समाचारं

मिश्रितदलेन १० मीटर् वायुराइफलेन प्रथमं स्वर्णं प्राप्तम्!चीनीयशूटिंग्-दलस्य दैनिक-प्रशिक्षणस्य विवरणं विगुप्तं कुर्वन्तु

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिश्रितदलस्य १० मीटर् वायुराइफलस्पर्धायां प्रथमं स्वर्णपदकं प्राप्तुं चीनीयशूटिंग्दलस्य अभिनन्दनम्! १९८४ तमे वर्षात् ११ ओलम्पिकक्रीडासु चीनदेशस्य शूटिंग्-दलेन चीनीयक्रीडाप्रतिनिधिमण्डलस्य प्रथमं स्वर्णपदकं प्राप्तम् इति अष्टमवारं।


उत्कृष्टं प्रदर्शनं दैनन्दिनप्रशिक्षणात् अविभाज्यम् अस्ति शूटराणां स्थिरता, सटीकता च क्षणिकरूपेण विकसिता भवति । परन्तु स्पर्धायां यथासम्भवं उच्चतरं प्रशिक्षणं केवलं अल्पभागस्य एव भवति । क्रीडकाः प्रायः दीर्घकालं यावत् बन्दुकं धारयितुं अभ्यासं कुर्वन्ति, वलयसङ्ख्यायाः अनुमानं कुर्वन्ति, उच्चनिम्न-अङ्कानां योजना अपि कुर्वन्ति ।बन्दुकं न स्पृशन् अपि बहु प्रशिक्षणं भवति ।, रोटेटर कफं कोरस्थिरतां च सुदृढं कर्तुं, अपि च स्क्वाट्स् तथा दीर्घदूरधावनस्य अभ्यासं कर्तुं भवता मया च पटलस्य पुरतः केचन व्यायामाः शिक्षितुं शक्यन्ते।


अस्माकं देशस्य शूटिंग्-दलस्य प्रशिक्षणव्यवस्था चतुर्वर्षीय-ओलम्पिक-चक्रस्य आधारेण भवति । वर्षव्यापी प्रशिक्षणप्रतियोगितायोजनायां शीतकालीनप्रशिक्षणं क्रीडकानां मूलभूतक्षमतासुधारार्थं मञ्चः भवति तथा च ऋतुस्य ठोसमूलं स्थापयितुं महत्त्वपूर्णः अवधिः अपि अस्तिनिम्नलिखितम् चीनीयराष्ट्रीयदलस्य महिलाराइफलवर्गस्य द्वितीयस्य २०१५ तमस्य वर्षस्य शिशिरप्रशिक्षणं उदाहरणरूपेण गृह्णाति यत् बहुवारं प्रथमं स्वर्णपदकं प्राप्तस्य चीनीयशूटिंगदलस्य सामर्थ्यस्य स्रोतः विस्तरेण दर्शयति।


स्थिरतां वर्धयितुं १५ निमेषान् यावत् बन्दुकं धारयन्तु, प्रथमं वलयसङ्ख्यां अनुमानयन्तु यत् बोधं वर्धयितुं शक्यते


शिशिरप्रशिक्षणकाले क्रीडकानां नियमितप्रशिक्षणसमयः सप्ताहे ५ वा ६ वा दिवसाः भवति, यत्र सप्ताहद्वये द्विगुणविरामः भवति ।प्रशिक्षणदिवसस्य सामान्यं समयसूची अस्ति८:०० तः ११:३० पर्यन्तं १४:०० तः १५:३० पर्यन्तं कौशलप्रशिक्षणवर्गद्वयं, १६:०० तः १७:३० पर्यन्तं एकः शारीरिकप्रशिक्षणवर्गः च अस्ति । . प्रशिक्षकः अपि क्रीडकस्य स्थितिं प्रतियोगितायाः समयसूचनायाः आधारेण कदापि पाठ्यक्रमस्य समायोजनं करिष्यति।


१० मीटर् वायुराइफलस्य वृषभनेत्रव्यासः केवलं ०.५ मि.मी.


एयर राइफल-इवेण्ट् इत्यस्य शूटिंग्-कौशलेषु सज्जता-गतिविधिः, बन्दुक-धारणं, लक्ष्यं, गोलीकाण्डं च अन्तर्भवति । अन्येषां घटनानां तुलने वायुबन्दूकस्य क्रियासंरचना सरलं प्रतीयते, परन्तु निरन्तरशूटिंगे तान्त्रिकक्रियाणां उच्चस्तरीयं स्थिरतां समन्वयं च निर्वाहयितुं सुलभं न भवति शीतकालीनप्रशिक्षणे कौशलप्रशिक्षणसामग्री निम्नलिखितम् अस्ति ।


हुआंग युटिंगतथाशेङ्ग लिहाओपेरिस् ओलम्पिकक्रीडायां १० मीटर् वायुराइफलशूटिंग् मिश्रितदलप्रतियोगितायां सिन्हुआ न्यूज एजेन्सी |


शिशिरप्रशिक्षणस्य प्रथमसप्ताहे बृहत्तमः प्रशिक्षणव्यायामः रिक्तबन्दूकपूर्वावलोकनम् अस्ति , अर्थात् बन्दुकं धारयित्वा, लक्ष्यं कृत्वा, निःश्वासं धारयित्वा गोलिकाभारं विना, जीवितगोलाबारूदं वा न प्रहारयन् । बन्दुकस्य गोली, प्रतिगमनस्य, रिंगसङ्ख्यायाः प्रतिक्रियायाः अभावे क्रीडकाः गोलीकाण्डस्य क्षणे बन्दुकस्य ताडनस्थितिं अधिकं स्पष्टतया पश्यन्ति, तथा च तान्त्रिकगतीनां, मांसपेशीसंवेदनानां च अनुभवे ध्यानं दातुं सुकरं भविष्यति पुनः पुनः शुष्क-बन्दूक-अभ्यासः क्रीडकानां गतिषु प्रवीणतां प्राप्तुं गति-कौशलस्य निर्माणं गभीरं च कर्तुं साहाय्यं करोति ।


सटीकशूटिंग् कृते स्थिरता पूर्वापेक्षा अस्ति ।निरन्तरं बन्दुकप्रशिक्षणं मुद्रां गतिस्थिरतां च सुधारयितुम् प्रशिक्षणम् अस्ति । , यत् क्रीडकस्य धारणमुद्रायाः स्थिरतां, बन्दुकस्य स्विंग्-परिधिं, बन्दुकस्य वृषभनेत्रे स्थातुं समयं च सुधारयितुं शक्नोति । यदा क्रीडकाः प्रशिक्षणं कुर्वन्ति तदा ते एकैकं प्रायः १५ निमेषान् यावत् बन्दुकस्य स्थितिं स्थापयितव्याः ।


उपर्युक्तयोः प्रशिक्षणयोः लूप् प्रतिक्रिया नास्ति तथा च तुल्यकालिकरूपेण नीरसाः सन्ति, अतः अहं शिशिरप्रशिक्षणस्य प्रथमसप्ताहे तेषु सम्मिलितवान्। रिंग प्रशिक्षण प्रसारित करें।प्रशिक्षणार्थं सङ्ख्यायाः वलयस्य आवश्यकता नास्ति, यत्र क्रीडकानां कृते १० रिंग-अन्तर्गतं क्षेत्रस्य अन्तः गोलिकानां प्रसारं नियन्त्रयितुं आवश्यकं भवति तथा च एकं क्षेत्रे प्रहारं कृत्वा तान्त्रिक-क्रिया-प्रक्रियायां ध्यानं दत्तव्यम् ।


शीतकालीनप्रशिक्षणस्य तृतीयसप्ताहे रिंगसङ्ख्यानुभवप्रशिक्षणं योजितं भविष्यति, यत् प्रतियोगितायाः आवश्यकतानुसारं यथासम्भवं उच्चरङ्गेन शूटिंग्प्रशिक्षणस्य अभ्यासः भवति।


चतुर्थे सप्ताहे शूटिंग्-प्रशिक्षणं आरभ्यते ।प्रक्रियादशगोलिकानां समूहः अस्ति एकः समूहः केवलं लक्ष्यं निपातयति, अपरः समूहः रिंगसङ्ख्यां पश्यति ।


अतिरिक्ते,पूर्वानुमानस्य तुलनायाः च माध्यमेन प्रौद्योगिक्याः उन्नयनार्थं पूर्वानुमानप्रशिक्षणमपि अस्ति । . विशिष्टा पद्धतिः अस्ति यत् प्रत्येकं क्रीडकः गोलीं प्रहरति तदा सः प्रथमं अधुना एव शल्यक्रियायाः गुणवत्तां अनुभविष्यति, ततः स्वस्य गोलिकानां स्थितिं आघातबिन्दुसङ्ख्यां च पूर्वानुमानं करिष्यति, अन्ते च वास्तविकसङ्ख्यां वलयस्य आघातबिन्दुनाञ्च माध्यमेन अवलोकयिष्यति the display screen.भविष्यवाणीयाः वास्तविकस्थितेः च माध्यमेन तुलनां कुर्वन्तु, समये प्रतिक्रियां च ददतु।


अन्ते लेजरपरीक्षणप्रणाली क्रीडकानां कृते बन्दुकस्य सम्पूर्णप्रक्रियाम् प्रक्षेपवक्रतां च सहजतया द्रष्टुं साहाय्यं करोति लेजरपरीक्षणप्रशिक्षणं पुनः पुनः प्रतिक्रियाव्यायामानां माध्यमेन तकनीकीगतिम् सम्यक् कर्तुं शक्नोति।


निम्नपाशस्य योजनाः सन्ति, निरन्तरस्य उच्चपाशस्य योजनाः सन्ति ।


क्रीडकाः तान्त्रिकक्षमतां प्राप्नुवन्ति, २.भवतः सर्वोत्तमरूपेण प्रदर्शनार्थं सामरिकक्षमतासमर्थनस्य अपि आवश्यकता वर्तते। . शूटिंग्-कार्यक्रमेषु प्रतिद्वन्द्वीभिः प्रत्यक्षतया हस्तक्षेपः न भवति तथा च सामूहिकरणनीतिसमूहस्य आवश्यकता नास्ति ।


शिशिरप्रशिक्षणकाले क्रीडकानां सामरिकप्रशिक्षणे मुख्यतया अन्तर्भवति : १.


1प्रतियोगितायाः पूर्वं क्रीडकानां प्रतियोगितायोजनानां निर्माणम्;


२ यदा क्रीडायां दीर्घदूरपर्यन्तं गोलिका: भवन्ति तदा सज्जतायोजना;


3निरन्तर उच्चस्तरस्य कृते मानसिकरूपेण सज्जाः भवन्तु;


4 परीक्षणगोलीकाण्डं विभक्तशूटिंगयोजनायां परिवर्तितम् (आधिकारिकप्रतियोगितायाः पूर्वं निश्चितः परीक्षणगोलीकाण्डसमयः भवति, तथा च गोलिकानां संख्यां परिणामाश्च न गण्यन्ते)


5 जटिलबाह्यपरिस्थितौ उच्चहस्तक्षेपविरोधीक्षमतायाः अनुकूलनक्षमतायाश्च प्रशिक्षणम्;


6अन्तिम क्षमता प्रशिक्षण आदि।


मनोवैज्ञानिकतनावप्रतिरोधस्य उन्नयनार्थं क्रमशः १० दौरस्य प्रशिक्षणम्


शूटिंग् स्पर्धाः घोरं स्पर्धां कुर्वन्ति, प्रायः केशविस्तारेण चॅम्पियनशिपस्य निर्णयः भवति क्रीडकाः अपि स्वस्य बहिः जगतः च दबावेन भारं प्राप्नुवन्ति, तेषां मनोविज्ञानं च उतार-चढावस्य प्रवृत्तिः भवति पूर्ववर्तीनां बहूनां ओलम्पिकशूटिंग् स्पर्धानां क्रमाङ्कनं अन्तिमपरिक्रमे महत् विपर्ययः अभवत् ।


अन्तिमेषु वर्षेषु शूटिंग् स्पर्धासु केषाञ्चन नियमपरिवर्तनानां कारणेन क्रीडकानां मनोवैज्ञानिकदबावः अपि वर्धितः अस्ति ।, यथा अधिकसटीकयोग्यतापरिणामान्, अन्तिमपरिणामान् स्वच्छं करणं, अन्ते समाप्तिः, प्रेक्षकाणां जयजयकारं, एथलीटनामानां लाइवप्रसारणं च अनुमन्यते इत्यादयः।


प्रशिक्षणकाले प्रशिक्षकाः तकनीकानां रणनीतीनां च संयोजनं करिष्यन्ति,भिन्न-भिन्न-कठिनता-आवश्यकतानां प्रशिक्षण-कार्यं आरोपयित्वा उच्च-दबाव-वातावरणानां अनुकरणं कृत्वा एथलीट्-क्रीडकानां तनावस्य सहनक्षमतायां सुधारं कुर्वन्तु। . मुख्यरूपेषु अन्तर्भवन्ति : १.


1एकसमूहस्य (10 दौरस्य) रिंगस्य प्रशिक्षणस्य आवश्यकता आसीत्;


२ आवश्यकप्रशिक्षणस्य क्रमशः १० दौरः;


3अनुकरणीय अन्तिम प्रशिक्षण;


4एकल शॉट समाप्ति प्रशिक्षण आदि।


मनोवैज्ञानिकपरामर्शदातारः नियमितरूपेण क्रीडकानां मनोवैज्ञानिकपरीक्षाः अपि करिष्यन्ति तथा च प्रशिक्षकैः सह कार्यं करिष्यन्ति येन क्रीडकानां दबावस्य सामना कर्तुं सहायता भवति।


अचलं सटीकं शूटिंग्, स्कन्धात् पादपर्यन्तं शारीरिकप्रशिक्षणात् आगच्छति


वायुबन्दूकस्पर्धासु क्रीडकाः दीर्घकालं यावत् स्थिरस्थानं धारयन्ति, यत् अप्रयत्नः इव भासते, परन्तु यदि वयं बाहून् उत्थापयितुं प्रयत्नशीलाः स्मः तर्हि वयं जानीमः यत् एकस्मिन् दिशि स्थिरतया समीचीनतया च दर्शयितुं अतीव कठिनम् अस्तिशूटिंग् कृते आवश्यकस्य उच्चस्तरस्य स्थिरता मुख्यतया शारीरिकप्रशिक्षणेन समर्थिता, गारण्टीकृता च भवति ।


एयर राइफल फिटनेस प्रशिक्षणं मांसपेशीसह्यता, कोरस्थिरता, एरोबिक सहनशक्ति च केन्द्रीक्रियते . न केवलं बन्दुकधारणेन सह प्रत्यक्षसम्बद्धानां स्कन्धानां पृष्ठानां च प्रशिक्षणं करोति, अपितु शरीरस्य स्थिरतां निर्वाहयन्तः कोरस्नायुः, अधोङ्गस्नायुः च प्रशिक्षयति तदतिरिक्तं यतः क्रीडकाः प्रशिक्षणकाले दीर्घकालं यावत् एकां मुद्रां धारयन्ति, तेषां चोटस्य प्रवृत्तिः भवति, अतः तदनुरूपं पुनर्वासप्रशिक्षणमपि आवश्यकम्


एतेषु केचन व्यायामाः अस्माकं सामान्यजनानाम् कृते अपि उपयुक्ताः सन्ति यत् ते शारीरिकसुष्ठुतासुधारार्थं स्कन्धकटिवेदनासु सुधारं कर्तुं शिक्षितुं शक्नुमः, यथा एरोबिकसहिष्णुताप्रशिक्षणं, स्कन्धस्य अनुरक्षणव्यायामाः "W, Y, L", ग्लूट् सेतुः, झुकितः सेतुः, पार्श्वे bridge and mini पार्श्वसोपानैः सह चलन्तु।


शीतकालीन प्रशिक्षणस्य शारीरिकप्रशिक्षणस्य मुख्यसामग्री丨सन्दर्भाः[1]


शीतकालीनप्रशिक्षणस्य १ तः २ पर्यन्तं, ३ तः ५ पर्यन्तं ६ तः ९ पर्यन्तं च सप्ताहाणां शारीरिकप्रशिक्षणस्य समयसूचीं द्रष्टुं वामभागे स्वाइप् कुर्वन्तु丨सन्दर्भाः[१]


स्क्वाट्स्, स्कन्धस्य अनुरक्षणव्यायामेषु अन्यतमः, लघु-मेखला-पार्श्व-पदानि, द्वि-पद-एक-पद-ग्लूट्-सेतु-गति-आन्दोलनानि द्रष्टुं वामभागे स्वाइप् कुर्वन्तु |


उपर्युक्तं २०१५ तमे वर्षे चीनीयराष्ट्रीयदलस्य महिलाराइफलदलस्य द्वितीयवर्गस्य कृते मासद्वयाधिकस्य शीतकालीनप्रशिक्षणस्य विषयवस्तु अस्ति।एतत् केवलं शूटिंग्दलस्य प्रशिक्षणस्य झलकं ददाति।पेरिस्-ओलम्पिक-क्रीडायां चीनीय-शूटिंग्-दलः प्रथमं स्वर्णपदकं प्राप्तुं समर्थः अभवत्, ततः परं तेषां प्रयत्नाः दूरं गतवन्तः, तेषां कृते अधिकसटीकानि प्रभावी च पद्धतयः अवश्यमेव स्वीकृताःप्रभावी प्रशिक्षणअभ्यास विधि।


चीनदेशस्य शूटिंग्-दलस्य कृते पुनः अभिनन्दनम् यत् तेन चॅम्पियनशिप-विजयं प्राप्तम्, अपि च कामनाचीनदेशस्य क्रीडाप्रतिनिधिमण्डलं अग्रिमे स्पर्धायां उत्तमं परिणामं प्राप्स्यति!


सन्दर्भाः

[1] Xue Wenlu मम देशस्य उत्कृष्टानां महिला-राइफल-क्रीडकानां कृते शीतकालीन-प्रशिक्षण-व्यवस्थानां विषये शोधं (खेल-शिक्षा-प्रशिक्षणं च 2016) ।

[2] झेंग झेंग, वांग जियाओजिआओ राष्ट्रीय राइफल शूटिंग चॅम्पियनशिप में शारीरिक फिटनेस स्तर तथा विशेष प्रदर्शन।

[3] झाङ्ग यिवेन् नवीन नियमानाम् अन्तर्गतं एयर राइफल इवेण्ट् इत्यस्मिन् अन्तिमशूटिंग् प्रदर्शने विभिन्नप्रशिक्षणपद्धतीनां प्रभावस्य विषये शोधः 2023. शङ्घाई क्रीडासंस्था (खेलप्रशिक्षणम्)।

[4] झेंग झेंग, वांग जियाओजिओ, डेंग डायन्जुन टोक्यो ओलम्पिक में राष्ट्रीय राइफल शूटर के शारीरिक प्रशिक्षण 2024;43 (3): 76-83।

[5]लैङ्ग डी, झोउ ए अभिजात वायुराइफलशूटरेषु शूटिंग् प्रदर्शनस्य निर्धारकाः। खेल बायोमेक। २०२२:१-११ ।

[6]Ihalainen एस, Kuitunen एस, Mononen के, Linnamo वी अभिजात-स्तरीय वायु राइफल शूटिंग प्रदर्शनस्य निर्धारकाः। Scand J Med विज्ञान खेल। 2016;26 (3):266-74.


लेखकः दाई तियान्यी

सम्पादक:odette



अयं लेखः गुओकेतः आगतः, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।