समाचारं

"Forestirake" BitSummit परीक्षण: अलौकिक प्लस...रणनीति कुंग फू चलचित्र? */> मुख्य साइट मॉल मञ्च स्वसञ्चालित लॉगिन पञ्जीकरण "Forestrike" BitSu...

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Forestirake" BitSummit परीक्षण: अलौकिक प्लस...रणनीति कुंग फू चलचित्र?


इतो

2024-07-27

स्तम्भस्य मुखपृष्ठं प्रति प्रत्यागच्छन्तु

लेखकः इटो

मूल योगदान

टिप्पणी:

दुष्टसंयोगः आश्चर्यं करोति

यदा अस्मिन् वर्षे Kyoto BitSummit Drift इत्यस्मिन् अत्यन्तं अप्रत्याशितक्रीडायाः विषयः आगच्छति तदा मम पुरातनमित्रेण "D Company" (Devolver Digital) इत्यनेन आनयितम् "Forestrike" मम मनसि शीर्षदशसु स्थानेषु अवश्यं भवितव्यम्... भवान् अवदत् यत् भवान् न कृतवान् श्रुतवान् अस्य क्रीडा? तत् सामान्यम्, यतः अयं क्रीडा वास्तवतः एतस्मात् पूर्वं बहु प्रकाशनं न प्राप्तवान् अस्य अन्तिमः उपस्थितिः वर्षद्वयात् पूर्वं BitSummit Drift इत्यत्र आसीत् ।


《वनप्रहार》在बिटसमिट बहाव

परन्तु एतेन अस्माभिः तस्य केचन सरलबोधाः निर्मातुं न बाध्यन्ते । "Forestrike" इत्यस्य निर्माता एकदा २०२१ तमे वर्षे "OLIJA" इति एक्शन्-क्रीडां प्रारब्धवान् यद्यपि अस्य क्रीडायाः आकारः विशालः नास्ति तथापि तस्य संकुचित-कथानकस्य योग्य-युद्ध-क्रीडा-प्रकरणस्य च कारणेन अस्य क्रीडायाः बहु लोकप्रियता प्राप्ता अस्ति - यदि भवान् केवलम् एतां सूचनां पश्यति तर्हि "Forestirake" इति कीदृशः क्रीडा इति अनुमानं न करिष्यति... वस्तुतः यदा प्रथमवारं मया अस्य क्रीडायाः विषये श्रुतं तदा मम वास्तविकरूपेण कोऽपि प्रतिक्रिया नासीत् अत्र आगच्छन्तु ते किं वदन्ति।


एतादृशः एव D Company अस्मान् "Forestirake" इति परिचयं करोति: एकः सामरिकः कुङ्ग फू युद्धक्रीडा यः अलौकिकतत्त्वानां संयोजनं करोति।

सत्यं वक्तुं शक्यते यत् एतानि प्रत्येकं प्रविष्टिः पृथक् पृथक् जानामि स्म, परन्तु एकत्र स्थापिते सति ते तत्क्षणमेव अतीव विचित्रं जातम्, यावत् अहं तान् उपयोक्तुं आरब्धवान् तावत् एव अहं अवगच्छामि यत् एषः विचित्रः संयोजनः खलु क्रीडायान्त्रिकस्य अद्वितीयसमूहात् आगतः

सरलतया वक्तुं शक्यते यत् "कुङ्ग फू" "Forestirake" इत्यस्य मूलम् अस्ति । "रूढिवादैः" पूर्णे पूर्वीयविश्वदृष्टौ, दुष्टशत्रुणां पराजयार्थं खिलाडयः "ए यू" इति नामकस्य युद्धकलाकारस्य भूमिकां कर्तुं प्रवृत्ताः भवन्ति । युद्धव्यवस्थायां पूर्वक्रीडाभ्यः लेखकेन सञ्चितः अनुभवः सुलभतया द्रष्टुं शक्यते । "Forestike" इत्यत्र अधिकपरिष्कृताः तथापि अमूर्तपिक्सेलपात्राणि सन्ति ।


अस्मिन् कार्ये बहवः डिजाइनाः वास्तवतः क्लासिक "कुङ्ग फू चलचित्र" खण्डानां श्रद्धांजलिम् अपि च सन्दर्भं ददति, यत्र "मुष्टि एण्ड् किक" भागाः इव विस्तृताः आक्रमणप्रतिमानाः, "बलं अतिक्रमितुं लचीलता" आन्दोलनानि, "वेणुस्तम्भानां" उपयोगः च सन्ति । " अथवा "बेन्च" इत्यादिभिः जीवनसदृशैः प्रोपैः सह युद्धं करोति - केवलं "मुष्टिभिः युद्धं" न कृत्वा, क्रीडा एकं कुङ्गफू-स्वामी निर्मातुं प्रयतते इव दृश्यते यः सर्वेषां वातावरणानां पूर्णं उपयोगं कृत्वा शतस्य विरुद्धं युद्धं कर्तुं शक्नोति

परन्तु एते असामान्याः न सन्ति। यथा वयं पूर्वं उक्तवन्तः, Forestrike इत्यस्य विषये सर्वाधिकं विशेषं वस्तु तस्य गेमप्ले इत्यस्य क्रमपरिवर्तनानि, संयोजनानि च भवन्ति । पार्श्व-स्क्रॉल-क्रिया-क्रीडा भवति चेदपि प्रहेलिका-तत्त्वैः सह रणनीति-क्रीडा अपि अस्ति ।


कथं वदसि ?

क्रीडायां प्रत्येकं युद्धं "स्तरयोः" विभक्तं भवति । प्रत्येकस्य युद्धस्य आरम्भात् पूर्वं, आयुः स्वस्य मनसि युद्धस्य परिणामस्य अभ्यासं कर्तुं "ध्यान" इव शक्तिं प्रयोक्ष्यति - सरलतया, अस्य "अभ्यासस्य" उद्देश्यं खिलाडयः स्तरस्य समाधानार्थं विचारान् अन्वेष्टुं सहायतां कर्तुं भवति , ततः परम् स्तरं भङ्गयितुं सर्वाधिकं उपयुक्तं पद्धतिं अन्विष्य क्रीडकः वास्तविकतां प्रति प्रत्यागत्य तत् निष्पादयितुं शक्नोति ।

इदं "रणनीतिक्रीडा" इति कथ्यते यतोहि नायकः शत्रुश्च प्रायः समानरूपेण दुर्बलौ भवतः, भिन्न-भिन्न-आक्रमण-विधिभिः सह शत्रून् सम्मुखीभवति, खिलाडयः अक्षुण्ण-पलायनार्थं पर्यावरणीय-प्रोप्स्, स्वस्य सर्वाणि संसाधनानि च लचीलतया उपयोक्तव्याः


उदाहरणतया। परीक्षणसंस्करणे अयुः प्रत्येकस्मिन् युद्धे "केन्द्रीकरणस्य" सदृशं संसाधनं प्राप्स्यति, यत् तस्य शत्रुस्य आकस्मिकं आक्रमणं "विघटनं" कर्तुं शक्नोति तथा च प्रभावं शत्रुस्य पृष्ठतः अन्यस्मिन् स्थानान्तरयितुं शक्नोति, एतत् कार्यं न केवलं उत्तमं आक्रमणं आनेतुं शक्नोति खिलाडये अन्तरं भवति, परन्तु क्षेत्रे प्रत्येकस्य पात्रस्य स्थितिं मौलिकरूपेण अपि परिवर्तयति - क्रीडायां, स्थितिः न केवलं शत्रुस्य आक्रमणविधिं प्रभावितं करिष्यति, अपितु इदं खिलाडयः सामरिकमार्गं बहुधा परिवर्तयति शत्रवः पारं कृत्वा आक्रमणं कर्तुं उपक्रमं न करिष्यन्ति, केचन शारीरिकरूपेण बलवन्तः शत्रवः रक्षायां आक्रमणे च अधिकं तर्जकाः भवन्ति ।


एतेषु परिस्थितिषु केषां लक्ष्याणां प्राथमिकता दातव्या इति विचारः स्वाभाविकतया स्थितिभङ्गस्य कुञ्जी भविष्यति । तथा च "अभ्यासः" रणनीतयः सम्भावनायाः परीक्षणस्य कुञ्जी अभवत् ।

वस्तुतः, एतत् एकं रोचकं अद्भुतं च यौगिकम् अनुभवं अवश्यं आनयति - एकतः, पारम्परिकपार्श्व-स्क्रॉल-क्रिया-क्रीडाभिः आनीता "सञ्चालनक्षमता" अस्ति, तथा च खिलाडयः सहज-सञ्चालनानि क्रीडायां मुष्टि-पदक-रूपेण परिणमन्ति अन्यपक्षे, "रणनीतिः" "रणनीतिकचिन्तनम्" च सन्ति येषु आज्ञाभूमिकाक्रीडाक्रीडासु सर्वाधिकं बलं दत्तं भवति । द्वयोः क्रीडायां अत्यन्तं निकटतया सम्बद्धौ स्तः, तथा च केनचित् "रूढिवादी" कुङ्गफू-चलच्चित्रदृश्यैः सह मिलित्वा, अयं क्रीडा उपरितः अधः यावत् "आश्चर्येन" "रोचकेन" च पूरितः अस्ति


दृश्यात् अस्माभिः प्राप्ता सूचनानुसारम् अस्य क्रीडायाः आधिकारिकसंस्करणं अधिकं "मांसकपोतः" "चरित्रवृद्धिः" इति गेमप्ले अपि योजयितुं शक्नोति । यदि एतत् परीक्षणप्रतिवेदनं भवन्तं अस्मिन् "विचित्र" क्रीडने किञ्चित् रुचिं जनयति, तर्हि भविष्ये D द्वारा प्रकाशितस्य अनुवर्तनवार्तायां अधिकं ध्यानं दातुं शक्नोति।