समाचारं

नानजिंग प्रौद्योगिकीविश्वविद्यालये ३५ स्नातकछात्राः विद्यालयात् बहिः कृतवन्तः: ते अध्ययनस्य अधिकतमवर्षसङ्ख्यायाः अन्तः स्नातकस्य आवश्यकतां न पूरयन्ति स्म।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं नानजिंग-प्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थले एकां घोषणां जारीकृतवती यत् विद्यालये ३५ स्नातकछात्राः विद्यालयेन, विद्यालयेन च निर्धारितस्य अधिकतमस्य अध्ययनस्य वर्षाणां मध्ये स्नातकस्य (समापनस्य) आवश्यकताः न पूरयन्ति स्म एतान् ३५ स्नातकछात्रान् निवृत्तुं निश्चयं कृतवान् ।

घोषणायाम् उक्तं यत् चीनगणराज्यस्य उच्चशिक्षाकानूनस्य अध्यायस्य २ अनुच्छेदस्य १७, साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च छात्रप्रबन्धनविनियमस्य अनुच्छेदस्य ३०, स्नातकछात्रस्थितेः प्रबन्धनस्य उपायानां च अनुसारम् of Nanjing University of Technology (Nanjing University of Technology Research [2017] 12), चेन् मौमौसहिताः 6 डॉक्टरेट् छात्राः सितम्बर 2015 तमे वर्षे अथवा ततः पूर्वं प्रवेशिताः आसन्, तथा च शेन मौमूसहिताः 29 स्नातकोत्तरछात्राः सितम्बर 2018 तमे वर्षे अथवा ततः पूर्वं प्रवेशिताः आसन् , 2024, ते विद्यालये सन्ति स्नातकस्य (समापनस्य) आवश्यकताः निर्दिष्टस्य अधिकतमस्य अध्ययनस्य वर्षस्य अन्तः न पूर्यन्ते। २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के राष्ट्रपतिकार्यालयस्य सभायाः विचारणात् निर्णयस्य च अनन्तरं उपर्युक्ताः ३५ स्नातकछात्राः विद्यालयात् निवृत्ताः भविष्यन्ति ।

उपर्युक्तघोषणावधिः २० जुलै २०२४ तः १७ सितम्बर २०२४ पर्यन्तं भवति घोषणाकालस्य समाप्तेः अनन्तरं निवृत्तिमतं प्रदत्तं इति गण्यते। यदि भवतः विद्यालयस्य विद्यालयात् निवृत्तिनिर्णये किमपि आक्षेपः अस्ति तर्हि एतस्याः घोषणायाः समाप्तेः दशदिनान्तरे विद्यालये लिखितं वक्तव्यं रक्षणं च दातुं शक्नोति विद्यालयस्य निर्णयः।