समाचारं

स्वामिनः चेकआउट् कृत्वा स्वस्य पूर्वभुक्तिं प्रत्यागन्तुं प्रतिरूपस्य व्यापकरूपेण प्रचारः आवश्यकः।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियांग्सु-प्रान्तस्य नानजिङ्ग्-नगरे ज़ुजियाङ्ग-फोर-सीजन्स्-जोय-नगरस्य निर्माणं स्थगितस्य वर्षद्वयानन्तरं आधिकारिकतया घोषितं यत् स्वामिनः चेक-आउट् कृत्वा स्वस्य पूर्व-भुगतानं प्रतिदातुं शक्नुवन्ति देशे एषः प्रथमः प्रकरणः यत्र आवासीयपरियोजनायाः निर्माणं स्थगितस्य अनन्तरं सर्वकारेण केन्द्रीकृतपरीक्षणस्य, पूर्वभुक्तिं च प्रतिदेयस्य समन्वयः कृतः। सूचना अस्ति यत् आधिकारिकसमन्वयेन विकासकः चेक-आउट-प्रक्रियाम् आरभ्यत इति सहमतः अभवत् धनवापसी-निधिः पर्यवेक्षण-खातेः आगमिष्यति, परन्तु केवलं पूर्व-भुगतानं प्रतिदत्तं भविष्यति, तथा च बंधक-ऋण-व्याज-क्षतिपूर्तिः न भविष्यति सम्प्रति अधिकांशस्वामिनः विकासकैः सह प्रासंगिकसम्झौतानि हस्ताक्षरितवन्तः ।

केषाञ्चन सम्पत्तिस्वामिनः कृते एतत् दुःखदं यत् गृहं क्रेतुं परिश्रमं कृत्वा गृहस्य अस्वस्थतां प्राप्नुवन्ति परन्तु अस्मात् अपि दुष्टतरं यत् न केवलं गृहं भग्नं भवति, अपितु बैंकबन्धकऋणमपि समये एव परिशोधितव्यं, यत् तस्मादपि दुष्टतरम् अस्ति। अतः नानजिङ्गनगरे अयं प्रकरणः यत्र स्वामिना चेक आउट् कर्तुं चयनं कर्तुं शक्नोति तथा च पूर्वभुक्तिं प्रतिदातुं शक्नोति निःसंदेहं बहवः गृहक्रेतारः सुखिनः करिष्यन्ति।

यथा वयं सर्वे जानीमः, प्रामाणिकप्रबन्धनं, न्यायपूर्णव्यवहारः च सामान्यविपण्यनियमाः सन्ति । उत्पादविक्रयस्तरस्य विशिष्टं, मुख्यतया क्रेतारः मालस्य कृते भुक्तिं कुर्वन्ति तथा च व्यापारिणः मानकान् सम्झौतान् च पूरयन्तः मालवितरणं कुर्वन्ति इति प्रतिबिम्बितम् अस्ति यदि वणिक् समये मालस्य वितरणं कर्तुं न शक्नोति तर्हि वणिक् शीघ्रं क्रयमूल्यं पूर्णतया प्रतिदातुम् अर्हति तथा च क्रेतुः व्याजहानिम् अपि वहितुं शक्नोति उपभोक्तृभिः क्रीताः टीवी, वातानुकूलनानि इत्यादीनि अनेकानि उदाहरणानि सन्ति यदि व्यापारी तान् समये वितरितुं न शक्नोति तर्हि उपभोक्तृणा दत्तं विचारं यथाशीघ्रं प्रतिदातव्यम् यदि कश्चन उपभोक्ता ऑनलाइन-शॉपिङ्गं कुर्वन् उत्पादं प्राप्य उत्पादं सम्यक् नास्ति इति पश्यति, अथवा किमपि कारणं विना उत्पादं प्रत्यागन्तुं इच्छति तर्हि व्यापारिणा अपि सक्रियरूपेण सहकार्यं कर्तव्यम्, तथा च केचन मञ्चाः "द्वितीयं धनवापसी" नीतिं अपि प्रारब्धवन्तः, यत् कर्तुं शक्नोति उपभोक्तृणा प्राप्तं धनं प्रत्यागन्तुं विना प्राप्तव्यम्।

"कोऽपि वितरणं, प्रतिदानं वा" इति वक्तुं शक्यते यत् चिरकालात् व्यापारस्य तलरेखा अभवत् । नागरिकसंहिता स्पष्टतया निर्धारितं यत् पक्षाः यथासम्मतं स्वदायित्वं पूर्णतया निर्वहन्ति। यदि एकः पक्षः प्रमुखऋणस्य निष्पादने विलम्बं करोति तर्हि अन्यः पक्षः अनुबन्धस्य समाप्तेः अनन्तरं अन्यपक्षं प्रतिकारात्मकं उपायं कर्तुं वा हानिक्षतिपूर्तिः इत्यादिषु अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं वहितुं वा आग्रहं कर्तुं शक्नोति

वाणिज्यिकगृहविक्रयणविशिष्टं, स्वामिना पूर्वभुक्तिं वा गृहभुगतानं वा दत्तस्य अनन्तरं विकासकेन गृहं यथासम्मतं वितरितव्यं यदि गृहं अतिदेयरूपेण वितरितं भवति तर्हि विकासकेन विलम्बनिष्पादनशुल्कं दातव्यं वा स्वामिनः सम्बन्धितहानिः क्षतिपूर्तिः कर्तव्या। यदि केनचित् कारणेन गृहं प्रदातुं न शक्यते तर्हि गृहस्य भुक्तिः पूर्णतया प्रतिदत्तव्या, व्याजहानिः च क्षतिपूर्तिः करणीयः । परन्तु सर्वेषां महिलानां बालकानां च ज्ञातं एतत् शाश्वतं सत्यं स्थावरजङ्गमविपण्ये कार्यं न करोति इति दृश्यते । कारणं यत् एकतः वर्तमानबन्धकनीतौ लोपाः सन्ति, अपरतः प्रासंगिकविभागैः अपर्याप्तं पर्यवेक्षणं भवति

सामान्यविपण्यव्यवहारपरिदृश्ये क्रेता विक्रेतारं भुङ्क्ते विक्रेता च मालस्य वितरणं करोति, यत्र तृतीयपक्षः न सम्मिलितः भवति । अचलसम्पत्विपण्ये अल्पकालीनरूपेण सम्पूर्णं गृहदेयताम् उत्थापयितुं असमर्थानां बहूनां गृहक्रेतृणां वित्तीयबाधां न्यूनीकर्तुं बन्धकप्रतिरूपं प्रवर्तितम् अस्ति अर्थात् स्वामिना ऋणं प्राप्नोति बैंकं गृहं क्रेतुं, परन्तु गृहस्य भुक्तिः प्रत्यक्षतया स्वामिने न समर्पितं भवति, तत् प्रत्यक्षतया बैंकेन विकासकर्त्रे दत्तं भवति, यः गृहस्य पूर्वं स्वामिने पञ्जीकरणं करोति। एवं प्रकारेण स्वामिना बैंकस्य ऋणी भवति तथा च मासिकरूपेण बैंकाय ऋणं परिशोधयितुं आवश्यकता भवति विकासकः सम्पूर्णं गृहस्य भुक्तिं प्राप्नोति तथा च समये गृहस्य निर्माणं कृत्वा गृहं समये एव वितरितुं आवश्यकम्।

सामान्यतया, अचलसम्पत्-उत्थानस्य समये अस्मिन् प्रतिरूपे कोऽपि जोखिमः नास्ति, यदि विकासकाः अन्यप्रयोजनार्थं विमुखीकरणस्य स्थाने अचल-सम्पत्त्याः विकासाय धनस्य पूर्णतया उपयोगः भवति इति सुनिश्चितं कर्तुं शक्नुवन्ति तर्हि मूलतः तत् न नेष्यति असमाप्तं आवासम्। परन्तु जोखिमः अस्मिन् एव निहितः अस्ति यत् केचन विकासकाः स्वस्य सम्पत्तिविकासाय तस्य उपयोगं न कृतवन्तः अपितु विस्तारार्थं भूमिक्रयणं निरन्तरं कर्तुं विक्रयपूर्वनिधिं दुरुपयोगं कृतवन्तः अस्मिन् परिस्थितौ एकदा विपण्यं न्यूनं जातं वा पूंजीशृङ्खला भग्नं जातं चेत् सम्पत्तिः अनिवार्यतया असमाप्ता भविष्यति तथा च स्वामिनः अधिकाराः हिताः च किमपि प्रकारेण रक्षिताः न भविष्यन्ति विकासकः गृहं वितरितुं शक्नोति इति न वक्तव्यं, धनवापसी अपि मूलतः असम्भवम्।

यदा विकासकः गृहं वितरितुं असमर्थः भवति तदा चेक-आउट्-समये पूर्व-भुगतानस्य प्रतिदानं मूलतः स्वामिनः मूलभूत-आवश्यकता, वैध-अधिकारः च आसीत्, परन्तु अधुना एतत् विलासिता अभवत् तत् कर्तुं बहुवर्षेभ्यः विवर्ताः, दृढः आधिकारिकसमन्वयः च अभवत्, अस्माभिः च कतिपयवर्षेभ्यः नष्टव्याजस्य सामना कर्तव्यः आसीत्, परन्तु तेषां स्वामिनः तुलने येषां न केवलं गृहं न प्राप्तम्, अपितु बंधकं अपि दातव्यम् आसीत् एतत् दुर्भाग्येषु आशीर्वादः एव अस्ति।

स्वामिनः मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणस्य अर्थः सामाजिकस्थिरतां निर्वाहयितुम्, ईमानदारी-ऋणस्य च सामाजिक-तलरेखां निर्वाहयितुं च । प्रासंगिकविभागाः समानप्रतिमानानाम् व्यापकरूपेण प्रचारार्थं सक्रियकार्याणि कुर्वन्तु, अधिकवैज्ञानिकानि उचितानि च नीतयः निर्मातव्याः, वाणिज्यिकगृहनिर्माणपूर्वविक्रयनिधिनां सख्यं निरीक्षणं कुर्वन्तु, निर्धारितनिधिः निर्धारितः इति सुनिश्चितं कुर्वन्तु, मनमाना दुरुपयोगं प्रभावीरूपेण निवारयितुं, "भवनानां गारण्टीकृतवितरणं" प्राप्तुं प्रयतन्ते " " . गृहं असमाप्तं भवति चेदपि, विक्रयपूर्वधनस्य उपयोगेन "चेक-आउट्-समये पूर्व-भुगतानं प्रतिदत्तं भविष्यति" इति सुनिश्चितं कर्तुं शक्यते, येन बहुसंख्यक-स्वामिनः निवेशः रक्षितः भवितुम् अर्हति, न्यूनातिन्यूनं ते न पतन्ति "न गृहं न धनं" इति दुष्टतमा स्थितिः ।

साहित्यिक इतिहास Hongju