समाचारं

पेरिस् ओलम्पिकग्रामे अण्डस्य सीमा मांसस्य अनुमतिं न प्राप्नोति, अतः यूके-देशः तान् "उद्धारयितुं" तत्कालं फ्रान्स्-देशं पाकशास्त्रज्ञान् प्रेषयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

"१५,००० क्रीडकान् पोषयितुं खलु सुलभं कार्यं नास्ति, परन्तु पेरिस् ओलम्पिकग्रामस्य मुख्यभोजनागारस्य नियतिः इव दृश्यते यत् पेरिस् ओलम्पिकस्य उद्घाटनस्य अनन्तरमेव क्रीडकानां अपर्याप्तभोजनराशनस्य शिकायतां विषये कथ्यते। ब्रिटिश गार्जियनः शिकायतम् एवम् मार्गम्।

टाइम्स् इति पत्रिकायाः ​​२५ दिनाङ्के ज्ञापितं यत् पेरिस-ओलम्पिक-ग्रामस्य आधिकारिक-उद्घाटनेन सह विभिन्नदेशेभ्यः अधिकाधिकाः क्रीडकाः प्रवेशं कुर्वन्ति, भोजन-आपूर्ति-आपूर्ति-शृङ्खलायां च दबावः वर्धमानः अस्ति केचन क्रीडकाः ज्ञातवन्तः यत् वातानुकूलनरहितगृहेषु निवासस्य अतिरिक्तं गत्तानिर्मितशय्यासु निद्रायाः अतिरिक्तं ते इदानीं पर्याप्तं खादितुम् अपि न शक्नुवन्ति भोजनालयेषु प्रदत्तं भोजनं परिमाणेन अपर्याप्तं वा अतिमन्दं पुनः पूरितं वा भवति।

ब्रिटिश-ओलम्पिक-सङ्घस्य अध्यक्षः एण्डी-एन्सन्-इत्यनेन अपि एतादृशी एव शिकायतां आरब्धा यत् तेषां कृते ओलम्पिक-ग्रामे भोजनालयं त्यक्त्वा यूके-देशात् तत्कालं पाकशास्त्रज्ञाः प्रेषिताः, पेरिस्-नगरस्य उपनगरे नूतनं भोजनालयं आरभ्यत इति। ओलम्पिकस्य भोजनस्य प्रदातुं उत्तरदायी फ्रांसीसी कम्पनी सुधारं करिष्यति इति उक्तवती अस्ति।

अमेरिकन-दैनिक-बीस्ट्-पत्रिकायाः ​​टीकाकरणं कृतम् यत् पूर्वं यूके-देशं गच्छन्तः फ्रांसीसी-पर्यटकाः अत्र दुष्टभोजनस्य विषये शिकायतुं प्रवृत्ताः आसन्, परन्तु पेरिस्-ओलम्पिक-क्रीडायां स्थितिः विपरीता इव आसीत्

गार्जियन-पत्रिकायाः ​​अनुसारं यद्यपि पेरिस्-नगरस्य आयोजकाः क्रीडकानां कृते मिशेलिन्-तारक-रेस्टोरन्ट्-स्तरीयं भोजनं प्रदास्यन्ति इति दावान् कृतवन्तः तथापि वास्तविकता दूरं भिन्ना आसीत् : अण्डानि, रोस्ट्-कुक्कुटं च राशनं दत्तवन्तः, पङ्क्तयः अतीव दीर्घाः आसन्, लोकप्रियव्यञ्जनानां अभावः च आसीत् बुधवासरे प्रातःभोजार्थं अण्डानां राशनं कृत्वा ओलम्पिकग्रामस्य मुख्यभोजनागारस्य भोजनप्रस्तावस्य विषये टीम जीबी सहितं बहवः जनाः शिकायतुं प्रवृत्ताः।

ओलम्पिकग्रामे प्रतिदिनं प्रायः ४०,००० भोजनं करणीयम्, मुख्यभोजनागारस्य ३,३०० आसनानि च सन्ति । एकः अनामिकः ब्रिटिश-क्रीडकः द टाइम्स्-पत्रिकायाः ​​समक्षं शिकायत यत् पेरिस्-ओलम्पिक-ग्रामस्य आयोजनं यथा कल्पितं तथा व्यवस्थितं नास्ति, पूर्व-ओलम्पिक-क्रीडां विना आयोजकाः उत्तमं कार्यं कृतवन्तः इति

सः अवदत्- "अन्तिमदिनेषु जनानां विशालः प्रवाहः, अराजकता च अभवत् । आयोजकाः वदन्ति यत् ओलम्पिकं अधिकं स्थायित्वं कर्तुं अधिकं वनस्पति-आधारितं भोजनं भविष्यति, परन्तु कदाचित् यदि भवान् शिखरसमये गच्छति तर्हि तत् कुक्कुटस्य खण्डं प्रति अपि कठिनं भवितुम् अर्हति” इति ।

ब्रिटिश-ओलम्पिक-सङ्घस्य अध्यक्षः एन्सोन् अपि टाइम्स्-पत्रिकायाः ​​समक्षं दर्शितवान् यत् यद्यपि प्रत्येकस्य ओलम्पिक-क्रीडायाः आरम्भे काश्चन समस्याः भविष्यन्ति तथापि पेरिस्-ओलम्पिक-क्रीडायां बृहत्तमा समस्या ओलम्पिक-ग्रामे अपर्याप्तं खाद्य-आपूर्तिः अस्ति

"प्रथमं पर्याप्तं भोजनं नास्ति: अण्डानि, कुक्कुटं, केचन कार्बोहाइड्रेट्; ततः अन्नस्य गुणवत्तायाः समस्या अस्ति। क्रीडकाः ज्ञातवन्तः यत् केषुचित् व्यञ्जनेषु मांसं कच्चा मांसम् आसीत्। आयोजकैः आगामिषु दिनेषु भोजनस्य महत्त्वपूर्णं सुधारः करणीयः। " एन्सोन् "भोजनस्य कठिनतायाः" समाधानार्थं ते यूके-देशात् पाकशास्त्रज्ञान् तत्कालं प्रेषयितुं, ओलम्पिक-ग्रामात् १५ मिनिट्-दूरे स्थितं भोजनालयं भाडेन स्वीकृत्य, भोजनस्य उन्नयनार्थं स्वव्यापारं आरभ्य कर्तुं बाध्यतां प्राप्तवन्तः इति प्रकाशितम् "अस्माकं क्रीडकाः क्लिचीनगरे अस्माकं भोजनालयं गन्तुं रोचन्ते, अतः अस्माभिः अन्यं रसोईयाः आगन्तुं करणीयम् आसीत् यतोहि अस्माभिः यत् चिन्तितम् तस्मात् अपि परं माङ्गल्यं आसीत्।”.

सः अपि अवदत् यत्, "क्रीडकानां मध्याह्नभोजनानन्तरं तेषां ग्रामं प्रति नेतुम् रात्रिभोजनं समायोजयितुं भवति यतोहि ते क्रीडकानां भोजनालयं गत्वा भोजनं कर्तुम् न इच्छन्ति। अतः वयं अधिकं भोजनं प्रदातुं अस्माकं क्रीडकानां रक्षणार्थं प्रयत्नशीलाः स्मः। इदानीं एषा एव बृहत्तमा समस्या अस्ति ।

ब्रिटिश-डेली-टेलिग्राफ-पत्रिकायाः ​​अनुसारम् अस्मिन् भाडे अस्थायी-शिबिरे ब्रिटिश-भोजन-दलेन सप्तदिवसीय-रोलिंग्-मेनू-निर्माणं कृतम्, स्नैक्-स्थानकेषु कदापि नवनिर्मितं सैण्डविच्, अनाजं, फलं, दधि च प्रदास्यति अत्र अपि ७०० जाराः मूंगफली-मक्खनं, ६,५०० पुटं पोप्कॉर्न्, २०० पेटीः मक्का-फ्लेक्स्, २२,००० अनाज-पट्टिकाः, १,००० तः अधिकाः अनाजस्य पेटीः, टीम जीबी-क्रीडकानां कृते प्रायः १,००० पुटं शुष्क-आम्रस्य च सन्ति केचन Team GB समर्थनकर्मचारिणः अपि ओलम्पिकग्रामे न अपितु अत्रैव भोजनं कर्तुं चितवन्तः ।

गार्जियन-पत्रिकायाः ​​अनुसारं ओलम्पिक-क्रीडायाः समये खाद्यस्य कार्बन-पदचिह्नं २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायाः आर्धं यावत् न्यूनीकर्तुं पेरिस्-ओलम्पिक-क्रीडायां खाद्य-आपूर्ति-विषये कठोर-गुणवत्ता-विनियमाः निर्धारिताः सन्ति, यत्र २५० किलोमीटर्-पर्यन्तं सामग्रीनां चतुर्थांशस्य स्रोतः आवश्यकः अस्ति of Paris. , २०% सामग्रीः जैविकं प्रमाणितं भवितुमर्हति । सर्वं मांसं, दुग्धं, अण्डानि च फ्रान्सदेशात् आगमिष्यन्ति, अन्नस्य तृतीयभागः वनस्पति-आधारितः भविष्यति ।

तदतिरिक्तं आयोजकाः दावन्ति यत् प्रस्तावितानां ५०० व्यञ्जनानां प्रायः द्वितीयतृतीयभागः शाकाहारी अस्ति, यथा कृत्रिममांसेन निर्मितं बर्गण्डी रेड वाइन गोमांसस्य स्टू

परन्तु एतत् स्पष्टतया क्रीडकानां कृते आवश्यकं ऊर्जा-उपभोगं पूरयितुं न शक्नोति । शिकायतां प्राप्य ओलम्पिकक्रीडायाः भोजनस्य उत्तरदायी फ्रांसीसी खाद्यसेवाकम्पनी सोडेक्सो लाइव्! meet the needs of athletes "वयं अतीव एथलीट् प्रतिक्रियां गम्भीरतापूर्वकं गृह्णामः तथा च ओलम्पिकग्रामस्य भोजनालयेषु अस्माकं प्रस्तावानां वास्तविक उपभोगस्य अनुकूलनार्थं सक्रियरूपेण कार्यं कुर्मः।

ताजानां खाद्यानां आपूर्तिं प्रति उत्तरदायी सुपरमार्केटसमूहस्य कैरेफोर् इत्यस्य प्रवक्ता अपि प्रतिवदति यत् कम्पनी मूलतः योजनाकृतं परिमाणं वर्धयितुं कथिता अस्ति तथा च ते क्रीडकानां आवश्यकतां पूरयितुं शक्नुवन्ति इति। फ्रांसदेशस्य संचारमाध्यमानां अनुसारं मूलतः सम्पूर्णे ओलम्पिकक्रीडायां अण्डानां अतिरिक्तं ६०० टन कृषिजन्यपदार्थाः प्रदातुं कैरेफोर्-इत्यनेन निर्धारितम् आसीत् ।

शुक्रवासरे स्थानीयसमये उद्घाटनसमारोहात् घण्टाभिः पूर्वं ब्रिटिशराष्ट्रीयदलस्य प्रवक्ता एएफपी इत्यस्मै अवदत् यत् स्थितिः सुधरति इति। सः अवदत् यत् - "अहं मन्ये नवीनतमं वस्तु अस्ति यत् वयं अवगच्छामः यत् स्थितिः सुधरति, पेरिस् ओलम्पिकस्य आयोजकाः तस्मिन् विषये ध्यानं ददति" इति। " " .

अमेरिकन फॉर्च्यून पत्रिकायाः ​​जालपुटे अपि उक्तं यत् वातानुकूलनस्य, गत्ताशय्यायाः च अभावः अपि विश्वस्य सर्वेभ्यः क्रीडकैः सर्वाधिकं आलोचितः क्षेत्रः अस्ति आस्ट्रेलियादेशस्य जलपोलोक्रीडकः टिली केर्न्स् इत्यनेन स्वस्य चेक-इनस्य द्वितीयदिने एकं भिडियो स्थापितं यत् तस्याः पृष्ठं "निद्रायाः कारणात् मृतम्" भविष्यति इति शिकायत, येन आस्ट्रेलियादेशस्य नेटिजनाः "किं एतत् ओलम्पिकं वा क्षुधाक्रीडा" इति शिकायतुं प्रवृत्ताः

केचन देशाः अपि क्रीडकानां कृते आरामदायकं वातावरणं निर्मातुं प्रयत्नार्थं भिन्नानि उपायानि कृतवन्तः । सुरक्षाचिन्तानां जीवनशैल्याः प्राधान्यानां कारणात् अमेरिकीपुरुषबास्केटबॉलदलेन ओलम्पिकग्रामे न निवसितुं निर्णयः कृतः, परन्तु बहिः अन्यत् उच्चस्तरीयं निवासस्थानं प्राप्तम् ब्रिटिश-राष्ट्रीयदलेन स्वव्ययेन ७०,००० पाउण्ड्-रूप्यकाणि व्यययित्वा वातानुकूलन-प्रणालीं स्थापितं यत् क्रीडकाः उष्णवायु-समये स्वस्य स्थितिं निर्वाहयितुं शक्नुवन्ति इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।