समाचारं

Redmi K70 Extreme Edition, OnePlus Ace 3 Pro, iQOO Neo9S Pro इत्येतयोः मध्ये कस्य चयनं कर्तव्यम्?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं प्रतीयते यत् सम्प्रति व्यावसायिकक्रीडा-फोनानि निर्माय केवलं द्वौ कम्पनौ स्तः, परन्तु ते कदापि गेमिंग-प्रदर्शनस्य अनुसरणं न त्यक्तवन्तः, एतत् च कदापि न समाप्तं वस्तु अस्ति किं रोचकं यत् प्रत्येकं कम्पनीतः सर्वोत्तमप्रदर्शनं क्रीडा प्रायः शीर्षस्थः प्रमुखः न भवति, अपितु उपप्रमुखः भवति । अपि च, एते सर्वे मॉडल् द्वय-कोर-युक्ताः सन्ति यदि भवान् मां न विश्वसिति तर्हि निम्नलिखित-त्रयं मॉडल् अवलोकयतु ।



iQOO Neo9S प्रो +

ब्राण्ड् iQOO "जन्म शक्तिशाली" इति रूपेण पदार्पणं कृतवान्, तथा च उद्योगः पदार्पणमात्रेण स्वस्य शक्तिशाली गेमिंग-अनुभवं दृष्टवान् । इदं व्यावसायिकं गेमिङ्ग्-फोन इव न दृश्यते, परन्तु गेमिङ्ग्-अनुभवः व्यावसायिक-क्रीडा-फोन्-अपेक्षया अपि उत्तमः अस्ति । किं महत्त्वपूर्णं यत् iQOO सर्वदा जानाति यत् तस्य उपयोक्तृभ्यः किं आवश्यकम् अस्मिन् समये, iQOO Noe9S Pro+ न केवलं Qualcomm Snapdragon 8Gen 3 मोबाईल प्लेटफॉर्म इत्यत्र निर्मितम् अस्ति, अपितु iQOO इत्यस्य स्वविकसितस्य ई-स्पोर्ट्स् चिप् Q1 इत्यस्य अन्तः निर्मितम् अस्ति गेमिंग लैपटॉप इव अस्ति प्रदर्शनं समानं भवति, द्वयोः मध्ये सहकारी गेमिंग अनुभवः च सुपर अस्ति। अहं विशिष्टप्रदर्शनस्य विषये न वदामि यत् भवान् वास्तविकप्रयोक्तृभ्यः प्रतिक्रियां व्यावसायिकक्रीडकैः यन्त्रस्य मूल्याङ्कनं च अवलोकयितुं शक्नोति ।



वनप्लस् ऐस 3 प्रो

यदा वनप्लस् ब्राण्ड् ओप्पो-इत्यत्र पुनः आगतः तदा तस्य गेमप्ले-मध्ये अत्यन्तं परिवर्तनं जातम्, येन जनाः चिन्तयन्ति यत् एतत् किं कर्तुं गच्छति इति । प्रमुख-फोनाः, मध्य-परिधि-फोनाः च पूर्वेभ्यः सर्वथा भिन्नाः सन्ति । अस्मिन् समये OnePlus Ace 3 Pro अपि Qualcomm Snapdragon 8gen 3 मोबाईल प्लेटफॉर्म इत्यस्य आधारेण अस्ति यत् इदं गेमिंग अनुभवं मुख्यविक्रयबिन्दुरूपेण अपि गृह्णाति यत् एतत् एकेन अनन्येन अनुकूलितेन गेम् स्वतन्त्रेन ग्राफिक्स् चिपेन अपि सुसज्जितम् अस्ति OnePlus Ace 3 Pro super powerful इति गेमिंग अनुभवः सर्वाणि गेम्स् पूर्णफ्रेम मध्ये चालयितुं उच्चगुणवत्तायां प्रस्तुतुं च अनुमतिं ददाति। वस्तुतः अस्य मॉडलस्य समीक्षाः अद्यापि उत्तमाः सन्ति, परन्तु विक्रयः कथं भवति इति अहं न जानामि ।



Redmi K70 चरम संस्करण

अस्मिन् वर्षे विमोचितं अन्तिमं मध्य-परिधि-माडलम् अस्ति यत् केवलं MediaTek Dimensity 9300+ प्रोसेसर-इत्यत्र आधारितम् अस्ति । वर्तमान तुलनात्मकमूल्यांकनात् न्याय्यं चेत् Redmi K70 Extreme Edition इत्यस्य वर्गे सर्वोत्तमः प्रदर्शनः भवितुम् अर्हति । विक्रयमात्रा सम्प्रति सर्वाधिकं वर्तते, प्रथमविक्रयदिवसः समानपरिधिषु अन्येषां त्रयाणां मॉडलानां प्रत्येकस्य द्विगुणाधिकः अस्ति ।

अतः ये मित्राणि क्रीडाः रोचन्ते, तेषां कृते कः श्रेष्ठः इति भवन्तः मन्यन्ते? अपि च, किञ्चित् युक्तिं वदामि यदि भवान् न जानाति यत् कस्य विक्रयस्य मात्रा अधिका अस्ति ।