समाचारं

ट्रम्पस्य बिटकॉइनं रणनीतिक-आरक्षित-सम्पत्त्याः रूपेण सूचीकरणस्य प्रतिज्ञा निवेशकैः पर्याप्तं कट्टरपंथी नास्ति इति खण्डितम् अस्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 28 जुलाई (सम्पादक नियू झानलिन्)शनिवासरे पूर्वसमये अमेरिकीराष्ट्रपतिः ट्रम्पः अवदत् यत् यदि सः व्हाइट हाउसं प्रति प्रत्यागन्तुं शक्नोति तर्हि सः सुनिश्चितं करिष्यति यत् सर्वकारः स्वस्य स्वामित्वस्य बिटकॉइनस्य १००% भागं धारयति तथा च बिटकॉइनं अमेरिकीरणनीतिकभण्डारसम्पत्त्याः रूपेण सूचीबद्धं करिष्यति।

अमेरिकादेशस्य टेनेसी-राज्यस्य नैशविल्-नगरे बिटकॉइन-२०२४-सम्मेलने ट्रम्पः उपस्थितः भूत्वा क्रिप्टोमुद्रा-उद्योगे मतदातान् सक्रियरूपेण जितुम्, प्रचार-निधिं संग्रहयितुं च मुख्यभाषणं कृतवान्

तस्य भाषणस्य समये बिटकॉइनः V-आकारस्य विपणात् बहिः गतः प्रथमं, अल्पकालीनरूपेण अमेरिकी-डॉलर्-रूप्यकाणां कृते पतितः, भाषणस्य अन्ते पुनः हिंसकरूपेण उत्थितः, सर्वाणि हानिः पुनः प्राप्तवती प्रेससमये बिटकॉइन प्रतिमुद्रां ६९,००० डॉलरं अतिक्रान्तम् अस्ति ।


अद्य अपराह्णे अहं मम योजनां विन्यस्यामि यत् अमेरिकादेशः पृथिव्यां क्रिप्टोमुद्राराजधानी बिटकॉइनमहाशक्तिः च भवेत्, वयं च तत् सम्पादयिष्यामः इति।

परन्तु सम्मेलने अन्येषां प्रस्तावानां तुलने अमेरिकीसर्वकारस्य वर्तमानस्य बिटकॉइन-धारणानां निर्वाहार्थं ट्रम्पस्य प्रतिज्ञा क्रिप्टोमुद्रानिवेशकानां कृते न्यूनतया कट्टरपंथी आसीत्

उदाहरणार्थं, स्वतन्त्रः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः रोबर्ट् केनेडी जूनियरः शुक्रवासरे स्वभाषणे प्रतिज्ञातवान् यत् यदि सः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः ४० लक्षं बिटकॉइनस्य आरक्षितयोजनां प्रारभते तथा च यावत् रिजर्वः ४० लक्षं न भवति तावत् प्रतिदिनं ५५० बिटकॉइन्स् क्रेतुं सर्वकारेण अपेक्षितम् अंशा।

ट्रम्पस्य भाषणस्य किञ्चित्कालानन्तरं वायोमिङ्ग्-नगरस्य रिपब्लिकन्-पक्षस्य सिनेटर-सिन्थिया लूमिस् इत्यनेन उक्तं यत् सा एकं विधेयकं मसौदां कर्तुं योजनां कृतवती यत् पञ्चवर्षेभ्यः अन्तः १० लक्षं बिटकॉइन-पर्यन्तं राष्ट्रिय-भण्डारं स्थापयित्वा २० वर्षाणि यावत् तत् धारयितुं सर्वकारेण आवश्यकम् इति। एतेषु २० वर्षेषु एतेषां बिटकॉइन-राष्ट्रीय-भण्डारस्य उपयोगः केवलं राष्ट्रिय-ऋणस्य न्यूनीकरणाय एव कर्तुं शक्यते ।

ट्रम्पः दावान् अकरोत् यत् बाइडेन्-हैरिस् प्रशासनेन क्रिप्टोमुद्राणां बिटकॉइनस्य च दमनं गलत् अस्ति, अमेरिकादेशस्य कृते च अतीव हानिकारकम् अस्ति।

नाना अनुकूलप्रतिज्ञा

सः बिटकॉइन-समर्थकानां जयजयकारं कुर्वतां जनानां समूहाय प्रतिज्ञानां श्रृङ्खलां सूचीकृतवान्, यत्र बाइडेन् प्रशासनस्य क्रिप्टो-उद्योगस्य उत्पीडनं विपर्ययितुं आरब्धम् "अहं प्रथमदिने निर्वाचितः सन् एसईसी अध्यक्षं गेन्सलरं निष्कासयिष्यामि।"

पूर्वराष्ट्रपतिः बिटकॉइन-राष्ट्रपतिपरामर्शपरिषदः नियुक्तिं कर्तुं अपि प्रतिज्ञातवान्, यत् क्रमेण अमेरिकी-क्रिप्टोमुद्रा-नीतिं आकारयिष्यति, तथा च सः अध्यक्षत्वेन कदापि केन्द्रीयबैङ्कस्य डिजिटलमुद्रा (CBDC) न भविष्यति इति

बिटकॉइन-खननस्य क्लीन्स्पार्क्-संस्थायाः सहसंस्थापकः ज़ैचरी ब्रैडफोर्डः ट्रम्पस्य भाषणं “ऐतिहासिकक्षणम्” इति वर्णितवान् । ट्रम्पः बहुवारं खननस्य उल्लेखं कृतवान् अस्ति तथा च उक्तवान् यत् “अमेरिकादेशः विश्वस्य निर्विवादः बिटकॉइनखननशक्तिः भविष्यति” इति ।

ट्रम्पः अपि अवदत् यत् भविष्ये बिटकॉइनस्य विपण्यमूल्यं सुवर्णं अतिक्रमयिष्यति। जन्मतः आरभ्य बिटकॉइनस्य विपण्यमूल्यं अधिकाधिकं भवति, तथा च एतत् विश्वस्य नवमं बहुमूल्यं सम्पत्तिं जातम् अस्ति यत् इदं शीघ्रमेव रजतं अतिक्रमयिष्यति, भविष्ये च सुवर्णं अतिक्रमयिष्यति।

शनिवासरे ट्रम्पः नैशविल्-नगरे अपि लघुधनसङ्ग्रहं कृतवान् - यत्र प्रवेशस्य सीमाः ६०,००० डॉलरतः ८४०,००० डॉलरपर्यन्तं भवति स्म । बिटकॉइन २०२४ सम्मेलनस्य आयोजनं कृतवान् बिटकॉइन पत्रिकायाः ​​मुख्यकार्यकारी डेविड् बेली ट्रम्पस्य कृते १० कोटि डॉलरं दानं संग्रहीतुं, ट्रम्पस्य समर्थनाय ५० मिलियनतः अधिकान् मतदातान् संयोजयितुं च प्रतिज्ञां कृतवान्

ट्रम्प-अभियान-कर्मचारिणां मते मे-मासात् आरभ्य ४० लक्ष-डॉलर्-अधिकं मूल्यं विविधानि क्रिप्टोमुद्राणि प्राप्तानि, दातारः १२ राज्येभ्यः आगताः, येषु केचन युद्धक्षेत्रस्य राज्याः अपि सन्ति

राष्ट्रपतित्वेन स्वस्य कार्यकाले ट्रम्पः क्रिप्टोमुद्राणां कठोर आलोचनां कृत्वा तान् “घोटाला” इति उक्तवान् । ट्रम्पस्य मनोवृत्तिपरिवर्तनं अस्मिन् निर्वाचनकाले क्रिप्टोमुद्राप्रयोक्तारः यत् वर्धमानं राजनैतिकबलं जातम् तत् अपि प्रतिबिम्बयति।

Pantera Capital Management इत्यस्य भागीदारः Paul Veradittakit इत्यनेन टिप्पणी कृता यत् ट्रम्पस्य प्रतिज्ञानां श्रृङ्खला क्रिप्टोमुद्रा उद्योगस्य कृते अतीव सकारात्मका अस्ति तथा च उद्योगस्य भविष्यस्य विषये अतीव आशावादी अस्ति क्रिप्टोमुद्रायाः .