समाचारं

व्यावसायिकपदवी अधिकाधिकं उच्चस्तरीयाः भवन्ति: एकस्मिन् निश्चितक्षेत्रे १६ वरिष्ठशिक्षकाः सर्वे नेतारः सन्ति, ० च साधारणशिक्षकाः सन्ति।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अध्यापकव्यावसायिकपदवीभिः अन्तिमेषु वर्षेषु अधिकाधिकं ध्यानं आकृष्टम् अस्ति कारणं यत् साधारणशिक्षकाणां कृते व्यावसायिकपदवीनां मूल्याङ्कनं अधिकाधिकं कठिनं भवति, व्यावसायिकपदवीमूल्यांकनस्य आवश्यकताः च अधिकाधिकाः भवन्ति। विभिन्नस्थानेषु व्यावसायिकशीर्षकमूल्यांकनानि दृष्ट्वा एषा घटना प्रायः सर्वेषु स्थानेषु विद्यते यत् शिक्षायां वरिष्ठाः वरिष्ठाः च शिक्षकाः पश्यन् वास्तविकाः अग्रपङ्क्तिशिक्षकाः बहवः न सन्ति।

अधुना एव एकः नेटिजनः स्वक्षेत्रे पूर्ण-वरिष्ठव्यावसायिक-उपाधि-सूचीं घोषितवान्, येन बहवः जनाः आश्चर्यचकिताः अभवन् ।

अयं नेटिजनः अवदत् यत् - उत्तरे जियाङ्गसु-नगरे एकस्मिन् निश्चिते क्षेत्रे १६ वरिष्ठाः शिक्षकाः सन्ति । तेषु ६ प्रधानाध्यापकाः, ४ प्रशासनिककर्मचारिणः, ३ उपप्रधानाध्यापकाः, ३ मध्यमस्तरीयाः शिक्षकाः, ० साधारणशिक्षकाः च सन्ति । अग्रपङ्क्तौ ४ जनाः अध्यापयन्ति, ३ जनाः पृष्ठपीठं गृहीतवन्तः, परन्तु ते सर्वे विशेषज्ञाः सन्ति, कक्षासु उपस्थिताः, प्रतिवेदनं च कुर्वन्ति ।

एषा घटना देशे सर्वत्र व्यावसायिकशीर्षकमूल्यांकनेषु विद्यमानः भवितुम् अर्हति: अग्रपङ्क्तिशिक्षकाणां अनुपातः यः वरिष्ठाध्यापकः अस्ति, सः अग्रपङ्क्तिशिक्षकाणां अनुपातः अतीव न्यूनः अथवा अस्तित्वहीनः अपि अस्ति, येषां भाग्यवन्तः वरिष्ठशिक्षकत्वेन मूल्याङ्कनं प्राप्नुवन्ति, अनिवार्यतया न भवितुमर्हति एकके सर्वोत्तमम्।

अतः अद्यतनव्यावसायिकपदवीषु सुधारस्य समयः अस्ति, अन्यथा ते सत्तायाः प्रतीकं, नेतारणाम् अनुरूपं व्यवस्था च भविष्यन्ति।

व्यावसायिकपदवीनां मूल्याङ्कनं विविधसम्मानानाम्, विषयाणां, मुक्तपाठ्यक्रमानाञ्च आधारेण भवति, यस्य अर्थः अस्ति यत् सामान्याः शिक्षकाः नेताभिः सह स्पर्धां कर्तुं न शक्नुवन्ति ।

शिक्षकानां व्यावसायिकपदवीनां वर्तमानमूल्यांकने शिक्षकानां दैनन्दिनकार्यं न दृश्यते, अपितु केवलं विविधानि मानदप्रमाणपत्राणि एव पश्यन्ति। येषां वरिष्ठत्वेन मूल्याङ्कनं भवति तेषां नगरपालिकास्तरस्य वा ततः परं वा सम्मानः भवितुमर्हति येषां मूल्याङ्कनं उच्चं भवति तेषां प्रान्तीयस्तरस्य वा ततः परं वा सम्मानः भवितुमर्हति; एतेषु सम्मानेषु अन्तर्भवन्ति : शिक्षकदिवसस्य मान्यता, परियोजना, मुक्तकक्षा इत्यादयः। साधारणशिक्षकाणां कृते काउण्टीस्तरीयं वा नगरस्तरीयं वा सम्मानं प्राप्तुं पूर्वमेव सीमा अस्ति, यावत् पृथिवीविदारकाः महत्कार्यं च न भवति तावत् केवलं प्रधानाध्यापकानाम् अध्यापनसंशोधकानां च कृते असम्भवम् सर्वेषु स्तरेषु। एतेन अग्रपङ्क्तिशिक्षकाणां वरिष्ठत्वेन मूल्याङ्कनं असम्भवं भवति इति नियतिः अस्ति यत् वरिष्ठव्यावसायिकपदवीः नेतारणाम् अनुरूपाः सन्ति इति अपि वक्तुं शक्यते।

अस्माकं सर्वेषु स्तरेषु प्रधानाध्यापकानाम् सम्मानप्रदानस्य निर्णयशक्तिः अस्ति, येन अन्येषां प्राथमिकता अस्ति इति अपि निर्धारितं भवति अतः उच्चस्तरीयाः सम्मानाः अग्रपङ्क्तिशिक्षकाणां कृते न गच्छन्ति, तावत्पर्यन्तं असम्भवम् व्यावसायिक उपाधिनां मूल्याङ्कनार्थम्।

प्राथमिक-माध्यमिक-विद्यालयेषु व्यावसायिक-उपाधिनां मूल्याङ्कनं विविध-सम्मानानां अपेक्षया शिक्षण-प्रदर्शन-प्रदर्शनस्य, छात्र-मूल्यांकनस्य, कक्षायाः घण्टानां परिमाणस्य च आधारेण भवितुमर्हति

अहं न जानामि यत् व्यावसायिकपदवीनां मूल्याङ्कनं केवलं सम्मानस्य वैज्ञानिकसंशोधनसाधनानां च उपरि निर्भरं भवति इति केन निर्धारितम्। प्राथमिक-माध्यमिकविद्यालयेषु शिक्षकाः शिक्षणं प्रति ध्यानं ददति, यस्य पूरकं वैज्ञानिकसंशोधनं भवति अध्यापकानाम् किमपि वैज्ञानिकसंशोधनपरिणामं किमर्थं आवश्यकम्? ते किं संशोधनं कर्तुं शक्नुवन्ति ?

प्रतिवर्षं प्रकाशिताः शिक्षाविषयेषु एतावन्तः पत्राणि पश्यन् अध्यापनस्य उन्नयनार्थं तस्य किं साहाय्यं भवति? शिक्षाविषये तान् विशेषज्ञनेतान् पश्यन्तु तेषां शिक्षणक्षमता कियत् उच्चा अस्ति। व्यक्तिगतरूपेण अहं मन्ये यत् प्राथमिकमाध्यमिकविद्यालयस्य शिक्षकाणां व्यावसायिकपदवीनां मूल्याङ्कनं कुर्वन् त्रयः पक्षाः विचारणीयाः, न तु सम्मानाः।

प्रथमं शिक्षणप्रदर्शनं पश्यन्तु। परीक्षाप्रधानशिक्षायाः अन्तर्गतं शिक्षकस्य शिक्षणप्रदर्शनस्य विचारः अवश्यं करणीयः यावत् प्रदर्शनं उत्तमम् अस्ति तावत् शिक्षकः गम्भीरः उत्तरदायी च इति अर्थः । द्वितीयं छात्राणां अभिभावकानां च मूल्याङ्कनं पश्यन्तु सर्वैः स्वीकृतः उत्तमः शिक्षकः यथार्थतया उत्तमः शिक्षकः भवति। तृतीयम्, कार्यभारं पश्यन्तु ये शिक्षकाः अध्यापयन्ति तेषां मूल्याङ्कनं न करणीयम् ये शिक्षकाः भारीदायित्वं स्कन्धे धारयितुं साहसिकाः सन्ति, ते निश्चितरूपेण प्रशंसनीयाः सन्ति, न्यूनातिन्यूनम्। विभिन्नविषयाणां पत्राणां च विषये व्यावसायिकपदवीनां कृते आवश्यकशर्तरूपेण तेषां उपयोगः न करणीयः, यतः प्राथमिकमाध्यमिकविद्यालयस्य शिक्षकाणां कृते एतानि वस्तुतः आवश्यकानि कार्याणि न सन्ति।

अन्ते लिखत- १.

शिक्षकपदवीः अधिकाधिकं उच्चस्तरीयाः भवन्ति स्म, परन्तु अधुना पूर्णवरिष्ठपदवीः सन्ति, ये विश्वविद्यालयस्य प्राध्यापकानाम् समकक्षाः इति कथ्यन्ते परन्तु कस्य प्राथमिकस्य माध्यमिकविद्यालयस्य च शिक्षकस्य... विश्वविद्यालयस्य प्राध्यापकस्य स्तरः? वर्तमानव्यावसायिकशीर्षकमूल्यांकनेन साधारणशिक्षकाणां कृते अधिकानि पदोन्नतिमार्गाः प्राप्यन्ते इति भासते, परन्तु वस्तुतः अग्रपङ्क्तिशिक्षकाणां कृते तस्य प्रासंगिकता न्यूना न्यूना भवति, यतः प्राथमिकमाध्यमिकविद्यालयस्य शिक्षकाणां मूल्याङ्कनं शिक्षाविदत्वेन कर्तुं शक्यते चेदपि कति साधारणशिक्षकाणां मूल्याङ्कनं कर्तुं शक्यते ? समीक्षासु सर्वे नेतारः न समाविष्टाः। फलतः साधारणशिक्षकाणां नेतारणाञ्च वेतनान्तरं व्यापकं भवति ते अधिकं कार्यं कुर्वन्ति परन्तु तदपि न्यूनं अर्जयन्ति किं सर्वं तेषां व्यावसायिकपदवीकारणात्।

एतस्य विषये भवतः किं मतम् ? अपि साझां कुर्वन्तु!