेन बीजिंग-व्यापार-दैनिक-पत्रकाराय व्याख्यातं यत्, “कम्पनीयाः अनुसंधानविकासनिवेशः २०२४ तमस्य वर्षस्य प्रथमार्धे विस्तारितः अस्ति, यत्र प्रथमार्धस्य तुलने कार्मिकव्ययनिवेशः ३५% वर्धितः अस्ति of 2023. From R&D investment to commercial applications अस्य कृते एकः निश्चितः समयः भवति तथा च तस्यैव अवधिस्य व्यावसायिक-आयस्य तत्क्षणं न दर्शितं भविष्यति, परन्तु एतत् कम्पनीयाः भावि-व्यापार-विकासाय समर्थनं प्रदास्यति।

प्रॉस्पेक्टसस्य अनुसारं WeRide इत्यस्य अनुसन्धानविकासव्ययः मुख्यतया स्वायत्तवाहनानां डिजाइनं, विकासं, परीक्षणं च कर्तुं उत्तरदायी अभियांत्रिकीकर्मचारिभिः सह सम्बद्धः कार्मिकव्ययः भवति २०२१ तः २०२३ पर्यन्तं अनुसंधानविकासव्ययः क्रमशः ४४३ मिलियन युआन्, ७५९ मिलियन युआन्, १.०५८ अरब युआन् च अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे अनुसन्धानविकासव्ययः ५१७ मिलियन युआन् भविष्यति ।

अर्धवर्षे ९ रोबोबस् विक्रीतवान्

यथा WeRide Zhixing इत्यनेन उक्तं, अनुसंधानविकासव्ययस्य वृद्ध्या वास्तविकसमये राजस्वं न वर्धितम्।

प्रॉस्पेक्टसस्य अनुसारं WeRide इत्यस्य राजस्वं द्वयोः पक्षयोः भवति: L4 स्वायत्तवाहनानां विक्रयणं, यत्र मुख्यतया Robobus, Robotaxi, Robosweeper तथा सम्बन्धितसंवेदकसुइट्-विक्रयणं भवति; सेवाः । उपर्युक्तौ भागौ उत्पादाः सेवाः च इति निर्दिष्टौ स्तः ।

२०२१ तः २०२२ पर्यन्तं WeRide इत्यस्य उत्पादराजस्वस्य अधिकं योगदानं भविष्यति, यत् कुलराजस्वस्य क्रमशः ७३.५% तथा ६४% भागं भवति; कुलराजस्वस्य ८६.५% भागः २०२४ तमस्य वर्षस्य प्रथमार्धे ८६% भविष्यति ।

WeRide Zhixing इत्यनेन प्रॉस्पेक्टसद्वारा उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे उत्पादस्य राजस्वं वर्षे वर्षे १३.४% वर्धमानं २१ मिलियन युआन् यावत् अभवत्, मुख्यतया गतवर्षस्य समानकालस्य ४ वाहनानां कृते रोबोबस् विक्रयस्य वृद्धिः ९ वाहनानां कृते अभवत् अस्मिन् काले ४ रोबोस्वीपर्स् अपि विक्रीतवान् । एषा वृद्धिः रोबोटाक्सी-विक्रयस्य न्यूनतायाः कारणेन आंशिकरूपेण प्रतिपूर्तिः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे सेवाराजस्वं वर्षे वर्षे २१.३% वर्धमानं १२९ मिलियन युआन् यावत् अभवत्, मुख्यतया एडीएएस अनुसंधानविकाससेवाराजस्वस्य ४३.९ मिलियन युआन् न्यूनतायाः कारणतः, यस्य कारणम् अस्ति यत् कम्पनीयाः अनुकूलित अनुसंधानविकाससेवाभ्यः राजस्वस्य न्यूनता अभवत् Bosch कृते, तथा च Robotaxi and Robovan इत्येतयोः परिचालन-तकनीकी-सहायता-सेवासु 17.2 मिलियन-रूप्यकाणां न्यूनता अभवत्, यस्याः आंशिकरूपेण क्षतिपूर्तिः RMB-इत्यस्य परिचालन-तकनीकी-सहायता-सेवानां राजस्वस्य RMB-रूपेण अभवत्

WeRide इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे अपि उक्तं यत्, "कम्पनीयाः स्मार्ट-ड्राइविंग्-व्यापारः २०२३ तमे वर्षे २०२४ तमस्य वर्षस्य प्रथमार्धे च वर्धते, स्मार्ट-ड्राइविंग्-व्यापारः च सेवानां अस्ति, अतः समग्रसेवा-आयस्य अनुपातः वर्धितः अस्ति

"उत्पादविक्रयणात् आरभ्य सेवाविक्रयणं यावत्, WeRide समायोजनपदे अस्ति," बिडा विश्लेषकः Li Jinqing एकं बीजिंग बिजनेस डेली संवाददाता अवदत् "एकः वस्तुनिष्ठा स्थितिः अस्ति यत् स्मार्ट ड्राइविंग कम्पनीनां मध्ये प्रतिस्पर्धा भयंकरः अस्ति, तेषु बहवः OEMs. पृष्ठभूमिः अपि अस्ति ” इति ।

द्वयोः प्रमुखग्राहकयोः ५०% अधिकं राजस्वं भवति

प्रॉस्पेक्टस् मध्ये WeRide Zhixing इत्यनेन जोखिमकारकाः अपि सूचीबद्धाः, "वयं कम्पनीयाः कतिपये भागधारकाः सहितं अल्पसंख्याकानां ग्राहकानाम् उपरि अवलम्बन्ते, येन राजस्वस्य विशालः बहुमतः उत्पन्नः भवति । २०२१ तमे वर्षे राजस्वस्य अस्माकं षट् बृहत्तमाः ग्राहकाः कुलम् तस्मिन् एव वर्षे राजस्वस्य ८९.८% भागः २०२२ तमे वर्षे २०२३ तमे वर्षे च अस्माकं पञ्च बृहत्तमाः ग्राहकाः अस्माकं स्वस्ववार्षिककुलराजस्वस्य क्रमशः ७२% तथा ७७.५% भागं कृतवन्तः कुलराजस्वस्य ७७.५% भागः ५२.४% संग्रहितवान् ।”

“व्यापारप्रतिरूपं अद्यापि सिद्धं न जातम्” इति प्रॉस्पेक्टसस्य जोखिमकारकविभागे अपि दृश्यते “वयं व्यावसायिकीकरणस्य प्रारम्भिकपदेषु स्मः तथा च क्रमशः २०२४ तमे वर्षे २०२५ तमे वर्षे च रोबोटाक्सी इत्यस्य व्यावसायिकं उत्पादनं आरभ्यत इति योजना अस्ति तथा च बृहत्प्रमाणेन सज्जाः स्मः commercialization वयं अपेक्षामहे एतानि व्यावसायिकीकरणस्य माइलस्टोन्स् प्राप्तुं रोबोटाक्सी-व्यापारात् राजस्वं वर्धते।"

बीजिंग बिजनेस डेली इत्यस्य एकेन संवाददातृणा सह संवादं कुर्वन् Pony.ai इत्यस्य उपाध्यक्षः झाङ्ग निंग् इत्यनेन अपि स्केल इत्यस्य उपरि बलं दत्तम्, “2024-2026 Pony.ai इत्यस्य व्यावसायिकीकरणस्य कुञ्जी अस्ति तथा च सम्पूर्णस्य उद्योगस्य व्यावसायिकीकरणस्य बन्दपाशस्य माध्यमेन, It व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च स्केल आधारितम् अस्ति।" WeRide इव Pony.ai इत्येतत् अपि प्रारम्भिकं स्वयमेव चालयति कम्पनी अस्ति या Robotaxi track इत्यत्र प्रविष्टवती ।

सम्प्रति WeRide विश्वस्य ७ देशेषु ३० नगरेषु स्वायत्तवाहनचालन अनुसंधानविकास, परीक्षणं, परिचालनं च कुर्वन् अस्ति विशेषतया चीनदेशे बीजिंग, गुआंगझौ इत्यादिषु नगरेषु सेवाः प्रदाति Robotaxi इत्यस्य प्रारम्भिकनियोजनस्य कारणात् WeRide इत्यस्य बहिः जगतः धारणा Robotaxi सेवाप्रदातृणां स्तरे अधिका भवति ।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता WeRide इत्यनेन संचालितस्य WeRide Go App इत्यस्मिन् प्रवेशं कृत्वा ज्ञातवान् यत् उपयोक्तारः एप् इत्यस्य माध्यमेन Robotaxi तथा Robbus इत्येतयोः कृते सम्पर्कं कर्तुं शक्नुवन्ति। विशेषतया गुआंगज़ौ मध्ये, रोबोटाक्सी इत्यस्य मूल्ये मूलभूतमूल्यं + नवीकरणमूल्यं प्रथम 3 किलोमीटर् कृते 12 युआन् अस्ति; -२५ किलोमीटर् यावत् अतिरिक्तशुल्कं च ५०%।

तत्र स्मार्ट ड्राइविंग व्यवसायः बी (उद्यमः) तथा च रोबोटाक्सी व्यवसायः सी (उपयोक्ता) यावत् अस्ति। अन्तर्राष्ट्रीयबुद्धिमान् परिवहनप्रौद्योगिकीसङ्घस्य महासचिवः झाङ्ग क्षियाङ्गः बीजिंगव्यापारदैनिकस्य संवाददात्रे अवदत् यत्, "रोबोटाक्सी उद्योगः अद्यापि परिपक्वः नास्ति। WeRide Zhixing रोबोटाक्सी इत्यस्य माध्यमेन उपयोक्तृणां धनात् ३ तः ५ पर्यन्तं लाभं प्राप्तुं न शक्नोति years. I think it wants to use Robotaxi." , Robobus इत्यादिसेवाः स्वप्रौद्योगिकीनां प्रदर्शनार्थं, अन्ततः कारकम्पनयः स्वायत्तवाहनचालनसमाधानं क्रेतुं आकर्षयन्ति।

बीजिंग बिजनेस डेली रिपोर्टर वेई वेई