समाचारं

सम्पूर्णे गृहे केवलं विशालाः श्वेतभित्तिः, मौलिककाष्ठतलाः च सन्ति, परन्तु एतेन जनाः अतीव सहजतां अनुभवन्ति!विशालः भण्डारणस्थानं

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मित्राणि प्रायः मां पृच्छन्ति, कीदृशी अलङ्कारशैली जनान् अधिकं सहजं अनुभवति? मम व्यक्तिगत अनुभवात् समकालीनसज्जाप्रतिरूपेण जापानीजनानां गृहस्य विषये अतीव उच्चस्तरस्य अवगमनं भवति जापानीसज्जा अलङ्कारस्य विषये ध्यानं न ददाति, यत् अनेकेभ्यः पाश्चात्यसज्जाशैल्याः भिन्नम् अस्ति सामञ्जस्यपूर्णसहजीवनस्य विषये अधिकं ध्यानं ददातु जनानां प्रकृतेः च जनानां कुटुम्बस्य च मध्ये। तदनन्तरं ८८ वर्गमीटर्-परिमितस्य जापानीशैल्याः द्विशय्यागृहसज्जायाः माध्यमेन गृहसज्जायाः जापानी-अवगमनं दर्शयिष्यामि ।

1. प्रवेशः



प्रवेशद्वारस्य डिजाइनं अतीव सरलं व्यावहारिकं च अस्ति स्वामिनः कृते जूता परिवर्तयितुं मृदुकुशनाः च सन्ति येषां उपयोगः भण्डारणार्थं कर्तुं शक्यते भण्डारणार्थं भित्तिमन्त्रिमण्डलानि।

2. वासगृहम्



वासगृहस्य डिजाइनं सरलं स्वाभाविकं च अस्ति, यत्र विलासपूर्णानि अतिशयोक्तिपूर्णानि वा पृष्ठभूमिभित्तिः नास्ति । अन्तरिक्षस्य मुख्यवर्णः काष्ठः श्वेतश्च भवति यतः एतत् केवलं सरलं पार्श्वलम्बनं भवति, अतः अतीव विशालः भव्यः च दृश्यते । टीवी-श्रृङ्खला साक्षात् विशाले श्वेत-भित्ति-उपरि लम्बिता अस्ति, सोफायाः पृष्ठतः अलङ्काररूपेण च अनेकाः विकीर्णाः विभाजनाः उपयुज्यन्ते ।



भूमिः हेरिंग्बोन्-तलेन पक्की अस्ति, यत् लॉग-शैल्याः फर्निचरेन सह युग्मितः सन् रेट्रो दृश्यते । टीवी-मन्त्रिमण्डलं, कॉफी-मेजः, सोफा च सर्वे ठोसकाष्ठेन निर्मिताः सन्ति, यत् स्थायित्वं, उष्णतापूर्णं च भवति ।



वासगृहस्य पार्श्वे तलतः छतपर्यन्तं विशालः खिडकी अस्ति, श्वेतगोजद्वारा सूर्यप्रकाशः अन्तः प्रकाशते, उष्णपराह्णे एकस्मिन् सोफे शयनं वस्तुतः अवर्णनीयं आरामम् अस्ति

3. भोजनालयः





भोजनालयः, वासगृहं च एकस्मिन् स्तरे अस्ति, तथैव बूथस्य डिजाइनस्य अपि उपयोगः भवति यत् स्थानं रक्षितुं पार्श्वफलकस्य स्थाने भित्तिमन्त्रिमण्डलस्य उपयोगः भवति । उपरि लॉग ज्यामितीयशैल्याः झूमरः ठाठः उष्णः च अस्ति ।



भित्तिमन्त्रिमण्डलस्य अधः प्रदर्शनस्थानस्य पङ्क्तिः अपि अस्ति यत् भोजनालयं रोचकं दृश्यते इति केचन प्रियाः लघुभूषणाः स्थापयितुं शक्नुवन्ति ।

4.पाकशाला



गृहे पाकशालाक्षेत्रं तुल्यकालिकरूपेण लघु भवति, अतः अलमारियाः एल-आकारस्य डिजाइनं कृतम् अस्ति यद्यपि क्रियाकलापस्य स्थानं न्यूनं भवति तथापि कार्यपृष्ठं बहु बृहत् भवति, भण्डारणस्थानं च अधिकं भवति यदि भवतः पाकशाला विशाला नास्ति तर्हि भवन्तः तस्मात् शिक्षितुं शक्नुवन्ति!

5.मास्टर बेडरूम



एकं सुरुचिपूर्णं स्वभावं निर्मातुं मुख्यशय्याकक्षे सम्पूर्णे भित्तिषु रेट्रो-शैल्याः प्रतिरूपित-वालपेपरस्य उपयोगः भवति, यत् विशालेन लॉग-शय्यायाः, फर्निचरस्य च सह युग्मितः सति अतीव स्टाइलिशः दृश्यते



वासः-मेजस्य अपि क्लासिक-काष्ठ-शैल्याः रूपः भवति यदा परिचारिका मेकअपं करोति तदा तस्याः मनसि प्राचीन-महिलायाः “दर्पण-डेकल्-पीतस्य” भावः भवितुम् अर्हति ।

6. द्वितीयः शय्यागृहः



द्वितीयः शय्यागृहः अतिथिकक्षरूपेण उपयुज्यमानस्य अतिरिक्तं गृहे भण्डारणक्षेत्रम् अपि अस्ति सम्पूर्णा भित्तियुक्तः विशालः अलमारी गृहे भण्डारणस्थानस्य अभावं पूरयितुं शक्नोति।



पुरुषस्वामिना भित्तिषु खांचे डिजाइनं कृत्वा तस्य प्रियपुतलीनां संग्रहणार्थं उज्ज्वलपीतवर्णेन रङ्गः कृतः Isn’t it cute!

7.स्नानगृहम्



स्नानगृहस्य भित्तिषु, तलेषु च बृहत्-धूसर-सिरेमिक-टाइल्-पट्टिकाभिः पक्ता अस्ति, येन स्वच्छता सुलभा भवति । कलशस्य अधः अन्तःनिर्मितः डिजाइनः अस्ति, यः केवलं धूपपात्रे उपयुक्तः भवितुम् अर्हति, स्थानस्य उपयोगे सुधारं करोति ।



शौचालयः आर्द्रशुष्कयोः सुविभक्तः अस्ति, काचद्वारं जलरोधकपट्टिका च जलवाष्पस्य न्यूनीकरणाय निर्मिताः सन्ति