समाचारं

हैरिस् इत्यस्य आह्वानम् अन्यं अभिलेखं प्राप्नोति यत् १६०,००० तः अधिकाः श्वेतवर्णीयाः महिलाः समर्थनसभायां सम्मिलिताः भवन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिवेदनं : रक्षकस्य

कमला हैरिस् इत्यस्य समर्थने कृष्णवर्णीयमहिलामतदातृणां संयोजनाय सफलस्य वर्चुअल्-आह्वानस्य अनन्तरं गुरुवासरे श्वेतवर्णीयमहिलानां लक्ष्यं कृत्वा एतादृशः एव कार्यक्रमः १६०,००० तः अधिकान् जनान् आकर्षितवान्, अभिलेखान् च भङ्गयति इति भासते।

अस्मिन् निर्वाचने विजयं प्राप्तुं डेमोक्रेट्-पक्षस्य कृते श्वेतवर्णीयाः महिलाः प्रमुखाः जनसांख्यिकीयः भविष्यन्ति ।

यदि हैरिस् नवम्बरमासस्य डेमोक्रेट्-दलस्य निर्वाचने विजयं प्राप्नोति तर्हि सा अमेरिका-देशस्य प्रथमा महिला-राष्ट्रपतिः भविष्यति, आगामिमासे डेमोक्रेटिक-राष्ट्रिय-सम्मेलने यदि सा पुष्टिः भवति तर्हि सा प्रथमा कृष्णवर्णीया महिला दक्षिण-एशिया-देशस्य महिला च प्रमुखदलस्य भविष्यति राष्ट्रपतिपदस्य उम्मीदवारः । यदा बाइडेन् गतरविवासरे पुनः निर्वाचनदौडतः निवृत्तः इति घोषितवान् तदा हैरिस् इत्यस्य राष्ट्रपतिपदस्य अभियानं शीघ्रं प्रचलति।

“यथा कृष्णवर्णीयाः महिलाः पुरुषाः च उपराष्ट्रपतिं कमला हैरिस् इत्यस्य समर्थनं कुर्वन्ति तथा श्वेतवर्णीयैः महिलाभिः सह सम्मेलन-कॉलस्य आयोजनस्य समयः अस्ति।”

"अस्माकं अभिनयस्य वारः अस्ति तथा च वयं तत् कर्तुं गच्छामः, एतां तिथिं समयं च स्मर्यताम्।"

श्वेतवर्णीयानाम् महिलानां, येषु अधिकांशः रिपब्लिकन्-पक्षस्य मतदानं कर्तुं प्रवृत्तः, उत्थाय हैरिस्-पक्षस्य समर्थनं कर्तुं आह्वानं कुर्वन्तः "वर्चुअल् फ्लायर्" इति सामाजिकमाध्यमेषु व्यापकरूपेण प्रसारिताः "श्वेतवर्णीयाः महिलाः: आह्वानस्य उत्तरं ददतु" इति अस्मिन् सप्ताहे पूर्वं कृष्णवर्णीयमहिलाभिः प्रसारितेन आह्वानेन प्रेरितः जूम-कॉलः, यस्मिन् १६४,००० श्वेतवर्णीयमहिलाः उपस्थिताः आसन्, इतिहासस्य बृहत्तमस्य जूम-कॉलस्य विश्वविक्रमः च स्थापितः इति कथ्यते गुरुवासरे रात्रौ द्वौ घण्टाभ्यः न्यूनेन समये हैरिस् इत्यस्य कृते प्रायः २० लक्षं डॉलरं संग्रहितम्।

रविवासरे विन् विथ ब्ल्याक् वुमेन् इति कृष्णवर्णीयमहिलानेतृणां, इवेण्ट् आयोजकानाम् च समूहेन जूम-कॉलस्य आरम्भः कृतः, बाइडेन्-निर्णयस्य घण्टाभिः अन्तः एव ४४,००० जनाः आह्वानस्य भागं गृहीतवन्तः ।

ये जनाः बहूनां जनानां कारणात् सम्मेलन-कॉल-समारोहे उपस्थिताः भवितुम् असमर्थाः आसन्, ते अन्यैः मञ्चैः यथा ट्विच्, क्लबहाउस्, यूट्यूब-इत्येतयोः माध्यमेन सभां दृष्टवन्तः ।

२०२० तमे वर्षे आरम्भात् आरभ्य रणनीतिज्ञः जोताका ईडी इत्यनेन स्थापितायाः संस्थायाः अनेकानाम् आह्वानानाम् एकः एव आसीत् ।

सोमवासरे कॉल्स् टु ब्लैक वुमेन् इत्यनेन प्रेरितस्य कॉल्स् टु ब्लैक मेन् अभियानेन अपि १३ लक्षं डॉलरात् अधिकं धनं संग्रहितम्, यत्र १७,००० तः अधिकानां दातृणां योगदानं हैरिस् इत्यस्य समर्थनाय निर्धारितम् अस्ति

प्रमुखः बन्दुकनियन्त्रणकार्यकर्ता शैनन् वाट्स् गुरुवासरस्य आयोजनस्य आयोजनं कृतवान्, यस्मिन् अभिनेत्री कोनी ब्रिटनः, पूर्व-अमेरिका-फुटबॉल-तारकः मेगन-रपिनो, अमेरिकी-प्रतिनिधिः लिज्जी फ्लेचरः, संगीतकारः पिङ्क् च सहितः अतिथयः उपस्थिताः आसन् वाट्सः ट्विट्टर् इत्यत्र लिखितवान् यत् शुक्रवासरस्य अपराह्णपर्यन्तं संस्थायाः ८५ लक्षं डॉलरात् अधिकं धनं संग्रहितम्।

२०१६ तमे वर्षे मतदानस्य योग्यानां ५२% श्वेतवर्णीयानाम् महिलानां मतदानं डोनाल्ड ट्रम्पं कृतम्, एषः आकङ्कः सम्भवतः ट्रम्पस्य निर्वाचने विजयं प्राप्तुं साहाय्यं कृतवान् । तस्मिन् समये सः अमेरिकादेशस्य प्रथमा महिलाराष्ट्रपतिः भवितुम् इच्छन्त्याः हिलारी क्लिण्टनस्य विरुद्धं धावति स्म । २०२० तमे वर्षे श्वेतवर्णीयानाम् महिलानां बहुमतेन पुनः ट्रम्पं मतदानं कृतम् ।

रट्जर्स् विश्वविद्यालयस्य अमेरिकनमहिलानां राजनीतिस्य च अध्ययनकेन्द्रं उक्तवान् यत् - "२००० तमे वर्षे राष्ट्रपतिनिर्वाचनात् परं श्वेतवर्णीयानाम् महिलानां बहुमतेन रिपब्लिकनपक्षस्य उम्मीदवारानाम् मतदानं कृतम्, यदा श्वेतवर्णीयाः महिलाः डेमोक्रेटिकपक्षस्य उम्मीदवारस्य रिपब्लिकनपक्षस्य च उम्मीदवारस्य अल गोर् इत्यस्य च मध्ये प्रायः समानरूपेण विभक्ताः आसन् जार्ज डब्ल्यू बुश।

“तस्य विपरीतम्, कृष्णवर्णीयाः, लैटिन्क्स-एशियाई-महिलाः सम्पूर्णे कालखण्डे डेमोक्रेटिक-अभ्यर्थीनां प्रचण्डतया समर्थनं कृतवन्तः यस्य कृते लिंग-जाति-अनुसारं विभक्ताः आँकडा: उपलब्धाः आसन्।”.

वाट्स् इत्यनेन उक्तं यत् इतिहासः पुनरावृत्तिः न भवति इति सा आशास्ति।

"मम सहकारिणः श्वेतवर्णीयाः महिलाः : वयम् एतस्याः समस्यायाः समाधानं कर्तुं शक्नुमः, कर्तव्यं च, प्रथमं सोपानं च कृष्णवर्णीयमहिलानां इव परिचालनं करणीयम्" इति वाट्सः आह्वानात् पूर्वं इन्स्टाग्रामे लिखितवान् । सा स्वस्य लिखितस्य Substack पोस्ट् इत्यस्य लिङ्क् कृतवती, यस्य भागः पठ्यते यत् -“रिपब्लिकन्-पक्षस्य कृते मतदानं कुर्वन्ति श्वेतवर्णीयाः महिलाः, यदा अपि तत् तेषां हिताय न प्रतीयते, तदा अपि विशेषाधिकारेन, व्यवस्थितजातिवादेन, लैङ्गिकतावादेन, धार्मिकप्रत्ययैः, पितृसत्ताभिः च आकारिता जटिला घटना अस्ति

“किन्तु वयं एकात्मकः समूहः न स्मः; निर्वाचनपरिणामः।"

वाट्सः अपि अवदत् यत्, "अन्यशब्देषु यदि वयम् अधुना कार्यं कुर्मः तर्हि मतदानस्य गतिं परिवर्तयितुं शक्नुमः, कृष्णवर्णीयमहिलानां च १०० दिवसेषु उपराष्ट्रपतिं हैरिस् राष्ट्रपतित्वेन निर्वाचने साहाय्यं कर्तुं शक्नुमः" इति ।