समाचारं

ताओबाओ, त्माल् च अचानकं घोषितवन्तौ: समायोजनम्!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के ताओबाओ इत्यनेन घोषितं यत् सः स्वस्य "केवलं धनवापसी" रणनीतिं अनुकूलितं करिष्यति, नूतन-अनुभव-अङ्कस्य आधारेण व्यापारिणां विक्रय-पश्चात् स्वायत्ततां वर्धयिष्यति, उच्चगुणवत्तायुक्तानां भण्डाराणां कृते विक्रय-पश्चात् हस्तक्षेपं न्यूनीकरिष्यति वा समाप्तं करिष्यति वा

९ अगस्तदिनाङ्के प्रासंगिकाः रणनीतयः आधिकारिकरूपेण कार्यान्विताः भविष्यन्ति इति सूचना अस्ति। तस्मिन् एव दिने त्माल् इत्यनेन घोषितं यत् सः सेप्टेम्बर्-मासस्य प्रथमदिनात् आरभ्य व्यापारिणां वार्षिकशुल्कं पूर्णतया रद्दं करिष्यति।


अस्मिन् वर्षे आरम्भे प्रमुखाः ई-वाणिज्य-मञ्चाः एकस्य पश्चात् अन्यस्य "केवलं धनवापसी" सेवां प्रारब्धवन्तः किञ्चित्कालं यावत् "केवलं धनवापसी" इति बृहत्-अनलाईन-शॉपिङ्ग्-मञ्चानां मानक-विशेषता अभवत् इति भासते स्म परन्तु एषा जोखिमपूर्णसेवा यद्यपि अनेकेषां उपभोक्तृणां कृते लाभं जनयति तथापि तया बहु अराजकता अपि अभवत् । सेवा अनुकूलनं तात्कालिकम् अस्ति।

ताओबाओ “केवलं धनवापसी” रणनीतिं अनुकूलयति

ज्ञायते यत् रणनीतिः आरब्धस्य अनन्तरं, येषां व्यापारिणां व्यापकः भण्डार-अनुभव-अङ्कः ४.८ बिन्दुभ्यः अधिकः वा समः वा भवति, तेषां कृते मञ्चः Want Want इत्यस्य माध्यमेन सक्रियरूपेण हस्तक्षेपं न करिष्यति तथा च मालस्य प्राप्तेः अनन्तरं केवलं धनवापसीं समर्थयिष्यति, अपितु व्यापारिणः वार्तालापं कर्तुं प्रोत्साहयिष्यति प्रथमं उपभोक्तृभिः सह। अन्येषु खण्डेषु व्यापारिणां विषये, मञ्चः अनुभवस्य उद्योगप्रकृतेः च आधारेण स्वतन्त्रनिष्कासनाधिकारस्य भिन्नप्रमाणं प्रदास्यति। अनुभवाङ्कः यथा अधिकः भवति तथा वणिक्विवेकः अधिकः भवति ।

व्यापारिभ्यः अधिकानि स्वतन्त्राणि निपटानाधिकाराः दत्त्वा, ताओबाओ व्यापारिणां कृते चयनार्थं बहुविधविक्रयपश्चात्सेवायोजनानि अपि प्रदास्यति, व्यापारिभ्यः विक्रयपश्चात्सेवानां अनुकूलनं निरन्तरं कर्तुं मार्गदर्शनं करिष्यति तथा च "केवलं धनवापसी" इत्यनेन उत्पन्नविवादानाम् वित्तीयहानिश्च न्यूनीकर्तुं च। तस्मिन् एव काले ताओबाओ इत्यनेन केवलं धनवापसी-अपील-प्रक्रियायाः अनुकूलनं कृतम् अस्ति । व्यापारी अपीलं आरब्धवान् ततः परं मञ्चः तृतीयपक्षपरीक्षणसंस्थां उत्पादानाम् यादृच्छिकनिरीक्षणं कर्तुं वक्ष्यति यदि निरीक्षणं उत्तीर्णं भवति तर्हि मञ्चः व्यापारिणः हानिः क्षतिपूर्तिं करिष्यति।


अस्मिन् वर्षे जूनमासस्य २७ दिनाङ्के चीन उपभोक्तृसङ्घेन प्रकाशितस्य २०२४ तमस्य वर्षस्य "६१८" उपभोक्तृअधिकारसंरक्षणजनमतविश्लेषणे चीन उपभोक्तृसङ्घः अनुशंसितवान् यत् मञ्चः "सप्तदिनान्तरे कारणरहितं प्रतिगमनम्" इत्यादीनां नियमानाम् अनुकूलनं निरन्तरं कर्तुं शक्नोति " तथा "केवलं धनवापसी" विक्रयोत्तरसेवानां प्रयोज्यव्याप्तिं अधिकं स्पष्टीकर्तुं, प्रतिफलनस्य विनिमयपरिचयप्रक्रियायाः अनुकूलनार्थं, प्रासंगिकदायित्वनिर्धारणे मानवीयसामग्रीनिवेशं वर्धयितुं, उपभोक्तृभ्यः च प्रदातुं कृत्रिमबुद्धेः अन्येषां तकनीकीसाधनानाञ्च पूर्णप्रयोगं कर्तुं अधिकसुलभविक्रयोत्तरसेवाभिः सह।

Tmall वार्षिकशुल्कं रद्दं करिष्यति

तस्मिन् एव दिने Tmall इत्यनेन "Tmall Annual Fees इत्यस्य रद्दीकरणस्य विषये रायस्य आग्रहः" अपि प्रकाशितः ।


पूर्वं विभिन्नवर्गेषु Tmall व्यापारिणां वार्षिकशुल्कं ३०,००० तः ६०,००० युआन् यावत् दातव्यम् आसीत् इति कथ्यते । वार्षिकशुल्कं पूर्णतया रद्दं कृत्वा सितम्बर्-मासस्य प्रथमदिनानन्तरं Tmall-नगरे प्रवेशं कुर्वन्तः नूतनाः व्यापारिणः एतत् शुल्कं दातुं न प्रवृत्ताः भविष्यन्ति । तस्मिन् एव काले Tmall तेभ्यः व्यापारिभ्यः पूर्णवार्षिकशुल्कं प्रतिदास्यति येषां व्यापारस्य कारोबारः जनवरीतः अगस्तमासपर्यन्तं वार्षिकलक्ष्यं प्राप्नोति।

"केवलं धनवापसी" इति बृहत्-अनलाईन-शॉपिङ्ग्-मञ्चानां मानक-विशेषता अभवत्

“Exploiting loopholes” इति व्यवहारः बहुधा भवति

एकेन शॉपिंग प्लेटफॉर्मेन 2021 तमे वर्षे "केवलं धनवापसी" सेवा आरब्धा।उपभोक्तारः "केवलं धनवापसी, न रिटर्न्" इति आवेदनं कर्तुं शक्नुवन्ति यदि प्राप्तेः पुष्ट्यतिथितः 15 दिवसेभ्यः अन्तः आदेशस्य विक्रयपश्चात् समस्याः सन्ति। तदनन्तरं अनेके शॉपिङ्ग् मञ्चाः अनुवर्तनं कृतवन्तः, ताओबाओ इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के प्रासंगिकाः नियमाः अपि प्रकाशिताः, "ये क्रेतारः वीजां सफलतया अङ्गीकृतवन्तः, धनवापसीप्रक्रियायाः समर्थनस्य शर्ताः इत्यादयः" इति


सहसा "केवलं धनवापसी" इति बृहत् ऑनलाइन-शॉपिङ्ग्-मञ्चानां कृते मानकं जातम् इव दृश्यते ।

परन्तु "केवलं धनवापसी" सेवा मुक्तस्य अनन्तरं

अनेकेभ्यः उपभोक्तृभ्यः जयजयकारं तालीवादनं च जित्वा

"लूपहोल्स् इत्यस्य लाभं गृहीत्वा" "ऊनहरणम्" इति केचन व्यवहाराः ।

परन्तु मञ्चव्यापारिणः अनन्तं शिकायतुं प्रेरयति...

अस्मिन् वर्षे आरम्भे एकः ई-वाणिज्यव्यापारी गुआन् महोदयः एकं भिडियो स्थापितवान् यत् एकः महिलाग्राहकः १८०० युआन् मूल्यस्य ४ वस्तूनि क्रीतवान् पूर्णं "केवलं धनवापसी" कार्यं कृतवान्, परन्तु केवलं एकं वस्तु प्रत्यागत्य अन्यं त्यक्तवान् items सर्वे ३ कूरियर उद्धृताः।

गुआन् महोदयः व्यापारी अवदत् यत् सा महिला ताओबाओ-मञ्चस्य माध्यमेन स्वस्य भण्डारे चत्वारि उत्पादनानि क्रीतवती, एकं लिङ्क् क्लिक् कृत्वा व्यापारिणं चत्वारि पृथक् पृथक् एक्स्प्रेस्-पुटं प्रेषयितुं पृष्टवान् सः तदा तस्य विषये बहु न चिन्तितवान् परन्तु द्रुतप्रसवस्य अनन्तरं महिला एकं द्रव्यं स्वीकुर्वितुं न अस्वीकृतवती, अन्यत्र त्रीणि अपहृत्य, पूर्णतया "केवलं धनवापसी" राशिं प्राप्तुं सफलतया आवेदनं कृतवती, यस्य कुलम् १,८०० युआन् अधिकम् आसीत्


एक्स्प्रेस् डिलिवरी स्टेशनेन सह सम्पर्कं कृत्वा गुआन् महोदयः ज्ञातवान् यत् अयं व्यक्तिः एतादृशरीत्या सहस्राणि एक्सप्रेस् डिलिवरी कृतवान् इति।

पश्चात् गुआन् महोदयः मञ्चे अपीलं कृतवान्, परन्तु असफलः अभवत् ।

एकदा गुआंगझौ दैनिकेन "केवलं धनवापसी" सेवायाः पृष्ठतः जोखिमानां विषये टिप्पणी कृता "कोऽपि रिटर्न्, केवलं धनवापसी" इति एकः उत्तमः नियमः यः उपभोक्तृभ्यः लाभं ददाति। परन्तु इच्छितैः जनानां लाभः गृहीताः, येन "केवलं धनवापसी" नियमस्य पृष्ठतः केचन लूपहोलाः सन्ति इति अपि दर्शयति ।

सम्प्रति केषाञ्चन मञ्चानां "केवलं धनवापसी" मानकानि अस्पष्टानि सन्ति, मञ्चे दुर्विचाराः च सामान्याः सन्ति, व्यापारिणः अपीलार्थं अधिकाररक्षणार्थं च ऊर्जां व्यययितुम् अर्हन्ति, केषाञ्चन अपि अभाग्यवन्तः इति स्वीकुर्वन्ति, मूकहानिम् अपि प्राप्नुवन्ति । यत् सामान्यसञ्चालनं प्रभावितं करोति। तदतिरिक्तं "केवलं धनवापसी" सेवा व्यापारिणां कृते तदनुरूपं परिचालनदबावम् आनयति यत् केचन व्यापारिणः उत्पादनव्ययस्य न्यूनीकरणं वा उत्पादमूल्यं वर्धयितुं वा चयनं करिष्यन्ति, "केवलं धनवापसी" इत्यनेन उत्पन्नं हानिम् उपभोक्तृभ्यः प्रसारयन्ति

सत्यं यत् उपभोक्तृणां कृते स्पर्धां कर्तुं विविधमञ्चानां कृते प्रतिस्पर्धां वर्धयितुं "केवलं धनवापसी" सेवाः क्रमशः प्रवर्तयितुं अनिवार्यप्रवृत्तिः अस्ति परन्तु यदि "न प्रतिफलं, केवलं धनवापसी" उपभोक्तृभ्यः मञ्चस्य "बुद्धं अर्पयितुं पुष्पाणि ऋणं ग्रहणं" भवति, व्यापारिणः च अयुक्तं जोखिमं हानिं च वहन्ति, अपि च अन्ते उपभोक्तृभ्यः व्ययम् अयच्छन्ति, तर्हि तत् वक्तुं न कठिनम् मञ्चस्य कोऽपि उत्तरदायित्वं नास्ति। अस्मिन् विषये उपभोक्तृणां अधिकारानां हितं च व्यापारिणां हितस्य च सन्तुलनं कथं करणीयम् इति मञ्चस्य तकनीकीक्षमता, समीक्षातन्त्राणां, नियमसुधारस्य च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति तदतिरिक्तं, यदा "केवलं धनवापसी" सेवा विक्रेतारः प्रोत्साहयति, तथापि मञ्चः क्रेतारः प्रतिबन्धयितुं अपि प्रयतितुं शक्नोति, यथा दुष्टक्रेतृणां लेबलिंगं, अयुक्तानि माङ्गल्याः अङ्गीकारः च अन्ततः "उपभोगनाटकस्य" व्यापारिणां उपभोक्तृणां च मध्ये सकारात्मकं अन्तरक्रियां निर्मातुं आवश्यकता वर्तते, तथा च "द्विपक्षीययात्रा" मञ्चस्य स्वस्थविकासाय दीर्घकालीनसमाधानम् अस्ति

तस्य विषये भवतः किं मतम् ?

स्रोतः丨Guangzhou Daily (प्रतिलिपिधर्मः मूललेखकस्य अस्ति, यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु)