समाचारं

द्वन्द्वः वर्धते, सुवर्णस्य उदयः भवति! इजरायल् "अतिगम्भीराः क्षतिः" इति दावान् करोति!

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२९ जुलै दिनाङ्के सोमवासरे स्पॉट् गोल्ड् इत्यस्य उद्घाटनं दश अमेरिकी डॉलरात् अधिकस्य अल्पकालीनवृद्ध्या सह २४०० डॉलर/औंसस्य चिह्नं प्राप्तवान् । स्पॉट् रजतस्य ०.७८% वृद्धिः अभवत्, $२८/औंसस्य चिह्नं पुनः प्राप्तम् । इति



वार्तायां सप्ताहान्ते प्यालेस्टिनी-इजरायल-सङ्घर्षः अधिकः अभवत्, इजरायल्-देशः गोलान्-उच्चभागे रॉकेट्-आक्रमणैः आहतः अभवत् । प्रधानमन्त्रिणा यी तत्कालं गृहं प्रत्यागतवान्, सः "अतिगम्भीराः क्षतिः" अभवत् इति वदन् प्रतियुद्धं कर्तुं निश्चयं कृतवान् ।

रूस-युक्रेनयोः मध्ये अपि संघर्षः वर्धितः, रूसीसैनिकाः बस्तीद्वयस्य नियन्त्रणं कृतवन्तः, युक्रेन-सैनिकाः च रूसी-तैल-आगारेषु आक्रमणं कृतवन्तः

01

इजरायल् प्रतिप्रहारं करोति

सीसीटीवी-वार्तानुसारं २८ तमे स्थानीयसमये रात्रौ इजरायल-प्रधानमन्त्रीकार्यालयेन एकं वक्तव्यं प्रकाशितम् यत् चतुर्घण्टायाः समागमानन्तरं इजरायल-सर्वकारस्य सुरक्षामन्त्रिमण्डलस्य बैठकः २८ दिनाङ्के विलम्बेन समाप्तवती मन्त्री नेतन्याहू, इजरायलस्य रक्षासेना च मन्त्री गलान्टे इत्यस्मै लेबनानदेशे हिजबुलविरुद्धं इजरायलस्य सैन्यकार्याणां समयस्य विशिष्टपद्धतीनां च निर्णयं कृतवन्तौ यत् २७ दिनाङ्के गोलान-उच्चस्थानेषु मेजिदार-शम्स्-नगरे रॉकेट-आक्रमणस्य प्रतिक्रियारूपेण।

स्थानीयसमये जुलैमासस्य २७ दिनाङ्के इजरायल्-देशेन नियन्त्रितस्य गोलान्-उच्चस्थानस्य मेजडाल् शाम्स्-नगरस्य एकस्मिन् फुटबॉल-क्रीडाङ्गणे रॉकेट्-आक्रमणं कृत्वा जनाः मृताः

२८ तमे दिनाङ्के स्थानीयसमये आईडीएफ-प्रवक्ता हगारी पत्रकारसम्मेलने अवदत् यत् मेजदलशम्स्-नगरे रॉकेट्-आक्रमणेन १२ जनाः मृताः।

इजरायल् इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं इजरायलस्य उत्तर-मोर्चे लेबनान-हिजबुल-सङ्घस्य आक्रमणेन एतत् सर्वाधिकं गम्भीरं क्षतिः अस्ति।

आकस्मिकरूपेण स्थितिः वर्धमानस्य सम्मुखे इजरायलस्य प्रधानमन्त्री नेतन्याहुः तत्कालं स्वस्य भ्रमणस्य समयसूचीं परिवर्तयति स्म ।

२८ जुलै दिनाङ्के स्थानीयसमये सीएनएन-पत्रिकायाः ​​समाचारः अस्ति यत् नेतन्याहू आक्रमणकारणात् सः अमेरिका-देशस्य भ्रमणं लघु कृत्वा इजरायल्-देशं शीघ्रं प्रत्यागमिष्यति इति घोषितवान्

इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः "निःसंदेहं सर्वाणि रक्तरेखाः अतिक्रान्तवान्" इजरायल्-देशः च "पूर्णयुद्धस्य" सामनां कुर्वन् अस्ति ।

लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः २७ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्...मेजिदार शम्स आक्रमण।

लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य जालपुटे प्रकाशितस्य नवीनतमसूचनानुसारं लेबनानदेशस्य राजधानी बेरूततः बहिः च अधिकांशं विमानयानं, यत् मूलतः २९ दिनाङ्के स्थानीयसमये ०:०० तः ६:०० पर्यन्तं निर्धारितम् आसीत्, तत् स्थगितम् अथवा रद्दं कृतम् अस्ति .

02

युक्रेनदेशः रूसदेशस्य तैलनिक्षेपान् लक्ष्यं कृत्वा वदति

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन २८ तमे स्थानीयसमये युद्धप्रतिवेदनं प्रकाशितं यत् रूसीसेना डोनेट्स्कक्षेत्रे द्वौ बस्तौ नियन्त्रितवती इति।

गतदिने विभिन्नाः रूसीसेनाः युक्रेनदेशस्य सैन्यकर्मचारिणः अपि च टङ्काः, बख्रिष्टवाहनानि, हावित्जराः इत्यादीनि शस्त्राणि, उपकरणानि, सैन्यसुविधाः च उपरि आक्रमणानि कृतवन्तः

रूसी सामरिकविमाननानि, क्षेपणास्त्रसैनिकाः, तोपाः इत्यादयः १३८ क्षेत्रेषु युक्रेनसेनायाः प्रभावीबलानाम् उपकरणानां च उपरि आक्रमणं कृतवन्तः । तदतिरिक्तं रूसीवायुरक्षासेनाभिः ३४ युक्रेनदेशस्य ड्रोन्-विमानाः पातिताः ।

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् युक्रेन-सुरक्षाब्यूरो-युक्रेन-रक्षा-सेनायोः संयुक्त-कार्यक्रमेण युक्रेन-सेनायाः २८ तमे दिनाङ्के प्रातःकाले कुर्स्क-प्रान्तस्य तैल-आगारस्य उपरि आक्रमणं कृतम् तैलनिक्षेपस्य उपयोगः मुख्यतया रूसीसशस्त्रसेनानां आवश्यकतानां पूर्तये भवति ।

तदतिरिक्तं युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् पोक्रोव्स्क्-नगरस्य दिशि अग्रपङ्क्तिक्षेत्रे स्थितिः सर्वाधिकं तनावपूर्णा अस्ति युक्रेनदेशस्य सेना रूसी आक्रमणं नियन्त्रयितुं आवश्यकानि उपायानि कुर्वती अस्ति।

व्यापकतः: CCTV News

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडर : याओ युआन