समाचारं

त्रिगुणं प्रमाणीकरणं, विद्वांसः आनन्दिताः : दृढता मंगलयानस्य मंगलग्रहे जीवनक्रियाकलापस्य संदिग्धसाक्ष्यं प्राप्तम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Perseverance rover इत्यनेन मंगलग्रहस्य शिलायां रासायनिकहस्ताक्षराणि, संरचनानि च आविष्कृतानि ये प्राचीनजीवनेन त्यक्ताः भवितुम् अर्हन्ति ।


तानि तेन्दुमुद्रणानि पश्यन्तु ? Perseverance rover इत्यनेन मंगलग्रहस्य शिलायां रासायनिकहस्ताक्षराणि, संरचनानि च आविष्कृतानि ये प्राचीनजीवनेन त्यक्ताः भवितुम् अर्हन्ति ।नासा / जेपीएल-कैल्टेक् / एमएसएसएस

जुलैमासस्य २१ दिनाङ्के पर्सेवेरेन्स् रोवर इत्यनेन मंगलग्रहस्य शिलायां प्राचीनजीवनक्रियाकलापस्य शङ्कितानि प्रमाणानि आविष्कृतानि । परन्तु वैज्ञानिकाः अद्यापि स्वस्य आनन्दस्य अभावेऽपि सावधानाः सन्ति, भविष्ये च एतस्य आविष्कारस्य पुष्ट्यर्थं प्रमाणानां अधिकं विश्लेषणं कर्तुं प्रतीक्षन्ते ।

बाणशिखराकारशिलायां प्रमाणानि उद्भूताः यस्मिन् रासायनिकहस्ताक्षराणि संरचनाश्च सन्ति ये मंगलग्रहस्य सूक्ष्मजीवैः निर्मिताः भवितुम् अर्हन्ति यदा मंगलग्रहः कोटिवर्षेभ्यः पूर्वं आर्द्रः आसीत् धैर्येन कार्बनिकसंयुताः ज्ञाताः, ये जीवनस्य रसायनशास्त्रस्य पूर्ववर्तीः सन्ति । शिलायां कैल्शियमसल्फेट् इत्यस्य नाडीः सन्ति, येषां उपस्थित्या शिला कदाचित् जलेन प्रक्षालिता इति ज्ञायते ।

शोधकर्तृभ्यः यत् अधिकं आश्चर्यं जातम् तत् शिलायां दशकशः विचित्रबिन्दवः आसन् । बिन्दवः प्रायः कतिपये मिलीमीटर् व्यासाः भवन्ति, प्रत्येकं कृष्णवलयेन परितः भवन्ति, ते च तेन्दूकमुद्रणसदृशाः भवन्ति । कृष्णवलयेषु लोहं, फॉस्फेट् च भवति - ये पृथिव्यां सूक्ष्मजीवानां नेतृत्वे रासायनिकविक्रियासु निर्मीयन्ते ।

शोधकर्तारः वदन्ति यत् एते त्रयः प्रकाराः विशेषताः मंगलग्रहे एकस्मिन् शिलायां पूर्वं कदापि एकत्र न प्राप्ताः।

एषा शिला प्रायः ४०० मीटर् विस्तृता प्राचीननदीद्रोणिकायाः ​​धारायाम् अस्ति । शोधकर्तारः शङ्कयन्ति यत् जेजीरो-गर्ते जलं प्रक्षिप्तं तदा उपत्यकायाः ​​निर्माणं जातम् । गड्ढेः अन्तः भित्तिषु नदीद्रोणीः विस्तृताः सन्ति । सम्भवति यत् उपत्यकायां प्रवहति स्म पङ्कः अन्ते ठोसरूपेण दृढः भूत्वा दृढतां प्राप्तवती शिला निर्मितवती। शिलायां निर्मितस्य अनन्तरं जलं प्रविश्य नमूने कैल्शियमसल्फेट् इत्यस्य नाडयः, तेन्दुसदृशाः बिन्दवः च निर्मिताः ।

स्पष्टं वक्तुं शक्यते यत् एते दृश्यमानविशेषताः अद्यापि निश्चयात्मकं प्रमाणं न सन्ति यत् एकदा एषा शिला प्राचीनमङ्गलग्रहस्य सूक्ष्मजीवैः प्रभाविता आसीत् । नमूने विद्यमानं कैल्शियमसल्फेट् जीवनाय अनुपयुक्ते उच्चतापमानवातावरणे अपि ज्वालामुखीविस्फोटादिषु शिलायाः अन्तः प्रविष्टं स्यात् परन्तु जीवविज्ञानेन सह असम्बद्धाः रासायनिकविक्रियाः अपि शिलासु तानि तेन्दुप्रतिमानि निर्मातुम् अर्हन्ति वा इति कोऽपि न जानाति स्म ।

शोधकर्तारः Perseverance इत्यस्मै लेजर-एक्स-रे-इत्यस्य उपयोगेन प्रत्येकं कल्पनीयकोणात् शिलायाः पुनः पुनः विश्लेषणं कर्तुं निर्देशं दत्तवन्तः । एतावता प्राप्ता सूचना Perseverance इत्यस्य क्षमतायाः सीमां प्राप्तवती अस्ति। अतः जनाः तत्कालं आशां कुर्वन्ति यत् एतत् पुनः पृथिव्यां आनयितुं प्रयोगशालायां बहु अधिकशक्तिशालिभिः उपकरणैः अध्ययनं करिष्यन्ति।

वर्तमानयोजनानुसारं नमूनानि पुनः पृथिव्यां आनयितुं एकः जटिलः प्रक्रिया अस्ति यस्याः पूर्णतायै बहुविधप्रक्षेपणानां आवश्यकता भवति । तस्मिन् समये मंगलस्य पृष्ठे संयुक्तं विमानं अवतरति, ततः Perseverance संगृहीतनमूनानि विमानं प्रति परिवहनं करिष्यति; हेलिकॉप्टरः नमूनानि संयुक्तविमानविभागं प्रति परिवहनं करिष्यति। प्रसवस्य समाप्तेः अनन्तरं संयुक्ते अन्तरिक्षयानस्य आरोही नमूनां कक्षायां प्रेषयिष्यति, अन्तरिक्षे प्रतीक्षमाणेन अन्येन अन्तरिक्षयानेन सह गोदीं करिष्यति, यत् ततः नमूनां पुनः पृथिव्यां आनयिष्यति