समाचारं

स्वीडेन्देशस्य पञ्चमपीढीयाः युद्धविमानं डिजाइन-विकास-पदे प्रविशति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र स्वीडेन्देशः अस्तिस्थानीयस्वीडन


अद्यैव स्वीडिश-साब् इत्यनेन प्रथमवारं स्वस्य स्वीडिश-भविष्यस्य प्रकाशनं कृतम्योद्धाअवधारणायाः बहुविवरणं प्रदर्शयन् साबः स्वतन्त्रतया मानवयुक्तानां मानवरहितविमानानाम् डिजाइनस्य विषये अनुसन्धानं निरन्तरं कुर्वन् अस्ति यत् स्वीडेनदेशस्य २०३१ तमे वर्षे अग्रिमपीढीयाः विमानस्य क्रयणस्य सज्जता भवति

पीटर निल्सन

साबस्य उन्नतमञ्चानां प्रमुखः पीटर निल्सनः अवदत् यत् दक्षिणस्वीडेन्देशे कम्पनीयाः लिङ्कोपिङ्ग्-उत्पादनसंस्थानस्य मीडिया-भ्रमणकाले निर्माता डिजिटल्-रूपेण डिजाइन-कृतानां प्रदर्शन-माडलानाम् एकां श्रृङ्खलां प्रदर्शितवान्, परन्तु अन्येषां भौतिक-माडलानाम् परीक्षणं पवन-सुरङ्गेषु पूर्वमेव कृतम् अस्ति


माध्यमेभ्यः दर्शितस्य चित्रस्य विवरणं अल्पं आसीत्, केवलं विमानस्य लघु श्वेतरूपरेखा एव आसीत् । साब इत्यनेन भिन्नं अवधारणाप्रतिबिम्बं प्रदत्तं यत् कम्पनी यत् बोधयति स्म तत् भविष्यस्य विमानस्य स्वरूपस्य "कलाकारस्य धारणा" इति ।


निल्सनः अवदत् यत् यद्यपि स्वीडिश-अधिकारिणः अद्यापि प्रदर्शकस्य कृते स्वस्य विशिष्टानि आवश्यकतानि न व्याख्यातवन्तः तथापि विमानस्य आयामाः "विभिन्नविन्यासाः" च समाविष्टाः केचन विवरणाः चर्चा कृताः सन्ति ततः परं "ते इच्छन्ति यत् अस्मान् द्रुतं गच्छामः" इति नील्सेन् अवदत्, भविष्यस्य दिशासु द्रुतप्रोटोटाइपिङ्ग् अपि अन्तर्भवति इति च अवदत् ।


तदतिरिक्तं नील्सेन् इत्यनेन उक्तं यत् प्रदर्शनसंकल्पनाचरणस्य अग्रे गन्तुं मार्गं अधिकं निर्धारयितुं निकटभविष्यत्काले अन्तिमप्रणालीसमीक्षा नवीनतासंकल्पनासमीक्षा च क्रियते। भविष्यस्य द्वयोः माइलस्टोनयोः अस्मिन् वसन्तऋतौ प्रदर्शनहितधारकसमागमस्य परिणामः अस्ति।


एतावता मानवयुक्तस्य अथवा मानवरहितस्य प्रदर्शनकस्य उपयोगः करणीयः इति निर्णयः न कृतः ।


"यदि लक्ष्यं मानवयुक्तविमानचालकानाम् अवलोकनं भवति चेदपि मानवरहितं भवितुम् अर्हति यतोहि अस्माकं रुचिः कस्यापि प्रौद्योगिक्याः विषये अस्ति यस्य विमानचालकस्य आवश्यकता नास्ति" इति नेल्सनः साझां कृतवान्


"किन्तु यथा स्वीडिश-रक्षासामग्री-प्रशासनं पुनरावृत्तयः द्रष्टुम् इच्छति, तथैव डिजाइनाः अतीव उन्नताः भवितुम् आवश्यकाः न सन्ति," परन्तु यथा यथा अवधारणा-चरणं प्रगच्छति तथा तथा प्रत्येकं डिजाइनं अन्तिम-अपेक्षया अधिकं शक्तिशाली भवितुम् अपेक्षितम् अस्ति


अस्मिन् वर्षे मार्चमासे साब् स्वीडिश-रक्षासामग्रीप्रशासनेन सह "भविष्यस्य युद्धविमानसंकल्पनासंशोधनं" कर्तुं द्विवर्षीयं अनुबन्धं कृतवान्, यत् मानवयुक्तं मानवरहितं च विमानं डिजाइनं प्रति केन्द्रितम्, स्वीडेन्देशेन च भविष्यस्य युद्धविमानस्य The schedule इत्यस्य द्वितीयचरणस्य घोषणा कृता २०२६ तः २०३१ पर्यन्तं चलति, अन्तिमक्रयणनिर्णयात् पूर्वं अवधारणाकार्यं प्रदर्शकविकासं च केन्द्रीकृत्य ।


एतेषु पञ्चवर्षेषु साबस्य नूतना वर्षावनप्रौद्योगिकीप्रयोगशाला तथा अनुसंधानविकासपरियोजनानां श्रृङ्खला अधिकांशतः परीक्षितेषु वा विकसितेषु वा सर्वेषु महत्त्वपूर्णः प्रभावं करिष्यति।

वर्षावनस्य अभियंताः सम्प्रति 3D मुद्रितसमष्टिपक्षाः, 3D मुद्रितधडः, एकीकृतः 4G-6G आँकडालिङ्काः च इत्यादिभिः नवीनप्रौद्योगिकीभिः निर्मितविमानानाम् उड्डयनस्य मूल्याङ्कनार्थं Ruby इति नामकं लघु, न्यूनलाभयुक्तं ड्रोन् निर्मान्ति, यस्मात् Connectivity - Avionics इत्यस्य विकासः अभवत् साबस्य ग्रिपेन् ई/एफ युद्धविमानम्।


तदतिरिक्तं साब् इत्यनेन वर्षावनस्य जालपुटे ड्रोन्-समूहस्य अवधारणा-कला अपि दर्शिता ।

तदतिरिक्तं निर्माता इत्यनेन प्रकटितं यत् तस्य एयरोस्पेस् विभागः अपि १५० "उन्नत" परियोजनासु कार्यं कुर्वन् अस्ति यत्र शस्त्राणि, संवेदकाः, इलेक्ट्रॉनिकयुद्धं, आदेशः नियन्त्रणं च (C2), मानव-यन्त्र-अन्तरफलकं, कृत्रिम-बुद्धिः स्वायत्त-सॉफ्टवेयरं च, संजाल-सूचना-प्रौद्योगिकी च सन्ति वाहन-इञ्जिनीयरिङ्ग-सहितक्षेत्राणां विस्तृतश्रेणी ।


नील्सेन् इत्यनेन उल्लेखितम् यत् उन्नतपरियोजनासु वृद्ध्या "ग्रीष्मकालस्य अनन्तरं" आरभ्य अतिरिक्त १२० परियोजनानां विकासः भविष्यति ।


"मम अधिकधनस्य आवश्यकता नास्ति" इति सः २०३० तमवर्षपर्यन्तं फ्यूचर फाइटर कार्यक्रमस्य वित्तपोषणस्य विषये अवदत्, परन्तु तर्कितवान् यत् ग्रिपेन् ई/एफ विमानस्य विकासस्य व्ययः दृष्ट्वा प्रतिद्वन्द्वी बीएई सिस्टम्स् तथा लॉकहीड् मार्टिन् डिमार्टिन् "न उत्तिष्ठति" इति ."


स्वीडेन्देशः पूर्वं यूके-देशस्य भविष्य-युद्ध-वायु-प्रणाली (FCAS)-परियोजने BAE-सहितं कार्यं कृतवान् आसीत्, यावत् फ्यूचर-फाइटर-कार्यक्रमस्य पुनर्विचारस्य निर्णयः न कृतः यावत् स्वीडेनदेशः अन्ततः एकान्ते गन्तुं न निश्चयति तावत् साबः वैश्विकयुद्धविमाननकार्यक्रमे (यस्मिन् जापानं इटली च अपि समाविष्टौ) BAE इत्यत्र पुनः सम्मिलितुं वा फ्रांको-जर्मन-भविष्यस्य युद्ध-वायु-प्रणाली/SCAF-कार्यक्रमे सम्मिलितुं वा सम्भावनायाः सामनां करिष्यति

टॉमी पीटरसनः

स्वीडिश-वायुसेनायाः उपप्रमुखः टॉमी पीटरसनः अद्य अवदत् यत्, अस्माकं कृते २०३० तमवर्षपर्यन्तं भविष्यस्य युद्धविमानानाम् विषये निर्णयः कर्तुं समयः अस्ति। "सशस्त्रसेनायाः अन्तः चतुर्वर्षीयं अध्ययनं आरब्धवन्तः येन वयं दृढमतं प्राप्तुं शक्नुमः।"

स्वीडेन्देशे सम्प्रति ६० ग्रिपेन् ई जेट् विमानाः आदेशे सन्ति, येषु प्रथमं आगामिवर्षे स्कारबोर्ग् एयर विङ्ग (F7) इत्यस्मै वितरितं भविष्यति । न्यूनातिन्यूनं २०६० पर्यन्तं मञ्चः सेवायां तिष्ठति इति अपेक्षा अस्ति ।