समाचारं

मात्रायाः मूल्यस्य च न्यूनतां दृष्टवती FAW Toyota इत्यस्य अन्तिमगौरवं निर्वाहयितुम् BYD इत्यस्य उपरि अवलम्बितम् आसीत् ।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं स्मरामि यत् २०२४ तमस्य वर्षस्य आरम्भे इ.सएकः टोयोटा २०२३ तमस्य वर्षस्य आधिकारिकरूपेण विमोचितेषु विक्रयदत्तांशेषु FAW Toyota इत्यनेन दावितं यत् वार्षिकविक्रयः ८००,००० वाहनानां अपेक्षया अधिकः अस्ति, यत् वर्षे वर्षे ४.१% वृद्धिः अभवत् । मुख्यधारायां जापानी-संयुक्त-उद्यम-कार-ब्राण्ड्-मध्ये सकारात्मक-वृद्धिं प्राप्तुं एकमात्रं कार-कम्पनी अस्ति ।

ननु २०२३ तमे वर्षे जापानीकारानाम् समग्रप्रदर्शनस्य आधारेण पूर्ववर्षेभ्यः तुलने आन्तरिकविपण्ये विक्रयः किञ्चित् न्यूनः अभवत् २०२३ तमे वर्षे मुख्यधारायां जापानी-संयुक्त-उद्यम-कार-ब्राण्ड्-मध्ये सकारात्मक-विक्रय-वृद्ध्या सह FAW Toyota एकमात्रं कार-कम्पनी भविष्यति इति कारणं अस्ति यत् २०२३ तमे वर्षे यथार्थतया उत्तम-विक्रय-प्रदर्शनस्य अतिरिक्तं अन्यत् महत्त्वपूर्णं कारकम् अस्ति, अर्थात् FAW Toyota-संस्थायाः विक्रयः २०२२ तमे वर्षे खलु उच्चाः न सन्ति।

जीएसी टोयोटा इत्यस्य उदाहरणरूपेण गृहीत्वा २०२२ तमे वर्षे जीएसी टोयोटा इत्यस्य विक्रयमात्रा ९७१,००० वाहनानि भविष्यति, यत् वर्षे वर्षे १५.६% वृद्धिः भविष्यति । २०२२ तमे वर्षे FAW Toyota इत्यस्य विक्रयः ८,००,००० वाहनानां न्यूनः भविष्यति, वर्षे वर्षे ५.६% न्यूनता ।

२०२४ तमे वर्षे प्रवेशानन्तरं, घरेलुनवीनऊर्जावाहनविपण्यस्य प्रभावस्य सम्मुखीभूय, यद्यपि FAW Toyota इत्यनेन अपि अनेकाः नूतनाः मॉडलाः प्रक्षेपिताः, तथापि स्पष्टं यत् समानस्तरस्य घरेलुनवीनऊर्जावाहनानां तुलने उत्पादस्य दृष्ट्या तस्य लाभः नास्ति बलः। ।

विक्रयं वर्धयितुं FAW Toyota केवलं मूल्येषु कटौतीं कर्तुं शक्नोति। अस्मिन् वर्षे ६१८, ९.टोयोटा कोरोलाएकस्मिन् समये एव मूल्यं ७९,८०० युआन् यावत् न्यूनीकृतम् ।

तदपि तया FAW Toyota इत्यस्य मुख्यस्य मॉडलस्य Corolla इत्यस्य मासिकविक्रयः १०,००० तः अधिकस्य यूनिट्-स्तरं प्रति आगन्तुं न अनुमन्यते स्म ।

अस्मिन् वर्षे प्रथमार्धे घरेलुसंकुचितकारानाम् विक्रयदत्तांशतः न्याय्यं चेत् शीर्षदशविक्रयमाडलमध्ये कोरोला अपि नास्ति, वर्षस्य प्रथमार्धे विक्रयः केवलं ५३,००० यूनिट् अस्ति

अस्याः विक्रयप्रगतेः आधारेण कोरोला-संस्थायाः कृते २०२४ तमे वर्षे गतवर्षस्य १८३,००० यूनिट्-विक्रयमात्रायां निर्वाहः कठिनः भविष्यति ।

तदतिरिक्तं अस्मिन् वर्षे प्रथमार्धस्य FAW Toyota इत्यस्य आधिकारिकविक्रयदत्तांशस्य अनुसारं सञ्चितविक्रयमात्रा ३२९,००० वाहनानां आसीत् । गतवर्षस्य समानकालस्य तुलने ११.८२% न्यूनता अभवत् ।

अन्येषु शब्देषु, FAW Toyota इत्यस्य वर्तमानस्थितिः अस्ति यत् मॉडल्-मूल्यं न्यूनीकृतम्, विक्रयः अपि न्यूनः अभवत् इति वक्तुं शक्यते यत् परिमाणं मूल्यं च न्यूनीकृतम् अस्ति ।

उल्लेखनीयं यत् वर्षस्य प्रथमार्धस्य FAW Toyota इत्यस्य आधिकारिकविक्रयदत्तांशे विशेषतया उल्लेखः कृतः यत् शुद्धविद्युत्सेडान् bZ3 इत्यस्य विक्रयमात्रा 25,092 यूनिट् आसीत्, यत् वर्षे वर्षे 205% वृद्धिः अभवत् वर्षस्य प्रथमार्धे सर्वाधिकं विक्रयवृद्ध्या सह ।

उपरिष्टात् टोयोटा-चिह्नयुक्तं शुद्धं विद्युत्कारं इति नाम्ना टोयोटा bZ3 इत्यस्य विपण्यप्रदर्शनं पर्याप्तं नेत्रयोः आकर्षकम् अस्ति । यतः चीनदेशे न केवलं टोयोटा-संस्थायाः सर्वोत्तमविक्रयितशुद्धविद्युत्सेडान्-वाहनम् अस्ति, अपितु संयुक्त-उद्यम-कार-ब्राण्ड्-मध्ये सर्वोत्तम-विक्रयित-शुद्ध-विद्युत्-माडल-मध्ये अन्यतमम् अस्ति

परन्तु भवान् यत् न जानाति तत् अस्ति यत् एतत् टोयोटा शुद्धं विद्युत्वाहनं वस्तुतः अस्तिBYDटोयोटा तथा FAW टोयोटा इत्यनेन सह संयुक्तरूपेण विकसितं निर्मितं च एतत् BYD इत्यस्य ड्राइव् मोटर्, ब्लेड् बैटरी च सुसज्जितम् अस्ति ।

BYD इत्यस्य त्रिशक्तिप्रौद्योगिक्याः आशीर्वादं विना टोयोटा bZ3 वर्तमानविक्रयप्रदर्शनं प्राप्नुयात् वा इति वक्तुं कठिनम्। अन्येषु शब्देषु नूतन ऊर्जावाहनानां युगे BYD इति FAW Toyota इत्यस्य अन्तिममुखम् अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धं व्यतीतम् अस्ति तथा च पश्यामः यत् वर्षस्य उत्तरार्धे FAW Toyota इत्यस्य विपण्यप्रदर्शनं कीदृशं भविष्यति।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।