समाचारं

"श्रमिकाः, कृषकाः, चीननिर्माणं च" इति चत्वारः प्रमुखाः बङ्काः मूल्यवृद्ध्या अधिकं आतङ्किताः, कण्डूयमानाः च भवन्ति ।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः सार्वजनिकसूचनाधारितः अस्ति तथा च केवलं सूचनाविनिमयार्थं भवति तथा च निवेशपरामर्शस्य निर्माणं न करोति ।

शाङ्घाई-समष्टिसूचकाङ्कः २९००-बिन्दु-अङ्कात् अधः पतितः, सम्पूर्णं विपण्यं च अशान्तिं प्राप्नोत् । परन्तु बङ्काः उत्तिष्ठन्ति, प्रवृत्तिं च बक कुर्वन्ति, विशेषतः चत्वारि प्रमुखाः बङ्काः, ये अद्यतनकाले प्रायः प्रतिदिनं अभिलेख-उच्चतां प्राप्तवन्तः ।

दीर्घकालं यावत् पश्यन् वर्षस्य आरम्भात् एव बङ्काः २७% उच्छ्रिताः सन्ति, येन एस एण्ड डब्ल्यू इत्यस्य ३१ उद्योगेषु सर्वाधिकवृद्धियुक्तः क्षेत्रः अभवत् अस्मिन् एव काले विण्ड् ऑल-ए सूचकाङ्कः ११% न्यूनः अभवत्, यत् अस्ति ३८ प्रतिशताङ्कैः विपणात् अधिकं प्रदर्शनस्य समकक्षं भवति, येन सः निश्चितविजेता भवति ।

प्रवृत्तिविरुद्धं बङ्कानां उत्थानस्य किं अर्थः ?


01

सभायाः नेतृत्वस्य रहस्यम्

केचन जनाः वदन्ति यत् बैंकस्य उदयः बेलआउट् इत्यस्य परिणामः अस्ति। दत्तांशदृष्ट्या एतत् कथनं मिथ्या नास्ति ।

प्रथमत्रिमासे निधिप्रकटीकरणदत्तांशस्य अनुसारं सेण्ट्रल् हुइजिन् इत्यनेन हुआताई-बेरी सीएसआई ३०० ईटीएफ, ई फण्ड् सीएसआई ३०० ईटीएफ, चाइनाएएमसी शङ्घाई ५०ईटीएफ, हार्वेस्ट् सीएसआई ३००ईटीएफ, तथा च चाइनाएमसी सीएसआई ३००ईटीएफ इत्येतयोः धारणाम् ४५.७ अरबं भागं, १५.८७ अरबं भागं यावत् वर्धितम्, तथा क्रमशः १५.६ अर्बं भागाः, १६.९९ अर्बप्रतियाः । प्रथमत्रिमासे औसतलेनदेनमूल्यस्य अनुमानस्य आधारेण केन्द्रीयहुइजिन् 300ETF तथा 50ETF इत्येतयोः माध्यमेन 310 अरब युआन् अधिकं होल्डिङ्ग्स् संचितवान् अस्ति।

प्रथमत्रिमासिकस्य अनन्तरं यथा यथा विपण्यं पुनः प्राप्तम्, तथैव द्वितीयत्रिमासे सेण्ट्रल् हुइजिन् इत्यस्य ईटीएफ-धारकतावर्धनस्य गतिः मन्दतां प्राप्तवती, परन्तु तदपि ३० अरब युआन् आसीत् जुलाईमासात् आरभ्य विपण्यस्य पतनं निरन्तरं भवति, तथा च सेण्ट्रल् हुइजिन् इत्यस्य धारणानां वृद्धिः निरन्तरं भवति


24 जुलाई दिनाङ्के CSI 300 ETF इत्यस्य व्यापारप्रदर्शनं, स्रोतः : वित्तीयटर्मिनल्

एसएसई ५० तथा सीएसआई ३०० इत्येतयोः बृहत्तमाः भारीभारयुक्ताः स्टॉकाः बङ्काः सन्ति, येषां भागः क्रमशः १९.८८%, १३.१४% च भवति, तथा च अपेक्षाकृतं उच्चपदवीधारकेषु बैंकघटकसमूहेषु चत्वारः प्रमुखाः बङ्काः, चाइना मर्चेंट्स्बैङ्कः च सन्ति द्रष्टुं शक्यते यत् बङ्काः एव क्षेत्राणि सन्ति येषां लाभः बेलआउट् इत्यस्य अधिकः भवति ।

अपि च, बङ्कानां धारणानां वर्धनेन प्रदर्शनप्रभावः भवति, अन्येषु मुख्यनिधिषु मार्गदर्शकप्रभावः भवति, येन सहजतया सशक्तं समन्वयं निर्माय समूहवृद्धिः भवितुम् अर्हति

तार्किकरूपेण वक्तुं शक्यते यत्, बैंकस्य प्रतिप्रवृत्तिप्रकोपः मौलिकविषयेषु सुधारस्य कारणेन न अभवत्, अपितु न्यूनविपण्यजोखिमस्य भूखेन आनयितस्य हेजिंगप्रभावस्य कारणेन अभवत्

विपण्यं निरन्तरं पतति, खाद्य-पेय-, जैव-चिकित्सा, विद्युत्-उपकरणं च इत्यादयः विकास-क्षेत्राणि सर्वाणि तल-निर्गमनं विना पतन्ति, यस्य परिणामेण विपण्य-जोखिम-भूखस्य मरम्मते विलम्बः भवति मौलिकदृष्ट्या प्रथमत्रिमासे स्थूल-आर्थिक-प्रदर्शनस्य अपेक्षां अतिक्रान्तस्य अनन्तरं मे-जून-मासेषु अवनतिप्रवृत्तिः आरब्धा सूक्ष्म-उद्यमानां कार्यप्रदर्शनस्य अनुरूपं कार्यप्रदर्शनस्य न्यूनता निरन्तरं भवति, यत् निरन्तरसमायोजने अपि महत्त्वपूर्णं कारकम् अस्ति ।

बहवः जनाः मन्यन्ते यत् प्रमुखनिधिभिः चयनस्य न्यूनबैङ्कमूल्याङ्कनम् अपि कारकम् अस्ति । वर्षस्य आरम्भात् पूर्वं सीएसआई-बैङ्क-सूचकाङ्क-पीबी केवलं ०.५२ गुणा आसीत्, यत् इतिहासे अत्यन्तं न्यूनस्तरस्य आसीत्, यत् नवम्बर २०२२ तमे वर्षे निर्धारितस्य ०.४९ गुणापेक्षया केवलं अधिकम् आसीत् अद्य पीबी ०.५९ गुणान् यावत् पुनः उत्थापितः अस्ति ।


चीन प्रतिभूति बैंक पीबी प्रवृत्ति चार्ट, स्रोत: Chocie

मध्यमतः दीर्घकालीनपर्यन्तं बैंकस्य पीबीमूल्याङ्कनं न्यूनं भवति स्म, यत् तार्किकरूपेण उचितम् अस्ति । यथा यथा स्थूल-आर्थिकवृद्धिः मन्दं भवति तथा तथा तदनुसारं बैंक-उद्योगस्य कार्यप्रदर्शनस्य न्यूनता अनिवार्यतया भविष्यति । अस्मिन् वर्षे प्रथमत्रिमासे ४२ सूचीकृतबैङ्कानां राजस्वं १.७%, पूर्वप्रावधानलाभेषु ३%, मूलकम्पनीनां कारणीयः शुद्धलाभः च ०.६% न्यूनः अभवत् एषः पूर्वमेव १० तमः त्रैमासिकः अस्ति यस्मिन् राजस्वस्य लाभस्य च न्यूनता निरन्तरं भवति (केषुचित् त्रैमासिकेषु केचन संक्षिप्ताः पुनःप्रत्याहाराः सन्ति) ।

यदि भवान् सम्यक् चिन्तयति तर्हि पूर्वं बहुषु प्रकरणेषु बैंकमूल्यांकनानि अतीव न्यूनानि आसन्, मूल्याङ्कनपुनर्स्थापनार्थं प्रमुखनिधिभिः तेषां अनुकूलता किमर्थं न कृता?

द्रष्टुं शक्यते यत् न्यूनबैङ्कमूल्याङ्कनं मूलतर्कं न भवति यत् बृहत्निधिं समूहबैङ्कसमूहं प्रति चालयति (बहवः उद्योगाः अपि ऐतिहासिकनिम्नस्तरं प्रति पतितवन्तः, तेषां वित्तीयसमर्थनं अपि न प्राप्तम् अस्ति न्यूनविपण्यजोखिमक्षुधाः हेजिंगप्रभावं प्रेरितवान्)। , तथा रहस्यमयशक्तयः निष्क्रियरूपेण विपण्यस्य रक्षणार्थं स्वस्य बङ्कानां धारणाम् वर्धितवन्तः तदेव उल्लासस्य मुख्यकारणम्।


02

आंतरिकभेदः

येषां बङ्कानां मुख्यनिधिः एकत्र समूहीकृतः अस्ति ते यादृच्छिकरूपेण न वर्धन्ते । वर्षस्य आरम्भात् शीर्षपञ्च वर्धकाः सन्ति बैंक आफ् नानजिङ्ग्, बैंक् आफ् चेङ्गडु, बैंक् आफ् कम्युनिकेशन्स्, एग्रीकल्चरलबैङ्क् आफ् चाइना, बैंक् आफ् हाङ्गझौ च, यत्र ३५% अधिकं वृद्धिः अभवत्, यदा तु बैंक् आफ् झेङ्गझौ, बैंक् आफ् लान्झौ च बक्ड् कृतवन्तः प्रवृत्तिं कृत्वा १०% अधिकं पतितम्।

वस्तुतः अनेके बकाया नगरवाणिज्यिकबैङ्काः ग्रामीणव्यापारिकबैङ्काः च (चोङ्गकिंग् ग्रामीणव्यापारिकबैङ्कः, चाङ्गशुबैङ्कः) बङ्कक्षेत्रस्य समग्रप्रदर्शनात् दूरं अधिकं प्रदर्शनं कृतवन्तः, तेषां पृष्ठतः च निश्चितं तार्किकसमर्थनं वर्तते

एतेषु अधिकांशः क्षेत्रीयबैङ्काः चीनस्य अधिकआर्थिकरूपेण विकसितनगरेषु स्थिताः सन्ति, तेषां ऋणव्यापारप्रदर्शनं च राष्ट्रियविपण्यस्य अपेक्षया महत्त्वपूर्णतया उत्तमं भवितुम् अर्हति तदतिरिक्तं एतेषां बङ्कानां विकासस्य गतिः राज्यस्वामित्वयुक्तानां बङ्कानां, संयुक्त-स्टॉक-बैङ्कानां च इव द्रुतगतिः नास्ति, तेषु अधिकांशः अद्यापि स्वस्य सम्पत्ति-परिमाणस्य विस्तारस्य, सुदृढीकरणस्य च चरणे अस्ति कार्यप्रदर्शनवृद्धिं निर्वाहयितुम् स्वस्य खुदराविक्रयानुपातं वर्धयितुं अवलम्बन्ते।

बैंक् आफ् चेङ्गडु इति एकः विशिष्टः प्रतिनिधिः अस्ति । अर्जनस्य गुणवत्तां पश्यन्तु। २०२३ तमे वर्षे बैंक् आफ् चेङ्गडु इत्यस्य अप्रदर्शनऋणदरः ०.६८% अस्ति, यत् २०१८ तमे वर्षे ०.८६% न्यूनम् अस्ति । सर्वेषु सूचीकृतेषु बङ्केषु एतत् न्यूनतमम् अस्ति, यत् उत्तमसम्पत्त्याः गुणवत्तायाः कृते प्रसिद्धस्य चाइना मर्चेन्ट्स् बैंक् (०.९५%) इत्यस्मात् अपि न्यूनम् अस्ति ।

यदा दुष्टऋणानुपातः निरन्तरं न्यूनः भवति, तदा बैंक आफ् चेङ्गडु इत्यस्य दुर्ऋणप्रावधानकवरेजानुपातः निरन्तरं वर्धते (टिप्पणी: सामान्यतया एतत् उद्योगेन गुप्तलाभानां प्रकटीकरणं मन्यते)। २०२४ तमे वर्षे प्रथमत्रिमासे अयं सूचकः ५०३.८% आसीत्, यदा २०१६ तमे वर्षे केवलं १५५% आसीत् ।


पञ्च प्रमुखबैङ्कानां दुर्ऋणप्रावधानकवरेज अनुपातस्य प्रवृत्तिचार्टः, स्रोतः : वायुः

बैंक् आफ् चेङ्गडु इत्यस्य अतिरिक्तं बैंक् आफ् हाङ्गझौ, बैंक् आफ् नानजिङ्ग् इत्यादीनां नगरव्यापारिकबैङ्कानां प्रदर्शनं अपि बङ्क-उद्योगस्य समग्रप्रदर्शनात् दूरं अतिक्रमति, तेषां स्टॉकमूल्यानां प्रदर्शनमपि उद्योगस्य औसतात् महत्त्वपूर्णतया उत्तमम् अस्ति

पूर्वं चीनव्यापारिबैङ्कः, निङ्गबो च, ये विपणेन बकायावृद्धिसञ्चयप्रतिनिधित्वेन गण्यन्ते स्म, तेषु अत्यन्तं मामूलीं पुनः उत्थानम् अभवत् मुख्यतया पूर्वं उच्चवृद्ध्या न्यूनवृद्धिं प्रति अथवा नकारात्मकवृद्धिं प्रति कार्यप्रदर्शनस्य संक्रमणस्य कारणेन पूर्वस्य बृहत्प्रीमियमस्य मूल्याङ्कनं निरन्तरं संकुचितं भवति स्म

अद्यत्वे चीनव्यापारिबैङ्कस्य निङ्गबो च पीबी ०.८५ गुणा ०.७७ गुणा च अस्ति, यदा तु उत्तमवृद्धियुक्तस्य चेङ्गडुबैङ्कस्य पीबी ०.८३ गुणा अस्ति, तथा च हाङ्गझौबैङ्कस्य पीबी ०.७९ गुणा अस्ति ते सर्वे मूल्याङ्कनं, तथा च दत्ताः मूल्याङ्कनस्तराः तुल्यकालिकरूपेण उचिताः सन्ति।

अवश्यं, सूचीकृतेषु ४२ बङ्केषु केचन नगरव्यापारिकबैङ्काः दुर्बलं प्रदर्शनं कृतवन्तः, यत्र बैंक् आफ् झेङ्गझौ, बैंक् आफ् लान्झौ, बैंक् आफ् ज़ियान् च सन्ति, तेषां शेयरमूल्यानि च नूतनानि न्यूनतमानि स्तरं प्राप्नुवन्ति स्म

तेषु २०२२ तमे वर्षात् आरभ्य तस्य मूलकम्पन्योः कारणं झेङ्गझौ-बैङ्कस्य शुद्धलाभः द्वि-अङ्कैः निरन्तरं न्यूनः अस्ति । नवीनतमः अप्रदर्शनऋणानुपातः १.८७% अस्ति, यः ४२ बङ्केषु सर्वोच्चः अस्ति, अप्रदर्शनऋणप्रावधानस्य अनुपातः च केवलं १९३% अस्ति, यः उद्योगस्य मध्यनिम्नपरिधिषु अस्ति अपि च, ४२ बङ्केषु बैंक् आफ् झेङ्गझौ इति एकमात्रं बैंकं यत् लाभांशं न ददाति, चतुर्वर्षेभ्यः च एतत् कृतवान् ।

03

यथा यथा अधिकं प्रफुल्लितं भवति तथा तथा अधिकं आतङ्कितः कण्डूयमानः च भवति

यस्मिन् काले स्थूल-अर्थव्यवस्था दबावे अस्ति, तस्मिन् काले शेयर-बजारः मन्दः अस्ति, परन्तु बन्धक-विपण्यं एकपक्षीय-वृषभ-विपण्यात् उद्भूतम् अस्ति अधुना केन्द्रीयबैङ्कस्य व्यक्तिगत-सरकारी-बाण्ड्-विक्रयणस्य सन्दर्भे अपि १०-वर्षीय-३०-वर्षीय-सरकारी-बाण्ड्-प्रमुख-वायदा-मूल्यानि अभिलेख-उच्च-स्तरं निरन्तरं प्राप्नुवन्ति


30 वर्षीय ट्रेजरी बांड वायदा मुख्य अनुबन्ध प्रवृत्ति चार्ट, स्रोत: Chocie

प्रमुखवित्तीयबाजारद्वयं वास्तविकसमस्यां प्रतिबिम्बयति यत् निधयः जोखिमं ग्रहीतुं न इच्छन्ति तथा च स्थिरप्रतिफलं प्राप्तुं अधिकं इच्छन्ति।

वस्तुतः बैंकस्य उदयः यथा यथा अधिकः भवति तथा तथा शेयरबजारस्य जोखिमस्य भूखः न्यूना भवति तदा वृद्धिक्षेत्रं यत्र निवेशकाः कट्टरपंथिनः च बहुधा निवेशिताः सन्ति, तत्र क्षयस्य निवारणाय तस्य स्थिरीकरणाय च संयुक्तविपण्यप्रयत्नः निर्मातुं असमर्थः भविष्यति , पूंजीप्रतिदानस्य मार्गः च अधिकं दुर्गमः भविष्यति।

अस्मिन् वर्षे प्रथमत्रिमासिकपर्यन्तं सार्वजनिकनिधिः (कट्टरपंथीभिः समर्थितः, तथा च किञ्चित्पर्यन्तं भागधारकाणां पदस्य स्थितिं प्रतिनिधियति) खाद्य-पेय-, जैव-चिकित्सा, विद्युत्-उपकरणयोः शीर्षत्रयेषु उद्योगेषु बहुधा निवेशं कृतवान्, यस्य अनुपातः अस्ति क्रमशः १३%, ११.७%, १०.८% च ।

२०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्कात् आरभ्य खाद्यपेयानां ५५% अधिकं न्यूनता अभवत्, यत्र ३.८५ खरबं वाष्पीकरणं (मद्यस्य वाष्पीकरणं २.७ खरबं) इति विपण्यमूल्यं जातम् । २०२१ तमस्य वर्षस्य जुलैमासात् आरभ्य सीएसआई-चिकित्सासूचकाङ्कः सञ्चितरूपेण ७०% न्यूनीकृतः, २०१४ तमे वर्षे पुनः पतितः, यत्र ३.७६ खरबं विपण्यमूल्यं वाष्पितम् अभवत् । २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्कात् आरभ्य विद्युत्-उपकरणानाम् ५९% न्यूनता अभवत्, यस्य विपण्यमूल्यं ४.५ खरबं वाष्पीकरणं जातम् (बैटरीषु २.४ खरबं वाष्पीकरणं जातम्, प्रकाश-विद्युत्-यंत्रं च १.५ खरबं वाष्पितम्)

उपर्युक्तत्रयस्य प्रमुखवृद्धिक्षेत्रस्य समायोजनसमयः एतावत् दीर्घः अस्ति तथा च समायोजनस्य डिग्री एतावता गभीरा अस्ति, यत् २०१५ तमे वर्षे २०१८ तमे वर्षे च शेयरबजारस्य दुर्घटनाभ्यः दूरम् अतिक्रान्तम् अस्ति अपि च, त्रयः प्रमुखाः क्षेत्राः कुलम् १२ खरब युआन् वाष्पीकरणं कृतवन्तः, येन सम्पूर्णस्य विपण्यस्य कुलसंकोचनस्य प्रायः ७०% भागः अस्ति

एतेन निवेशविश्वासस्य उपरि घोरः आघातः अभवत्, ख्रीष्टियानानां मध्ये मोचनस्य नकारात्मकचक्रं च अभवत् ।

चाङ्गजियाङ्ग सिक्योरिटीज इत्यस्य आँकडानुसारं ए-शेयर सक्रिय-इक्विटी-निधिनां परिमाणं अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते पुनः ३.२२ खरब युआन् यावत् पतितम्, यत् ३१०.२ अरब युआन् शुद्धं न्यूनम् अभवत् क्षयस्य कारणेन निष्क्रियसंकोचनं विहाय अस्मिन् वर्षे द्वितीयत्रिमासे विद्यमाननिधिनां शुद्धमोचनं २६३.४ अरब युआन् आसीत् अयं स्केलः २००५ तमे वर्षात् एकस्मिन् त्रैमासिके शुद्धमोचनेषु तृतीयस्थाने अस्ति, २०१५ तमस्य वर्षस्य तृतीयत्रिमासे ८०५.१ अरब युआन्, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे २७९.७ अरब युआन् च द्वितीयस्थाने अस्ति


सक्रिय इक्विटी निधि पैमाने प्रवृत्ति (2004-2022), स्रोत: चांगजियांग प्रतिभूति

वस्तुतः अस्मिन् वर्षे प्रथमार्धे ईसाईस्वैच्छिकमोचनस्य राशिः ५१९.९ अरब युआन् यावत् अभवत् । मोचननिधिः कुत्र गतः ?

वर्षस्य प्रथमार्धे स्टॉक ईटीएफ ३५९.१ अरब युआन् इत्येव वृद्धिः अभवत्, परन्तु एतत् पदं योजयितुं ईसाई सक्रिय इक्विटी निधिनां मोचनस्य परिणामः नासीत्, अपितु रहस्यपूर्णबलैः विशालक्रयणं (३४० अरब युआन्, मूलतः मेलनं कृतम्) आसीत् विपणिं उद्धारयन्तु। द्रष्टुं शक्यते यत् केचन ख्रीष्टियानः दृढतया विपण्यं त्यक्त्वा वर्षाणां निरन्तरहानिः कृत्वा क्रीडनं त्यक्तवन्तः।

विपणात् निर्गत्य धनस्य भागः नियत-आय-विपण्यं प्रति प्रेषितः भविष्यति । वर्षस्य प्रथमार्धे मौद्रिकनिधिनां नूतनपरिमाणं १.९ खरब युआन्, बन्धकनिधिनां नूतनपरिमाणं १.५७ खरब युआन् च आसीत् ईसाईनिधिनां प्रवासः अपि लज्जाजनकं वास्तविकतां प्रतिबिम्बयति यत् जोखिमविमुखता स्थिरता च।

बैंक-समूहाः प्रवृत्तिविरुद्धं प्रवृत्ताः, यत् विपण्यां बृहत्-निधिनां कृते जोखिम-विरक्तिं प्रकटयितुं मार्गः आसीत् । परन्तु विपण्यां अधिकांशः खुदरानिवेशकाः एतादृशसमूहवृद्धेः विषये प्रसन्नाः न भवेयुः, यतः स्थानानि बङ्केषु सर्वथा नास्ति - २०२४ तमस्य वर्षस्य प्रथमत्रिमासे सार्वजनिकनिधिनां बङ्कस्थानानि २.४६% अभवन्

बङ्काः अधिकाधिकं आतङ्किताः, कण्डूयमानाः च भवन्ति, तेषां जोखिमस्य भूखं च उत्थापयितुं न शक्यते, अल्पकालीनरूपेण पर्याप्तं विपण्यं सुदृढीकरणं अद्यापि विलासस्य आशा भवितुम् अर्हति।

पुनर्मुद्रण कैबाई |

कृपया WeChat: jinduan008 योजयन्तु

कृपया WeChat योजयन्ते सति स्वस्य नाम, कम्पनी, भ्रमणस्य उद्देश्यं च अवलोकयन्तु

पूर्वं अनुशंसितम्