समाचारं

आर्थिकदैनिकः : अचलसम्पत्वित्तीयनीतीनां प्रभावः क्रमेण मुक्तः भवति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमस्तरीयनगरेषु बन्धकव्याजदरेषु पुनः न्यूनता अभवत् । वर्तमान समये चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः इत्यादिभिः बृहत्राज्यस्वामित्वयुक्तैः वाणिज्यिकबैङ्कैः गुआङ्गझौनगरे प्रथमगृहऋणस्य व्याजदरेषु ५५ आधारबिन्दुभिः न्यूनीकरणं कृतम् अस्ति ५ वर्षाणाम् अधिककालात् ५ वर्षाणाम् परिपक्वतायुक्तानां ऋणानां कृते ऋणप्राइमदरः (LPR) उपर्युक्तः एलपीआरः ७५ आधारबिन्दुभिः न्यूनीकरोति, तथा च ५ वर्षाणाम् अधिककालस्य द्वितीयगृहबन्धकानां व्याजदरः अद्यापि निर्वाहितः अस्ति एलपीआरतः १५ आधारबिन्दुषु न्यूनीकरणे।

वर्तमान समये बंधकव्याजदरेषु राष्ट्रियनिम्नसीमा निष्कासिता, व्याजदरविपणनीकरणं च साकारं कृतम् । राष्ट्रीयप्रथमगृहऋणव्याजदरनीतेः पूर्वनिम्नसीमा ५ वर्षाणाम् अधिककालस्य कृते एलपीआर माइनस २० आधारबिन्दुः आसीत् द्वितीयगृहऋणव्याजदरनीतेः निम्नसीमा एलपीआर प्लस् २० आधारबिन्दुः आसीत् of more than 5 years प्रत्येकं स्थानीयता स्वकीयानि वास्तविकस्थितयः संयोजितवान् तथा च राष्ट्रियनिम्नसीमायां आधारबिन्दवः योजितवान् . मे १७ दिनाङ्के चीनस्य जनबैङ्केन "वाणिज्यिकव्यक्तिगतगृहऋणस्य व्याजदरनीतेः समायोजनस्य सूचना" जारीकृता, यत्र राष्ट्रियस्तरस्य प्रथमद्वितीयगृहयोः वाणिज्यिकव्यक्तिगतगृहऋणस्य व्याजदरनीतेः निम्नसीमा रद्दीकृता

"बंधकव्याजदरनीतेः निम्नसीमायाः निष्कासनानन्तरं वाणिज्यिकबैङ्काः स्वतन्त्रतया ग्राहकस्य जोखिमरूपरेखायाः आधारेण व्याजदरस्तरं निर्धारयितुं शक्नुवन्ति तथा च चीनस्य जनबैङ्कस्य उपराज्यपालः ताओ लिङ्गः बन्धकव्याजदराणां विपणनस्य साक्षात्कारं कर्तुं शक्नुवन्ति , उक्तवान्‌। शेल् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासे देशस्य शतशः नगरेषु बंधकस्य व्याजदराणि सामान्यतया "3" इति उपसर्गं यावत् न्यूनीकृतानि सन्ति

ऋणव्याजदरेषु न्यूनतायाः अतिरिक्तं गृहक्रयणस्य पूर्वभुक्ति-अनुपातः अपि न्यूनीकृतः अस्ति । मे १७ दिनाङ्के चीनस्य जनबैङ्केन वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन च राष्ट्रियस्तरस्य व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातस्य न्यूनीकरणाय "व्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातस्य नीतिसमायोजनविषये सूचना" जारीकृता तथा प्रथमगृहस्य न्यूनतमं पूर्वभुक्ति-अनुपातं कदापि २०% तः न्यूनं न भवेत् इति निर्धारयन्तु १५% तः न्यूनं न भवति इति समायोजितं भवति, द्वितीयगृहस्य न्यूनतमं पूर्व-देयता-अनुपातं ३०% तः न्यूनं न भवति २५% तः न्यूनं न भवति इति समायोजितं भवति % ।

अचलसम्पत्वित्तीयनीतिभिः चालितः अचलसम्पत्विपण्यस्य क्रियाकलापः अद्यतनकाले वर्धितः अस्ति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता १५ जुलै दिनाङ्के उक्तवान् यत् सर्वे क्षेत्राः विभागाः च अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे प्रमुखपरिवर्तनस्य नूतनस्थितेः अनुकूलतां प्राप्तवन्तः, नगरविशिष्टनीतयः कार्यान्विताः, सक्रियरूपेण समायोजिताः, अचलसम्पत्त्याः अनुकूलनं च कृतवन्तः नीतयः, आवासस्य वितरणस्य गारण्टीं दत्तुं ठोसकार्यं कृतवान्, तथा च आवासस्य माङ्गं समर्थितं, नीतिप्रभावाः क्रमेण मुक्ताः भवन्ति, तथा च विपण्यक्रियाकलापः वर्धितः अस्ति।

नवनिर्मितव्यापारिकआवासानाम् अस्य वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकआवासानाम् विक्रयक्षेत्रं विक्रयं च क्रमशः १९%, २५% च न्यूनीकृतम् अस्ति तथा च न्यूनतायाः दरः १.३ प्रतिशताङ्कैः २.९ च न्यूनीकृतः क्रमशः जनवरीतः मेपर्यन्तं प्रतिशताङ्काः, अचलसंपत्तिविकासकम्पनीनां कृते स्थापिते धनस्य न्यूनता अपि जूनमासे प्रथमस्तरीयनगरेषु नवनिर्मितव्यापारिकआवासस्य विक्रयमूल्यं ०.५% मासे न्यूनीकृतम्; -मासे, तथा च मे मासस्य अपेक्षया ०.२ प्रतिशताङ्केन न्यूनता अभवत् तेषु बीजिंग, गुआंगझू, शेन्झेन् च क्रमशः ०.६%, १.२% च न्यूनीभूता, शङ्घाई-नगरे च ०.४% वृद्धिः अभवत् ।

सेकेण्डहैण्ड् गृहेषु लेनदेनक्षेत्रं विक्रयमूल्यानि च उभयत्र पुनः प्राप्तानि सन्ति । लेनदेनक्षेत्रस्य दृष्ट्या द्वितीयहस्तस्य आवासस्य ऑनलाइनहस्ताक्षरस्य क्षेत्रं अन्तिमेषु मासेषु वर्षे वर्षे वर्धितम् अस्ति तेषु जूनमासे प्रथमस्तरीयनगरानां लेनदेनक्षेत्रं मासे वर्षे तीव्रगत्या वर्धितम् अस्ति। माह। विक्रयमूल्यानां दृष्ट्या प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्यानि मासे मासे ०.४% न्यूनानि अभवन्, तथा च मे-मासस्य अपेक्षया ०.८ प्रतिशताङ्केन न्यूनता अभवत्, शङ्घाई-नगरे च प्रथमवारं दृश्यते स्म अस्मिन् वर्षे क्रमशः ०.२% तथा ०.५% वृद्धिः अभवत्, यदा तु ग्वाङ्गझौ-शेन्झेन्-नगरयोः क्रमशः १.५% तथा १.०% न्यूनता अभवत्; मे मासस्य अपेक्षया ०.१ प्रतिशताङ्कैः न्यूनता अभवत्;

"अधुना एव अचलसम्पत्बाजारे सकारात्मकपरिवर्तनं भवति। अस्माभिः विद्यमानस्य स्टॉकस्य पचनस्य, वृद्धिशीलवृद्धेः अनुकूलनस्य च संयोजनस्य पालनम्, नूतना अचलसम्पत्नीतिः अधिकं कार्यान्वितुं, सुधारः च कर्तव्यः, आवासस्य वितरणं प्रभावीरूपेण सुनिश्चितं कर्तव्यं, विद्यमानं च पुनः सजीवं कर्तव्यम् वाणिज्यिक आवासः भूसंसाधनं च।" केन्द्रीयवित्तकार्यालयः दैनिकसञ्चालनस्य प्रभारी अस्ति। कार्यस्य उपनिदेशकः केन्द्रीयकृषिकार्यालयस्य निदेशकः च हान वेन्क्सिउ इत्यनेन चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या आयोजिते पत्रकारसम्मेलने उक्तम् १९ जुलाई यत् अग्रिमः कदमः २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं तथा च अचलसम्पत्विकासाय नूतनप्रतिरूपस्य निर्माणं त्वरितरूपेण कर्तुं "उच्चऋणं, उच्चउत्तोलनं," इति विगतमाडलस्य दोषान् समाप्तुं। तथा उच्चकारोबारः", "उत्तमगृहाणि" निर्मान्ति ये जनानां नवीनाः अपेक्षाः पूरयन्ति, कठोरं सुदृढं च आवासस्य आवश्यकतां अधिकतया पूरयन्ति, तदनुरूपं वित्तपोषणं, करं, भूमिं , विक्रयणं अन्यमूलव्यवस्थां च स्थापयन्ति। "एतत् सूचयितव्यं यत् मम देशस्य नूतनं नगरीकरणं अद्यापि प्रगच्छति, अद्यापि च स्थावरजङ्गमस्य उच्चगुणवत्तायुक्तविकासाय पर्याप्तं स्थानं वर्तते।" (आर्थिक दैनिक संवाददाता गुओ जियुआन्)