समाचारं

गुर्मन् : एप्पल् इन्टेलिजेन्स् इत्यस्य प्रमुखाः विशेषताः iOS 18.1 पर्यन्तं विलम्बिताः भविष्यन्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन जुलै २९ दिनाङ्के ज्ञापितं यत् Bloomberg इत्यस्य Mark Gurman इत्यनेन अद्य प्रकाशितं यत् Apple इत्यस्य Apple Intelligence AI इत्यस्य अधिकांशं विशेषतां iOS/iPadOS 18.1 इत्यत्र स्थगयितुं योजना अस्ति।अस्मिन् वर्षे अक्टोबर् मासे एव प्रासंगिकं आधिकारिकं संस्करणं जनसामान्यं प्रति प्रसारितं भविष्यति

गुर्मन् इत्यनेन दावितं यत् एप्पल् सम्प्रति iOS/iPadOS 18 इत्यस्मिन् दोषान् निवारयितुं प्रणालीस्थिरतां वर्धयितुं च कार्यं कुर्वन् अस्ति, तथा च जुलाईमासस्य अन्ते iOS 18.0 इत्यस्य स्थिरीकरणस्य अपेक्षा अस्ति

एप्पल् इन्टेलिजेन्स् इत्यस्य दृष्ट्या एप्पल् “बैच् पुश” इति तन्त्रं स्वीकुर्यात् ।एतत् एकस्मिन् समये iOS / iPadOS 18.0 तथा 18.1 beta इत्येतयोः प्रारम्भं करिष्यति इति अपेक्षा अस्ति, येषु संस्करणं 18.0 सिस्टम् UI अद्यतनं तथा च अल्पसंख्याकानां AI कार्येषु केन्द्रीभवति, संस्करणं 18.1 च "Image Playground" तथा "Genmoji Emoticon Packs" इत्यादिषु प्रमुखेषु AI कार्येषु केन्द्रीभवति, परन्तु अद्यापि अस्मिन् Siri इत्यस्य नूतनसंस्करणस्य अभावः अस्ति तथा प्रणाली-एकीकृतं ChatGPT आगामिवसन्तपर्यन्तं विलम्बितम् भविष्यति।

गुर्मन् अपि प्रकाशितवान्,इदानीं एप्पल् इत्यस्य नूतनस्य प्रक्षेपणरणनीत्याः अर्थः अस्ति यत् iPhone 16 श्रृङ्खला Apple Intelligence इत्यस्य विशेषतां विना प्रक्षेपणं कर्तुं शक्नोति, एतेषां उपकरणानां अस्मिन् वर्षे अन्ते सॉफ्टवेयर-अद्यतन-माध्यमेन सम्बद्धानि AI-क्षमतानि प्राप्तुं आवश्यकता भविष्यति ।

IT House इत्यस्य पूर्वप्रतिवेदनानां उल्लेखं कृत्वा एप्पल् इत्यनेन २०२४ तमस्य वर्षस्य WWDC Global Developers Conference इत्यस्मिन् जूनमासस्य ११ दिनाङ्के आधिकारिकतया Apple Intelligence इति घोषणा कृता ।एप्पल् इत्यनेन उक्तं यत् iOS 18 इत्यस्मिन् उपयोक्तारः Siri इत्यनेन सह अधिकं स्वाभाविकतया वार्तालापं कर्तुं शक्नुवन्ति। नूतनः Siri सन्दर्भं अवगच्छति अतः अनन्तरं अनुरोधेषु भवद्भिः सूचनां पुनरावृत्तिः न कर्तव्या ।

एप् इण्टेण्ट्स् सिरि इत्यस्य प्रथमपक्षीयतृतीयपक्षीय-अनुप्रयोगैः सह गभीरं कार्यं कर्तुं शक्नोति यत् भवान् वर्तमानकाले स्क्रीन-उपरि दृश्यमानस्य सामग्रीं ज्ञातुं शक्नोति तथा च एप्-अन्तर्गत-क्रियाः कर्तुं शक्नोति एप्पल् इत्यनेन Photos app इत्येतत् भवता दृष्टं चित्रं सम्पादयितुं दत्तं इति प्रदर्शितम्, तथा च Siri भवतः पक्षतः समायोजनं करिष्यति ।

तथापि नूतनस्य सिरी इत्यस्य "हार्डवेयर थ्रेशोल्ड्" अद्यापि अस्ति ।न्यूनातिन्यूनं iPhone 15 Pro अथवा iPhone 15 Pro Max आवश्यकम्, आगामिनि iPhone 16 श्रृङ्खला Apple Intelligence इत्यस्य समर्थनं अपि करिष्यति।

Mac कृते उपयोक्तृभ्यः M1 चिप् अथवा उच्चतरयुक्तस्य Mac इत्यस्य आवश्यकता भविष्यति, iPad कृते च उपयोक्तृभ्यः M1 चिप् अथवा तस्मात् अधिकयुक्तस्य iPad Pro अथवा iPad Air इत्यस्य आवश्यकता भविष्यति।