समाचारं

बृहत्तरचीनस्य प्रदर्शनं क्षीणं भवति, किं हर्मीस् तत् सहितुं न शक्नोति?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता गाओ जियाङ्गहोङ्गः, प्रशिक्षुः झाङ्ग यिझेन् च बीजिंगनगरे प्रतिवेदनं दत्तवन्तौ

स्थानीयसमये जुलैमासस्य २५ दिनाङ्के फ्रांसदेशस्य विलासिनीवस्तूनाम् विशालकायः हेर्मेस् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य प्रतिवेदनं प्रकाशितम् । अस्मिन् काले ७.५ अरब यूरो राजस्वं प्राप्तवान्, वर्षे वर्षे १५% वृद्धिः, यस्य द्वितीयत्रिमासे ३.७ अरब यूरो राजस्वं प्राप्तम्, १३.३% वर्षे वर्षे वृद्धिः, उभयम् अपि विश्लेषकानाम् अपेक्षां अतिक्रान्तम् . तस्मिन् एव काले वर्षस्य प्रथमार्धे तस्य शुद्धलाभः वर्षे वर्षे ६.४% वर्धितः २.३७ अरब यूरो यावत् अभवत्, यत् विश्लेषकानाम् अपेक्षां २.३ अरब यूरो अपि अतिक्रान्तवान्

क्षेत्रीयदृष्ट्या वर्षस्य प्रथमार्धे हर्मीस् जापानीविपण्यं २२.४% वर्धमानं ६९३ मिलियन यूरो यावत्, एशिया-प्रशांतक्षेत्रं (जापानं विहाय) ९.९% वर्धमानं ३.५२१ अरब यूरोपर्यन्तं, फ्रान्सदेशः १४.७% वर्धमानः ६८० मिलियन यूरो, शेष यूरोपः १६.४% वर्धितः १.६५१ अरब यूरो यावत्, अमेरिकादेशः १२.६% वर्धितः १.३२९ अरब यूरो यावत् । द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रं विहाय सर्वेषु क्षेत्रेषु राजस्वं द्वि-अङ्कीयवृद्धिं प्राप्तवान्, एशिया-प्रशांतक्षेत्रे विकासस्य दरः ६% तः न्यूनः आसीत्, यत् प्रथमत्रिमासे १४% इत्यस्मात् महत्त्वपूर्णतया मन्दम् आसीत्

श्रेणीदृष्ट्या हर्मीस् चर्मवस्तूनाम्, हार्नेस्-व्यापारस्य च वर्षस्य प्रथमार्धे ३.२१५ अरब-यूरो-रूप्यकाणां राजस्वं प्राप्तम्, यत् १९.१% वृद्धि-दरेन अग्रणीः अभवत्, द्वितीयत्रिमासे १७.९% वृद्धि-दरः विश्लेषकान् दूरं अतिक्रान्तवान् ' ११.५% इत्यस्य अपेक्षाः १५.५% वर्धिताः २.१६२ अरब यूरो यावत्, सुगन्धाः सौन्दर्यं च ४.९% वर्धिताः २५९ मिलियन यूरो यावत्, अन्यव्यापाराः च १८.७% वर्धिताः ९६७ मिलियन यूरो यावत् वस्त्रघटिकानां प्रदर्शनं दुर्बलम् अभवत्, पूर्वस्य किञ्चित् १.५% वृद्धिः, उत्तरस्य च ०.२% न्यूनता द्वितीयत्रिमासे अपि अधिकं स्पष्टा अभवत् ।

अधुना विभिन्नानां विलासिता-ब्राण्ड्-वित्तीय-रिपोर्ट्-पत्राणि बहुधा अद्यतनं भवन्ति, तेषां परिणामाः च आदर्शाः न सन्ति, अस्य वर्षस्य प्रथमार्धे हेर्मेस्-इत्येतत् "शीर्ष-छात्रः" इति गण्यते २६ जुलै दिनाङ्के यूरोपीय-समूहस्य समापनपर्यन्तं हर्मेस्-समूहस्य शेयरमूल्यं प्रतिशेयरं २,०७५.०० यूरो इति यावत् समाप्तम्, यत् ३.३९% वृद्धिः अभवत् । अस्मिन् वर्षे आरम्भात् एव हेर्मेस् इत्यस्य शेयरमूल्यं प्रायः ७% इत्येव वर्धितम् अस्ति तथापि अद्यापि ग्रेटर-चीन-देशे क्षीण-प्रदर्शनस्य समस्यायाः समाधानस्य आवश्यकता वर्तते ।

शिशिरस्य सम्मुखम्

२५ तमे दिनाङ्के वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं, तस्य समवयस्कानाम् मन्दप्रदर्शनेन प्रभावितः, हर्मीस् इत्यस्य शेयरमूल्यं समापनसमये प्रायः २% न्यूनीकृतम्

बहुकालपूर्वं बर्बेरी इत्यनेन चेतावनी जारीकृता यत् अस्य वर्षस्य प्रथमार्धे परिचालनहानिः भविष्यति तथा च तस्य पूर्णवर्षस्य परिचालनलाभः मार्गदर्शनापेक्षया न्यूनः भविष्यति। HUGO BOSS इत्यनेन अपि अस्मिन् वर्षे कृते विक्रय-लाभ-मार्गदर्शनं न्यूनीकृतं यतः उपभोक्तृ-माङ्गल्याः दुर्बलतायाः कारणेन विलासिता-वस्तूनाम् उद्योगस्य स्टॉक-मूल्ये अशान्तिः उत्पन्ना

सद्यः प्रकाशितवित्तीयप्रतिवेदनानां आधारेण, एर्मेनेगिल्दो ज़ेग्ना समूहस्य जैविकराजस्वं गतवर्षस्य समानकालस्य तुलने 0.4% न्यूनीकृतम्, स्विस वॉच ग्रुप् स्वाच् इत्यस्य शुद्धलाभः वर्षस्य प्रथमार्धे 70% इत्येव तीव्ररूपेण न्यूनः अभवत् त्रयाणां दिग्गजानां मध्ये अपि आशावादी न सन्ति - LVMH Group Organic विक्रयवृद्धिः द्वितीयत्रिमासे १% यावत् मन्दतां प्राप्तवती, तथा च जापानदेशात् बहिः एशियायां १४% न्यूनीभूता, प्रथमत्रिमासे 1% विक्रयः किञ्चित् वर्धितः, तथा च ग्रेटर चीनदेशे विक्रयः २७% पतितः आसीत् जापानदेशः २२% पतितः।

पिक्टेट् एसेट् मैनेजमेण्ट् इत्यस्य उच्चस्तरीयब्राण्ड्-प्रमुखी कैरोलिन् रेल् एकदा दर्शितवती यत् विगतवर्षद्वयस्य स्थितिः दर्शितवती यत् केषाञ्चन ब्राण्ड्-समूहानां लाभः अन्येभ्यः अधिकं भविष्यति - यथा हर्मेस्, यस्य ग्राहक-आधारः अधिकं सम्पन्नः अस्ति, अधिकं समर्थः च अस्ति वर्तमान दबावं सहितुं बृहत्।

उद्योगः अर्धवर्षाधिकं यावत् "विलासितावस्तूनाम् विपण्यं शीतशीतकालं प्रविशति" इति वदति अस्मिन् वर्षे एस एण्ड पी ५०० वस्त्र-परिधानविलासिता-वस्तूनाम् उद्योगस्य सूचकाङ्कः अपि प्रायः ३०% न्यूनीकृतः अस्ति जीवनस्य वर्धमानस्य मूल्यस्य सम्मुखे उपभोक्तारः उच्चस्तरीय-उत्पादानाम् अधिकाधिकं चयनात्मकाः भवन्ति, तथा च LV, Chanel, Hermès इत्यादीनां ब्राण्ड्-समूहानां तथा Burberry, Gucci इत्यादीनां ब्राण्ड्-समूहानां मध्ये अन्तरं अधिकं विस्तारितम् अस्ति, येषां सुधारः भवति तेषु मूल्यं स्पष्टं जलप्रवाहः अस्ति ।

बर्न्स्टीन्-आँकडानां अनुसारं अधुना एव बर्बेरी, यवेस् सेण्ट् लॉरेण्ट् च मूल्यकटनद्वारा विपण्यं पुनः प्राप्तुं प्रयतन्ते । बर्बेरी इत्यनेन स्वस्य मध्यम आकारस्य नाइट्-पुटस्य मूल्यं २२% न्यूनीकृतम् अस्ति । एतादृशः "स्व-अवमूल्यनम्" "कठोरमुद्रा" इति हर्मीस्-उत्पादानाम् उच्चस्तरीय-स्थापनेन सह मार्गं विद्यते इति भासते ।

उच्चमञ्चे गुप्तचिन्ता

उच्चमूल्यानां उच्चगुणवत्तायाः च हर्मीस्-दुर्गः सर्वथा निर्विघ्नः नास्ति ।

२०१९ तमे वर्षात् आरभ्य हेर्मेस् इत्यनेन मूल्यसमायोजनस्य अनेकाः दौराः कृताः । पूर्वं तस्य वार्षिकमूल्यसमायोजनपरिधिः १.५% तः २% पर्यन्तं आसीत्, परन्तु २०२२ तमे वर्षे मूल्यसमायोजनपरिधिः प्रथमवारं प्रायः ४% यावत् अभवत् - येषु मिनी केली द्वितीयपीढीयाः बक्सचर्महस्तपुटः, केली टु गो हस्तपुटः च अधिकतया वर्धितः क्रमशः २३% तथा २८% इत्यस्मात् अधिकं हस्तपुटं पिकोटिन् १८ अपि १०% वर्धितम् ।

तस्मिन् एव काले हर्मेस् इत्यस्य वितरणव्यवस्था, या सार्वजनिकरूपेण न स्वीकृता, ग्राहकाः लोकप्रियहस्तपुटक्रयणस्य योग्यतां प्राप्तुं पूर्वं अन्येषां उत्पादानाम् अपि निश्चितमात्रायां क्रयणं कर्तुं प्रवृत्ताः सन्ति परन्तु अनेके वितरित-उत्पादाः सेकेण्ड-हैण्ड्-विपण्ये प्रवहन्ति, न्यूनमूल्येषु पुनः विक्रीयन्ते च, येन केषुचित् उपभोक्तृषु असन्तुष्टिः उत्पद्यते

याओके-संशोधन-संस्थायाः अध्यक्षः झोउ टिङ्ग् इत्यनेन दर्शितं यत् उच्चस्तरीय-उपभोगस्य मूल्यवृद्धिः वैश्विक-विलासिता-वस्तूनाम् उपभोगे निरन्तरं मन्दतायाः मूलकारणम् अस्ति यदि विलासिता-ब्राण्ड्-संस्थाः स्वलाभान् निरन्तरं सुदृढं कर्तुम् इच्छन्ति तर्हि तेषां ग्राहकानाम् दृष्ट्या यथार्थतया आरभ्य अयुक्त-उत्पाद-विनियोगं भेदभावपूर्ण-विपणनं च न करणं च सहितं अनेकपक्षेषु अधिक-प्रयत्नाः करणीयाः

हेर्मेस् इत्यनेन उक्तं यत् समूहस्य मूल्यनिर्धारणरणनीतिः निरन्तरं वर्तते, मूल्यवृद्धौ तस्य निरोधः सम्यक् निर्णयः इति तथ्यैः सिद्धम् अभवत् । समूहः केवलं द्वयोः परिस्थितौ मूल्यवर्धनं करिष्यति यदा महङ्गानि उत्पादनस्य कार्मिकवेतनस्य च व्ययस्य वृद्धिं जनयन्ति, अपरं च यदा क्षेत्रीयविपण्यविनिमयदरेषु उतार-चढावः भवति भविष्ये अपि सः समूहः स्वगत्या मूल्यानां समायोजनं निरन्तरं करिष्यति।

तदतिरिक्तं जेफरीजनिवेशबैङ्केन हर्मीस् इत्यस्य अर्जनप्रतिवेदनस्य प्रकाशनानन्तरं विलासितावस्तूनाम् विशालकायस्य "क्रयणम्" इति रेटिंग् पुनः उक्तम् । निवेशबैङ्केन उक्तं यत् विलासितावस्तूनाम् उद्योगे हर्मीस् इत्यस्य सापेक्षिकं प्रीमियमं अद्यतने प्रायः २०% न्यूनीकृतम् अस्ति, अस्मिन् प्रीमियमस्य न्यूनता च हर्मीस् इत्यस्य शेयरमूल्यं मार्केट् उतार-चढावस्य समये अधिकं स्थिरं कर्तुं शक्नोति, तीव्ररूपेण पतनस्य सम्भावना च न्यूना भवितुम् अर्हति जेफरीज इत्यनेन इदमपि उल्लेखितम् यत् "क्रयणम्" रेटिंग् समर्थयन्तः प्रमुखाः कारकाः हर्मीस् इत्यस्य सशक्तब्राण्ड् इक्विटी, प्रत्यक्ष-उपभोक्तृ-विक्रयस्य उच्चस्तरः, ऊर्ध्वाधर-एकीकरण-क्षमता च सन्ति

चीनीयविपण्ये परिवर्तनम्

विभिन्नैः ब्राण्ड्-द्वारा अद्यतनवित्तीयप्रतिवेदनेषु चीनीयविपण्यस्य स्थितिः विशेषतया दृष्टिगोचरः अस्ति ।

हर्मेस् इत्यस्य वित्तीयप्रतिवेदनानुसारं विपण्यभागस्य दृष्ट्या अमेरिकीविपण्यभागः तस्य समग्रव्यापारे १८% अपरिवर्तितः अभवत्, फ्रांसदेशस्य विपण्यभागः ९%, फ्रान्सदेशं विहाय यूरोपीयविपण्यभागः १२% तः १३% यावत् वर्धितः, तथा च... जापानीयानां विपण्यभागः १२% तः १३% यावत् वर्धितः, अन्ये विपण्यभागाः २% तः ४% यावत्, चीनसहितः एशिया-प्रशांतविपण्यभागः ४९% तः ४७% यावत् न्यूनः अभवत् ।

चीनदेशस्य विपण्यां यात्रिकाणां प्रवाहस्य उतार-चढावस्य प्रभावेण प्रभावितं एशियादेशं विहाय विश्वस्य अन्येषु प्रदेशेषु प्रबलं गतिः दृश्यते तथापि चीनीयविपण्ये विपण्यभागः वर्षस्य प्रथमार्धे अत्यल्पः न्यूनः अभवत् इति हर्मेस् इत्यनेन उक्तम्।

द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रे वृद्धेः मन्दतायाः विषये हर्मेस् इत्यनेन व्याख्यातं यत् चन्द्रनववर्षस्य प्रथमत्रिमासे अनन्तरं ग्रेटर-चीनदेशे यात्रिकाणां यातायातस्य न्यूनता अभवत् अपि च, गतस्य द्वितीयत्रिमासे महामारीप्रतिबन्धाः हृताः वर्षे एशिया-प्रशांतक्षेत्रस्य प्रदर्शनं उत्कृष्टम् आसीत् अस्मिन् वर्षे वृद्धिः अपि उच्चाधारेन प्रभाविता अस्ति।