समाचारं

शुद्धलाभस्य न्यूनता भवति तथा च रेनफू फार्मास्यूटिकलस्य शेयरमूल्यं होल्डिङ्ग्स् न्यूनतायाः कारणेन परीक्षणस्य सामनां करोति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ जुलै दिनाङ्के रेन्फू फार्मास्युटिकल् (६०००७९) इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे कम्पनीयाः शुद्धलाभः १६.०७% न्यूनः अभवत्, येन पूर्ववर्षस्य अर्धवार्षिकप्रतिवेदने शुद्धलाभस्य न्यूनतायाः प्रवृत्तिः निरन्तरं भवति . अर्धवार्षिकप्रतिवेदनस्य खुलासां कुर्वन् रेन्फू फार्मास्युटिकल् इत्यनेन अध्यक्षस्य शेयरधारकता न्यूनीकरणयोजना प्रकटिता, कम्पनीयाः अध्यक्षः ली जी कम्पनीयाः १२ मिलियनतः अधिकं भागं न न्यूनीकर्तुं योजनां करोति। अध्यक्षस्य धारणासु न्यूनीकरणेन सह मिलित्वा प्रदर्शने न्यूनता रेन्फू फार्मास्युटिकल् इत्यस्य स्टॉकमूल्यं २९ जुलै दिनाङ्के परीक्षणार्थं अपि सज्जीकरिष्यति। ज्ञातव्यं यत् यद्यपि ह्यूमनवेल् फार्मास्युटिकल्स इत्यनेन उपर्युक्तघोषणा प्रकटिता, तथापि सम्पत्तिसम्पत्त्याः क्रयणं सहायककम्पनीनां अधिग्रहणम् इत्यादीनां सम्बन्धिनां व्यवहारानां सङ्ख्या अपि प्रकटिता, उपर्युक्तव्यवहाराः सर्वे २०२२ तमे वर्षे ततः पूर्वं च अभवन्


धारणानां न्यूनीकरणाय अध्यक्षस्य अपेक्षाः

२७ जुलै दिनाङ्के मुख्यतया औषधानां अनुसन्धानं, विकासं, उत्पादनं, विक्रयं च कुर्वन् रेन्फू फार्मास्युटिकल् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्, यस्मिन् ज्ञातं यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः कारणीयशुद्धलाभस्य न्यूनता अभवत्

वित्तीयदत्तांशैः ज्ञायते यत् रेनफू फार्मास्युटिकल् इत्यनेन वर्षस्य प्रथमार्धे प्रायः १२.८६१ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ३.८६% वृद्धिः अभवत्, तत्सम्बद्धः कारणीयः शुद्धलाभः प्रायः १.१११ अरब-युआन्-रूप्यकाणां प्राप्तः आसीत् वर्षे १६.०७% न्यूनता अभवत् । रेन्फू फार्मास्युटिकल् इत्यनेन उक्तं यत् मुख्यतया एतस्य कारणं यत् गतवर्षस्य समानकालस्य सम्पत्तिविक्रयात् ऋणपुनर्गठनस्य च कम्पनीयाः अपुनरावृत्तिलाभहानिः अस्मिन् प्रतिवेदनकालस्य अपेक्षया अधिका आसीत्।

समयावधिं दृष्ट्वा २०१९ तमे वर्षे हानिः अभवत् ततः परं रेन्फू फार्मास्युटिकल् इत्यस्य शुद्धलाभः २०२३ तमे वर्षे एषा स्थितिः भग्नः भविष्यति ।

अन्तरिम-रिपोर्ट्-विषये, अन्तिमेषु वर्षेषु रेन्फू-फार्मासिटिकल्-संस्थायाः २०२३ तमस्य वर्षस्य अन्तरिम-रिपोर्ट्-मध्ये अपि शुद्धलाभस्य न्यूनता अभवत्, २०२३ तमस्य वर्षस्य प्रथमार्धे, तस्य शुद्धलाभस्य १.३२४ अरब-युआन्-रूप्यकाणां, वर्षे वर्षे न्यूनता अभवत् ११.९२% इत्यस्य । गतवर्षस्य समानकालस्य तुलने वर्षस्य प्रथमार्धे रेन्फू फार्मास्युटिकल् इत्यस्य शुद्धलाभस्य न्यूनता वर्धिता।

क्षीणप्रदर्शनेन सह मध्यावधिप्रतिफलपत्रं समर्पयन् रेन्फू फार्मास्युटिकल् इत्यनेन २७ जुलै दिनाङ्के अध्यक्षस्य शेयरधारकतानिवृत्तियोजना अपि प्रकटिता। घोषणा दर्शयति यत् ह्यूमनवेल् फार्मास्यूटिकल्स इत्यस्य अध्यक्षः ली जी इत्यस्य २०२० तमे वर्षे सम्पत्तिक्रयणार्थं शेयर्स् निर्गमनस्य कारणेन करदायित्वं वर्तते, तथा च व्यक्तिगत आयकरं दातुं आर्थिक आवश्यकता अस्ति सः ३ मासानां अन्तः शङ्घाई स्टॉक एक्सचेंज सिक्योरिटीजं पारितस्य योजनां करोति अस्याः घोषणायाः प्रकटीकरणस्य तिथ्याः १५ व्यापारदिनानां पश्चात् व्यापारव्यवस्थायाः केन्द्रीकृतबोलिङ्गस्य अथवा ब्लॉकव्यापारस्य माध्यमेन स्वस्य धारणानां 12 मिलियनं भागं न्यूनीकृता, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ०.७४%, तस्याः भागधारकानुपातस्य १२.३१% च भागं भवति .

यदि रेन्फू फार्मास्यूटिकल् इत्यस्य नवीनतमसमापनमूल्येन प्रतिशेयरं १८.७ युआन् इत्यस्य आधारेण गणना क्रियते तर्हि ली जी इत्ययं धारणानां एतस्मात् न्यूनीकरणात् प्रायः २२४ मिलियन युआन् यावत् नकदं कर्तुं शक्नोति।

घोषणायाः तिथौ ली जी इत्यस्य रेन्फू फार्मास्युटिकल् इत्यस्य ९७.४८०१ मिलियनं भागाः सन्ति, ये कम्पनीयाः कुलशेयरपुञ्जस्य ५.९७% भागाः सन्ति, ये सर्वे अप्रतिबन्धितव्यापारयोग्याः भागाः सन्ति २०२३ तमे वर्षे रेन्फु मेडिसिन् इत्यत्र ली जी इत्यस्य वार्षिकवेतनं ५६.७३ मिलियन युआन् भविष्यति ।

स्वतन्त्रः अर्थशास्त्री वाङ्ग चिकुन् इत्यनेन उक्तं यत् सूचीकृतकम्पनीनां प्रमुखभागधारकाणां कार्यकारीणां च धारणानां न्यूनीकरणेन कम्पनीयाः शेयरमूल्ये किञ्चित्पर्यन्तं नकारात्मकः प्रभावः भवितुम् अर्हति।

कम्पनीसम्बद्धानां विषयाणां प्रतिक्रियारूपेण बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता रेन्फु फार्मास्युटिकल् इत्यस्मै साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं कम्पनीतः कोऽपि उत्तरः न प्राप्तः


अनेकाः नवप्रकटिताः सम्बन्धितपक्षव्यवहाराः

ज्ञातव्यं यत् २७ जुलै दिनाङ्के रेन्फू फार्मास्युटिकल् इत्यनेन अपि अनेके सम्बन्धिताः व्यवहाराः प्रकटिताः, एते सम्बद्धाः व्यवहाराः सर्वे पूर्वं अभवन्

उदाहरणार्थं, ह्यूमनवेल् फार्मास्युटिकल्स इत्यस्य घोषणायाः द्वारेण ज्ञायते यत् कम्पनीयाः सहायककम्पनयः ह्यूमनवेल् कम्पनी लिमिटेड्, इनोवेटिव् ड्रग रिसर्च एण्ड् डेवलपमेण्ट् सेण्टर, तियानरुन् हेल्थ, यिचाङ्ग ह्यूमनवेल् च क्रमशः वुहान केमेइलिड् बायोफार्मास्यूटिकल कम्पनी लिमिटेड् (अतः परं उच्यते) इत्यस्मै आवेदनपत्राणि प्रदत्तवन्तः “केमेइलाइड”) मार्च २०२२ तमे वर्षे मेरिड्") इत्यनेन १.६४५ अरब युआन् इत्यस्य कुलसन्धिमूल्येन सम्पत्तिसम्पत्तयः क्रीताः ।

२०२२ तमस्य वर्षस्य मार्चमासे अभवत् अयं व्यवहारः तदा न प्रकटितः । रेन्फू फार्मास्युटिकल् इत्यनेन उक्तं यत् कम्पनीयाः नियन्त्रण-शेयरधारकस्य वुहान-समकालीन-प्रौद्योगिकी-उद्योग-समूह-कम्पनी-लिमिटेड (अतः परं "समकालीन-प्रौद्योगिकी" इति उच्यते) इत्यस्मात् हाले एव प्राप्तस्य अधिसूचनापत्रस्य अनुसारं समकालीन-प्रौद्योगिक्याः सहायककम्पनयः प्रमुखं कार्यान्वितुं समर्थाः सन्ति व्यावसायिकसम्बन्धानां कारणेन कोमेलिड् इत्यस्य भागधारकाणां विरुद्धं उपायाः। अतः केमेलिडे कम्पनीयाः सम्बद्धः पक्षः अस्ति, अयं व्यवहारः च सम्बन्धितः व्यवहारः भवति ।

शङ्घाई गुबेई लॉ फर्मस्य वकीलः लू जिओयुन् इत्यनेन उक्तं यत् "सूचीकृतकम्पनीनां कृते शंघाई-स्टॉक-एक्सचेंज-स्व-नियामक-मार्गदर्शिकाः क्रमाङ्कः ५ - लेनदेनं तथा सम्बद्ध-व्यवहाराः" इत्यस्य अनुसारं सम्बन्धितपक्षेभ्यः सम्पत्तिं क्रयमाणानां सूचीकृतानां कम्पनीनां कृते ताः भागधारकाणां समक्षं प्रस्तुतव्याः ' नियमानुसारं समीक्षायै सभा । रेन्फू फार्मास्युटिकल् इत्यनेन उक्तं यत् अस्य व्यवहारस्य समीक्षा कृता, कम्पनीयाः १० तमे संचालकमण्डलस्य ६८ तमे सत्रे जुलैमासस्य २६ दिनाङ्के अनुमोदनं च कृतम्, अद्यापि भागधारकसभायाः अनुमोदनस्य अधीनम् अस्ति।

उल्लेखनीयं यत् उपर्युक्तव्यवहारस्य प्रतिपक्षी कोमेरिड् इति कदाचित् रेन्फु फार्मास्युटिकल्स इत्यस्य सहायककम्पनी आसीत् । २७ जुलै दिनाङ्के रेन्फू फार्मास्युटिकल् इत्यनेन एतदपि घोषितं यत् नवम्बर २०१८ तमे वर्षे कम्पनी तस्याः सहायककम्पनीभिः सह कोमेरिड् इत्यस्मिन् स्वस्य कुलस्य १००% भागं वुहान डाङ्गजिंग् कमर्शियल मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं "वुहान डांगजिंग्" इति उच्यते) इत्यस्मै स्थानान्तरितवती व्यवहारः कुलराशिः १८९ मिलियन युआन् अस्ति । व्यवहारस्य समाप्तेः अनन्तरं केमेलिड् कम्पनीयाः समेकितविवरणेषु न समाविष्टा भविष्यति। कम्पनी अद्यैव ज्ञातवती यत् समकालीनप्रौद्योगिक्याः सहायककम्पनी व्यावसायिकसम्बन्धानां कारणेन वुहानडाङ्गजिंग् इत्यत्र महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति। अतः वुहान डाङ्गजिंग् कम्पनीयाः सम्बद्धः पक्षः अस्ति, अयं व्यवहारः च सम्बन्धितः व्यवहारः भवति ।

कम्पनीयाः नियन्त्रणभागधारकस्य प्रासंगिकः

तदतिरिक्तं अन्येषां नवप्रकटितानां सम्बन्धितपक्षव्यवहारानाम् स्थितिः अपि तथैव भवति । रेनफू फार्मास्यूटिकल् इत्यस्य घोषणायाम् ज्ञायते यत् कम्पनी मार्च २०२२ तमे वर्षे वुहान याओक्सिङ्ग् फार्मास्युटिकल् कम्पनी लिमिटेड् (अतः "याओक्सिङ्ग फार्मास्युटिकल्" इति उच्यते) इत्यस्मात् हुबेई गेडियन रेनफू फार्मास्युटिकल एक्सिपिएंट्स् कम्पनी लिमिटेड् इत्यस्य ४०% इक्विटीं प्राप्तवती, यत्र इक्विटी स्थानान्तरणशुल्कं भवति of 100 मिलियन युआन. समकालीन प्रौद्योगिक्याः अधिसूचनापत्रं दर्शयति यत् समकालीनप्रौद्योगिक्याः सहायककम्पनयः स्वव्यापारसम्बन्धानां कारणेन याओक्सिङ्ग औषधालयस्य उपरि महत्त्वपूर्णं प्रभावं कर्तुं शक्नुवन्ति, तथा च एतत् लेनदेनं सम्बन्धितव्यवहाररूपेण अपि अनुमोदितम्।

सप्तवर्षपूर्वं अन्यः व्यवहारः अभवत् । Renfu Pharmaceutical इत्यस्य घोषणायाः अनुसारं, कम्पनीयाः पूर्णस्वामित्वयुक्तेन सहायककम्पनीयाः मौखिकतया तैयारी cGMP कृते नवम्बर 2016 तमे वर्षे Wuhan Xinhong Construction Engineering Co., Ltd निर्यात उत्पादन आधार परियोजना । तदतिरिक्तं २०१८ तमे वर्षे २०२१ तमे वर्षे च रेन्फू फार्मास्युटिकल् इत्यस्य सहायककम्पनी क्रमशः सिन्होङ्ग् कन्स्ट्रक्शन् इत्यनेन सह प्रासंगिकनिर्माणसन्धिषु हस्ताक्षरं कृतवती । व्यावसायिकसम्बन्धानां कारणात् समकालीनप्रौद्योगिक्याः सहायककम्पनयः सिन्होङ्गनिर्माणे महत्त्वपूर्णं प्रभावं कर्तुं समर्थाः सन्ति, उपर्युक्तव्यवहाराः च सम्बद्धव्यवहाराः इति गण्यन्ते

अस्मिन् समये प्रकटिताः बहुविधाः सम्बद्धाः व्यवहाराः सर्वे कम्पनीयाः नियन्त्रणभागधारकैः सह सम्बद्धाः सन्ति । अवगम्यते यत् रेन्फू फार्मास्युटिकल् इत्यस्य नियन्त्रणभागधारकः आधुनिकप्रौद्योगिकी एकदा हुबेई-नगरस्य बृहत्तमस्य निजीपूञ्जीसमूहस्य "समकालीनविभागस्य" मूल-धारक-मञ्चः आसीत् परन्तु यथा यथा राजधानीशृङ्खला कठिनं भवति तथा तथा "समकालीनविभागस्य" राजधानीक्षेत्रं क्रमेण पतति ।

अस्मिन् वर्षे मेमासे रेन्फू फार्मास्युटिकल् इत्यनेन घोषितं यत् तस्य नियन्त्रकभागधारकः समकालीनप्रौद्योगिक्याः कृते शङ्घाई-स्टॉक-एक्सचेंजतः अवैधरूपेण स्वस्य धारणानां न्यूनीकरणस्य पर्यवेक्षिकचेतावनी प्राप्ता तदतिरिक्तं रेन्फू फार्मास्युटिकल् इत्यनेन एतदपि घोषितं यत् मे ८ दिनाङ्कपर्यन्तं नियन्त्रण-शेयरधारकस्य कण्टेम्पररी टेक्नोलॉजी इत्यस्य स्वामित्वे स्थापिते कम्पनीयाः सर्वे ३८७ मिलियन-भागाः न्यायिकरूपेण चिह्निताः सन्ति, जमस्य प्रतीक्षां च कुर्वन्ति, येन कम्पनीयाः कुल-शेयर-सङ्ख्यायाः १००% भागः अस्ति तया धारितम्, कम्पनीयाः कुलभागस्य २३.६९% भागः ।

बीजिंग बिजनेस दैनिक संवाददाता डिङ्ग निंग्