समाचारं

कुई डोङ्गशुः - वर्षस्य प्रथमार्धे वाहन-उद्योगस्य उत्पादनं विक्रयं च उत्तमम् आसीत् किन्तु लाभः कठिनः आसीत्

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः एकं दस्तावेजं जारीकृतवान् यत् जूनमासे यथा यथा स्थूल-आर्थिक-मिश्रण-नीतयः कार्यान्विताः भवन्ति तथा च विपण्य-माङ्गं निरन्तरं वर्धमानं भवति स्म, तथैव प्रभावाः निरन्तरं दर्शयन्ति स्म जनवरीतः जूनपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां परिचालन-आयः ६४.८६ खरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे २.९% वृद्धिः अभवत्, परिचालन-आय-लाभ-मार्जिनः ५.४१ आसीत् %, वर्षे वर्षे ०.०३ प्रतिशताङ्कस्य वृद्धिः । २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं वाहन-उद्योगस्य राजस्वं ४,७६७.२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५% वृद्धिः अभवत्, यत् ५% अधिकं लाभः २३७.७ अरब युआन् आसीत्; वर्षे १०.७% वृद्धिः वाहन-उद्योगस्य लाभान्तरं ५.०% आसीत्, अधःप्रवाह-औद्योगिक-उद्यमानां तुलने ६.४% औसतलाभ-मार्जिनम् अद्यापि वाहन-उद्योगस्य कृते न्यूनम् अस्ति यथा यथा वाहनविपण्यस्य उत्पादनपरिमाणस्य विस्तारः भवति तथा तथा पीपीआई न्यूनः भवति, अपस्ट्रीम लिथियमकार्बोनेट् इत्यस्य व्ययः न्यूनः भवति, तथा च वाहनकम्पनीनां लाभः सामान्यतया किञ्चित् सुधरति

२०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं वाहन-उद्योगस्य उत्पादनं विक्रयणं च न्यून-आधारेण तुल्यकालिकरूपेण उत्तमम् आसीत् तथापि प्रबल-प्रतिस्पर्धायाः दबावस्य कारणात् लाभः मुख्यतया भाग्य-निर्माणार्थं निर्यातस्य उपरि निर्भरः आसीत् तथा च अन्येषां अधिकांश-कम्पनीनां लाभः तीव्रक्षयम् अभवत्, केषाञ्चन कम्पनीनां जीवितस्य दबावः अपि वर्धितः अस्ति । विभिन्नानां स्थूलनीतीनां कार्यान्वयनेन औद्योगिकं उत्पादनं निरन्तरं तीव्रगत्या च वर्धितम्, निगमलाभः च निरन्तरं पुनः पुनः प्राप्तः परन्तु अपर्याप्तं घरेलुप्रभावी माङ्गं निगमलाभानां निरन्तरसुधारं प्रतिबन्धयति, तथा च तीव्रं जटिलं च अन्तर्राष्ट्रीयवातावरणं निगमसञ्चालनदबावं वर्धयति औद्योगिकनिगमलाभानां पुनर्प्राप्त्यर्थं आधारं अद्यापि समेकयितुं आवश्यकम् अस्ति। यतो हि इन्धनवाहनानां प्रारम्भिकपदे अद्यापि अल्पलाभः आसीत्, तेषां तीव्रहानिः अभवत्, केषाञ्चन कम्पनीनां गम्भीरहानिः अभवत्, नूतनानां ऊर्जायानानां तीव्रगत्या वृद्धिः अभवत्, परन्तु अधिका हानिः, अधिकं द्वन्द्वदबावः च अभवत् अतः सर्वेषु स्तरेषु केन्द्रसर्वकारः सर्वकाराश्च ईंधनवाहनानां उपभोगं सक्रियरूपेण स्थिरं कुर्वन्ति तथा च जीवनस्य अन्त्यप्रतिस्थापनस्य सशक्तं कार्यान्वयनम् प्रवर्धयन्ति केवलं तैलस्य विद्युत् च द्वयोः बलेन एव भविष्ये वाहन-उद्योगस्य समग्र-स्थितिः भवितुम् अर्हति | स्थिरं सकारात्मकं च निरन्तरं भवति।


वाहन-उद्योगस्य समग्रं लाभ-प्रदर्शनं २०२३ तमे वर्षे दृढं नास्ति, यत्र विक्रय-लाभ-मार्जिनं केवलं ५% अस्ति, यत् ऐतिहासिक-सामान्य-स्तरात् महत्त्वपूर्णतया न्यूनम् अस्ति २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं वाहन-उद्योगस्य विक्रय-लाभ-मार्जिनं ५.०% आसीत्, यत् अद्यापि ऐतिहासिक-निम्न-स्तरं वर्तते ।


औद्योगिक उद्यमानाम् समग्ररूपेण एककव्ययः जूनमासे तुल्यकालिकरूपेण स्थिरः आसीत् । वस्तुमूल्यानि न्यूनस्तरस्य कार्यं कुर्वन्ति, मध्य-अधः-उद्योगेषु कच्चामालस्य व्ययस्य दबावः च न्यूनीकृतः अस्ति । जूनमासे वाहन-उद्योगशृङ्खलायाः समग्रं द्विचक्रिकायाः ​​राजस्वं ३३३,०००, उद्योगशृङ्खलायाः द्विचक्रिकलाभः १३,००० च आसीत् ।

ऑटो उद्योगस्य लाभः कठिनः


२०२२ तमे वर्षे २७.४८ मिलियनं वाहनानां उत्पादनं भविष्यति, वर्षे वर्षे ३% वृद्धिः भविष्यति, नूतन ऊर्जावाहनानां उत्पादनं ७.२२ मिलियनं, ९८% वृद्धिः, २६% प्रवेशदरः च भविष्यति ।

२०२३ तमे वर्षे वाहनानां उत्पादनं ३०.११ मिलियन यूनिट् भविष्यति, वर्षे वर्षे ९% वृद्धिः भविष्यति, नूतन ऊर्जावाहनानां उत्पादनं ९.४४ मिलियन यूनिट् भविष्यति, वर्षे वर्षे ३०% वृद्धिः भविष्यति, प्रवेशेन सह ३१% इत्यस्य दरः, यत् अतीव उच्चवृद्धिः अस्ति ।

२०२४ तमस्य वर्षस्य जूनमासे वाहनस्य उत्पादनं २.६१ मिलियन यूनिट् भविष्यति, वर्षे वर्षे २% वृद्धिः भविष्यति, नूतन ऊर्जावाहनस्य उत्पादनं १.०३ मिलियन यूनिट् भविष्यति, वर्षे वर्षे ३७% वृद्धिः भविष्यति, यत्र प्रवेशस्य दरः ३९ भविष्यति % । जनवरीतः जूनपर्यन्तं वाहनस्य उत्पादनं १३.९६ मिलियन यूनिट् आसीत्, वर्षे वर्षे ६% वृद्धिः नूतन ऊर्जावाहनस्य उत्पादनं ४.९ मिलियन यूनिट् आसीत्, वर्षे वर्षे ३४% वृद्धिः, ३५% प्रवेशदरेण सह; .एतत् स्थिरवृद्धिं प्रति पुनरागमनम् अस्ति।


पूर्ववर्षेषु लाभान्तरस्य अधोगतिप्रवृत्तितः न्याय्यं चेत्, वाहन-उद्योगस्य लाभस्य हाले एव न्यूनता अद्यापि तुल्यकालिकरूपेण बृहत् अस्ति नीतिभिः समर्थितानां नूतनानां ऊर्जास्रोतानां स्पष्टमूल्यलाभानां कारणात् मुख्यधारायां कारकम्पनीनां लाभस्य दबावः तीव्ररूपेण वर्धितः अस्ति .