समाचारं

मित्राणि मम गृहं गतवन्तः ततः परं ते मां द्रष्टुं आगच्छन्ति स्म, मम गृहम् एतावत् सुन्दरम् इति अवदन्!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनगृहस्य समाप्त्यर्थं मासत्रयस्य परिश्रमः अभवत् अस्मिन् काले अहं वास्तवमेव तस्मिन् बहु परिश्रमं कृतवान् अन्ततः गृहे स्वच्छतां क्रमेण प्राप्तवान्, फर्निचरं च स्थानान्तरितवान्। यदा अहं प्रथमवारं नूतनगृहे फर्निचरं स्थानान्तरितवान् तदा मम नेत्राणि उद्घाटितानि आसन् सम्पूर्णं कक्षं सुपर सुन्दरं दृष्टम् अस्माकं नूतनं गृहं सरलशैल्याः प्रति पक्षपातपूर्णं, सरलं च सुरुचिपूर्णं च।

वासगृहे सोफा वस्त्रेण निर्मितः अस्ति, मध्ये लघुचतुष्कोणमेजः स्थापितः अस्ति, सः ठोसकाष्ठेन निर्मितः अस्ति, अतीव आधुनिकः दृश्यते ।



सोफायाः वामभागे एकः मेजदीपः स्थापितः अस्ति तथा च दक्षिणभागे तलदीपः स्थापितः अस्ति तौ द्वौ अपि अन्तर्जालतः क्रीतवन्तौ आस्ताम् इति मन्ये।



इदं भोजनालयम् अस्ति।भोजनमेजः अधुना लोकप्रियैः तातामी-चटाभिः सुसज्जितः अस्ति यदा तेभ्यः तत् दृष्ट्वा अतीव रोचते स्म।



गृहे कोणात् अन्तः द्रष्टुं अत्यन्तं आरामदायकम् अस्ति।



पाकशालायाः स्थानं लघु अस्ति, शब्दवत् विन्यस्तम् अस्ति तस्मिन् पाकशालायाः पात्राणां संग्रहणार्थं यूरोपीयशैल्याः अनेकाः अलमारियाः सन्ति ।



एषः द्वितीयशय्यागृहस्य पार्श्वभागः अस्ति यत् अहं तत् लेखनस्थानं कृतवान् कक्षस्य भित्तिः वालपेपरयुक्तः अस्ति, मम पुरतः सुलभभण्डारणार्थं भित्तिमन्त्रिमण्डलं वर्तते . यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु





एतत् मुख्यशय्यागृहं, यस्य बालकनी अपि अस्ति, सूर्यप्रकाशेन पूरितम् अस्ति ।



स्नानगृहं कलशं च पृथक्, एकः अन्तः, एकः बहिः, शुष्कः आर्द्रः च ।