समाचारं

टिकटोक् इत्यनेन कोटिकोटिप्रशंसकाः आकृष्टाः सन्ति, निर्वाचनेषु च अग्रणीः सन्ति।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: झेंग युहांग सम्पादक: लैन सुयिंग

यथा यथा बाइडेन् दौडतः निर्गच्छति तथा तथा तस्य उपनिदेशिका कमला हैरिस् अधिकाधिकं चर्चायां क्षिप्ता भवति । जुलैमासस्य २५ दिनाङ्के हैरिस् इत्यनेन उच्चरूपेण घोषितं यत् सा पूर्वराष्ट्रपति ट्रम्प इत्यस्य वादविवादं कर्तुं सज्जा अस्ति । डेमोक्रेट्-दलस्य कृते मतदातानां विश्वासं अधिकं वर्धयितुं दलस्य कृते एषः अवसरः भविष्यति ।

नवीनतममतदानदत्तांशतः न्याय्यं चेत् हैरिस् न केवलं बाइडेन् इत्यस्य समर्थनदरं अतिक्रान्तवती, अपितु केषुचित् सर्वेक्षणेषु स्वविरोधिनं ट्रम्पं अपि अतिक्रान्तवती, येन अस्मिन् वर्षे निर्वाचनप्रचारे डेमोक्रेटिकपक्षस्य क्षयः विपर्यस्तः अभवत्। परन्तु सट्टेबाजीस्थलेषु ट्रम्पः अद्यापि व्हाइट हाउस्-विजेतुं प्रियः अस्ति ।

सम्प्रति हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडयितुं पर्याप्तपक्षप्रतिनिधिनां समर्थनं प्राप्तवती, परन्तु अद्यापि आधिकारिकतया स्वस्य उम्मीदवारीं न घोषितवती। "दैनिक आर्थिकवार्ता" इति संवाददाता अवलोकितवान् यत् प्रक्रियागतदृष्ट्या यदि हैरिस् ट्रम्पेन सह "शिरः-शिरः-सङ्घर्षः" कर्तुम् इच्छति तर्हि अद्यापि त्रीणि "तत्कालकार्याणि" सन्ति येषां समाधानं कर्तव्यम्।

तस्मिन् एव काले हैरिस् इत्यस्याः वर्धमानस्य लोकप्रियतायाः मध्यं बाह्यजगत् अपि आर्थिकनीतिषु सा यत् परिवर्तनं आनेतुं शक्नोति तस्य विषये ध्यानं दातुं आरब्धम् अस्ति । यदि सा निर्वाचिता भवति तर्हि अमेरिकी अर्थव्यवस्थायां, कृत्रिमबुद्धौ, नूतनऊर्जायां, अन्येषु उद्योगेषु च तस्य किं प्रभावः भविष्यति?

किं हैरिस् इत्यस्य ट्रम्पं पराजयितुं सम्भावना अस्ति?

बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं हैरिस् शीघ्रमेव पर्याप्तपक्षप्रतिनिधिनां समर्थनं प्राप्तवान् यत् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडयितुं शक्नोति, परन्तु सा अद्यापि आधिकारिकतया स्वस्य उम्मीदवारीं न घोषितवती

परन्तु डेमोक्रेटिकपक्षस्य अन्तः वा निर्वाचनेषु राजनैतिकसट्टेबाजीषु वा हैरिस् सर्वाधिकं मुखरः अस्ति । सट्टेबाजीजालस्थले Polymarket इत्यत्र डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य सट्टेबाजीयां हैरिस् इत्यस्य विजयस्य ९७% सम्भावना अस्ति, यत् अत्यधिकं लाभं दर्शयति

ट्रम्पविरुद्धं हैरिस् अपि निकटमेलनं दर्शितवान् । अस्मिन् सप्ताहे प्रारम्भे प्रकाशितेन रायटर्/आईएसओपी सर्वेक्षणेन ज्ञातं यत् हैरिस् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य नेतृत्वं 2 प्रतिशताङ्केन पतला। अस्मिन् विषये विश्लेषकाः मन्यन्ते यत् एतत् (मतदानस्य परिणामः) एकस्मिन् अर्थे ट्रम्पस्य एकं दोषं प्रकाशयति यत् बाइडेनस्य सम्मुखे न दृश्यते: आयुः।

युवामतदातृभिः सह उत्तमरीत्या एकीकृत्य हैरिस् इत्यनेन २५ दिनाङ्के आधिकारिकं टिकटोक् खातं (@kamalaharris) उद्घाटितम् । तस्याः प्रथमं विडियो पोस्ट् कृत्वा ४० निमेषेषु एव अस्य खातेः एकलक्षाधिकाः अनुयायिनः, द्वौ घण्टाभ्यः न्यूनेन समये च प्रायः २,००,००० अनुयायिनः आकर्षिताः प्रेससमयपर्यन्तं प्रशंसकानां संख्या १७ लक्षं, पसन्दस्य संख्या २५ लक्षं च अभवत् ।

तस्याः वयसः अतिरिक्तं केचन डेमोक्रेट्-दलस्य जनाः भविष्यवाणीं कुर्वन्ति यत् हैरिस् इत्यस्याः महिलात्वेन अल्पसंख्याकत्वेन च स्थितिः तस्याः अनुमोदन-मूल्याङ्कनेषु अपि प्रतिबिम्बिता भवितुम् अर्हति इति ।

परन्तु ट्रम्प-अभियानस्य मतदानकर्ता, वरिष्ठः सल्लाहकारः च टोनी फैब्रिजिओ इत्यनेन २४ दिनाङ्के आन्तरिक-ज्ञापनपत्रे उक्तं यत्, व्यापक-माध्यम-कवरेज-कारणात् हैरिस्-महोदयस्य अनुमोदन-रेटिंग् अस्थायीरूपेण वर्धयितुं शक्नोति यत् “एषा वृद्धिः आगामिषु कतिपयेषु दिनेषु दर्शयितुं आरभते | तथा च किञ्चित्कालं यावत् निरन्तरं भविष्यति, परन्तु आतङ्कस्य आवश्यकता नास्ति, अभियानस्य मौलिकाः अपरिवर्तिताः एव तिष्ठन्ति” इति ।

यत्र स्विंग् राज्येषु निर्वाचनं सर्वाधिकं स्पर्धा भवति तत्र अद्यापि ट्रम्पस्य अग्रता अस्ति। एमर्सन महाविद्यालय/कैपिटल हिल् डेली इत्यनेन २५ तमे दिनाङ्के प्रकाशितस्य सर्वेक्षणस्य अनुसारं एरिजोना (४९% तः ४४%), जॉर्जिया (४८% तः ४६%), मिशिगन (४६%) (४५% तः ४५%) च देशेषु ट्रम्पस्य समग्रं अग्रता अस्ति । ) तथा पेन्सिल्वेनिया (४८% तः ४६%) इत्येतयोः द्वयोः अपि अग्रता निर्वाह्यते, विस्कॉन्सिन्-नगरे तु ४७% यावत् बद्धौ स्तः ।

हैरिस् इत्यस्य त्रीणि “तत्कालीनप्राथमिकता”

वृषभगतिमध्ये हैरिस् उच्चरूपेण घोषितवती यत् सा ट्रम्पस्य वादविवादं कर्तुं सज्जा अस्ति। अस्मिन् सप्ताहे फॉक्स न्यूज इत्यनेन हैरिस् ट्रम्प च १७ सेप्टेम्बर् दिनाङ्के दूरदर्शने वादविवादं कर्तुं आमन्त्रितम् इति कथ्यते। परन्तु ट्रम्प-अभियानेन २६ दिनाङ्के उक्तं यत् यावत् डेमोक्रेटिक-पक्षः आधिकारिकतया उम्मीदवारस्य निर्णयं न करोति तावत् यावत् ते हैरिस्-सहितं सामान्यनिर्वाचन-विमर्शं कर्तुं न सहमताः भविष्यन्ति

प्रक्रियागतदृष्ट्या अद्यापि हैरिस् इत्यस्य ट्रम्पस्य सम्मुखीकरणात् पूर्वं त्रीणि तात्कालिककार्याणि समाधानं कर्तव्यानि सन्ति।

प्रथमं दलात् औपचारिकं नामाङ्कनं प्राप्तुं आवश्यकता अस्ति। योजनानुसारं शिकागोनगरे अगस्तमासस्य १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य आयोजनं निर्धारितम् अस्ति। परन्तु दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य औपचारिकरूपेण पुष्ट्यर्थं पूर्वमेव ऑनलाइन मतदानं कर्तुं डेमोक्रेटिकपक्षस्य योजना अस्ति। विदेशीयमाध्यमेन ज्ञातं यत् डेमोक्रेटिकपक्षः अगस्तमासस्य प्रथमदिनात् पूर्वमेव अथवा अगस्तमासस्य ७ दिनाङ्कात् एव ऑनलाइन मतदानं कर्तुं शक्नोति।उपराष्ट्रपतिः हैरिस् आवश्यकं प्रतिनिधिमतं जित्वा दलस्य नामाङ्कनं प्राप्तुं शक्नोति।

यदि डेमोक्रेटिक-राष्ट्रीय-सम्मेलनस्य पूर्वकाले कोऽपि डेमोक्रेट्-पक्षः हैरिस्-महोदयाय चुनौतीं दातुं अग्रे आगच्छति तर्हि अन्ततः उम्मीदवारः अनिश्चितः एव तिष्ठति ।

तदनन्तरं धावनसहचरं चिनुत ।

विदेशीयमाध्यमेन उक्तं यत् अमेरिकी-डेमोक्रेटिक-दलस्य बहुविध-प्रमुख- "वित्तपोषकाणां" अनुसारं अमेरिकी-राष्ट्रपति-निर्वाचने स्विंग्-राज्येभ्यः त्रयः डेमोक्रेट्-दलस्य सदस्याः सन्ति, येषु हैरिस्-महोदयः केन्द्रितः अस्ति मार्क केली तथा उत्तरकैरोलिनादेशस्य गवर्नर् रॉय कूपरः च । समाचारानुसारं वालस्ट्रीट्-नगरस्य वित्तीयसमर्थकाः शापिरो-कूपर-योः पक्षे भवन्ति, हॉलीवुड्-नगरस्य वित्तीयसमर्थकाः केलि-इत्यस्य पक्षे भवन्ति ।

तदतिरिक्तं बाइडेन्-प्रचार-निधिषु प्रायः १० कोटि-डॉलर्-रूप्यकाणां कानूनी-अधिग्रहणं भवति ।

ट्रम्प-अभियानेन अद्यैव संघीयनिर्वाचनआयोगाय शिकायत यत् हैरिस् बाइडेन्-प्रचार-निधिं ९६ मिलियन-डॉलर्-अधिकं ग्रहीतुं न शक्नोति इति ।

अस्य विषयस्य विषये वर्तमानः संघीयनिर्वाचनआयोगस्य अध्यक्षः शीन् कुक्से इत्यनेन X मञ्चे स्थापितं यत् पूर्वदातृभ्यः धनवापसीं निर्गन्तुं आवश्यकं भवेत् येन ते स्वदानग्राहकानाम् पुनः चयनं कर्तुं शक्नुवन्ति। अन्यः निर्वाचनवकीलः अपि विदेशीयमाध्यमेभ्यः सूचितवान् यत् बाइडेन् इत्यनेन प्रचारलेखस्य शेषं डेमोक्रेटिकराष्ट्रीयसमित्याम् स्थानान्तरितव्यं, ततः हैरिस् धनसङ्ग्रहस्य समर्थनं पुनः प्राप्तुं नूतनं प्रचारलेखं उद्घाटयितव्यम् इति।

सम्प्रति ट्रम्प-अभियानस्य विषये शिकायतया अद्यापि अग्रे समीक्षिता अस्ति, हैरिस् इत्यनेन अद्यापि तस्मिन् विषये स्वस्य स्थितिः न प्रकटिता ।

हैरिस् इत्यस्य नीतिप्रस्तावानां किं प्रभावः ?

"दैनिक आर्थिकवार्ता" इति संवाददातृभिः अवलोकितं यत् यथा यथा हैरिस् इत्यस्याः ध्यानं वर्धितम् तथा तथा तस्याः नीतिप्रस्तावाः अपि उष्णविषयः भवितुम् आरब्धाः ।

विदेशीयमाध्यमविश्लेषणस्य मतं यत् यदि सा डेमोक्रेटिकपक्षस्य उम्मीदवारः भवति तर्हि सा करव्यापारादिषु प्रमुखेषु विषयेषु बाइडेनस्य नीतिप्रस्तावान् बहुधा निरन्तरं करिष्यति, परन्तु जलवायुपरिवर्तनादिक्षेत्रेषु अधिकं सक्रियः भविष्यति।

१) महङ्गानि : सम्प्रति केवलं २३% मतदातारः हैरिस् इत्यस्य तया सह सम्बद्धाः सन्ति

अमेरिकी वाणिज्यविभागेन २५ तमे दिनाङ्के प्रकाशितस्य प्रथमानुमानितदत्तांशस्य ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे अमेरिकीवास्तविकजीडीपी २.८% वार्षिकदरेण वर्धिता। विदेशीयमाध्यमेन टिप्पणी कृता यत् एतस्य दत्तांशस्य अर्थः अस्ति यत् अमेरिकी अर्थव्यवस्था महङ्गानि अधिकं न प्रवर्तयित्वा लचीलतां प्राप्तवती अस्ति।

"समग्रतया, एतत् आर्थिकशक्तेः प्रतिबिम्बम् अस्ति, तथा च बहुविधराजनैतिकपूर्वसूचनाप्रतिरूपेभ्यः न्याय्यं चेत्, मौलिकताः हैरिस्-पक्षे सन्ति, यः हार्वर्ड-प्रोफेसरः आसीत्, यः ओबामा-प्रशासनस्य एक्स्प्रेस्-मध्ये मुख्य-अर्थशास्त्रीरूपेण कार्यं कृतवान् "दैनिक आर्थिकसमाचारः" इति संवाददाता अवदत् यत् ब्लूप्रिण्ट् इत्यस्य सर्वेक्षणेन अपि ज्ञातं यत् केवलं २३% मतदाताः एव हैरिस् इत्यस्य अमेरिकीमहङ्गानिविषये सम्बद्धवन्तः ।

परन्तु केचन अर्थशास्त्रज्ञाः सूचितवन्तः यत् हैरिस् सदैव दीर्घकालीन-आर्थिक-चुनौत्यस्य समाधानस्य वकालतम् अकरोत्, यथा आय-वैषम्यं, स्वास्थ्यसेवा, जलवायुपरिवर्तनं च राजनीतिक अर्थशास्त्री चक वारेन इत्यस्य मतं यत् "यदि हैरिस् कार्यभारं स्वीकृत्य एतेषु क्षेत्रेषु बृहत्रूपेण निवेशं करोति तर्हि महङ्गानि अथवा अपस्फीतिः भवितुम् अर्हति" इति

२) कृत्रिमबुद्धिः : सावधानता निरन्तरं भवितुं शक्नोति

यस्मिन् प्रौद्योगिक्याः क्षेत्रे बहु ध्यानं आकृष्टम् अस्ति, तस्मिन् क्षेत्रे हैरिस् प्रौद्योगिक्याः विकासे बाइडेन् इत्यस्य सावधानतां निरन्तरं कर्तुं शक्नोति।

विदेशीयमाध्यमानां अनुसारं सा एकस्मिन् भाषणे चेतावनीम् अयच्छत् यत् एआइ "मानवजातेः अस्तित्वं संकटं जनयितुं शक्नोति" इति, अस्मिन् वर्षे मार्चमासे सम्मेलन-कौले पुनः सा "अमेरिकन-जनानाम् अधिकारः अस्ति यत् तेषां सर्वकारस्य कदा कथं च इति ज्ञातुं अधिकारः अस्ति" इति एआइ इत्यस्य उपयोगं करिष्यति।

परन्तु पूर्वराजनैतिकजीवने हैरिस् सिलिकन-उपत्यकायाः ​​प्रौद्योगिकी-नेतृभिः सह बहुधा मिलति स्म । वर्तमान समये प्रौद्योगिकी-उद्योगे बहवः जनाः हैरिस्-इत्यस्मै धनं समर्थयन्ति, दानं च कृतवन्तः, येषु फेसबुक्-सीओओ शेरिल् सैण्डबर्ग्, नेटफ्लिक्स्-सहसंस्थापकः रीड् हेस्टिङ्ग्स्, परोपकारी च मे इत्यादयः अनेके प्रसिद्धाः व्यक्तिः सन्ति

"सिलिकन वैली इत्यनेन सह हैरिस् इत्यस्य सम्बन्धं दृष्ट्वा केचन टेक् उद्योगं सम्भाव्यविजेता इति पश्यन्ति" इति वित्तीयधारककम्पनी स्टिफेल् इत्यस्य मुख्यवाशिङ्गटननीतिरणनीतिज्ञः ब्रायन गार्डनर् अवदत् "किन्तु यदि सा अध्यक्षा निर्वाचिता अस्ति तर्हि अस्माकं प्रश्नाः सन्ति यत् सा शक्नोति वा इति compete with अन्यथा मैत्रीपूर्णसम्बन्धे टेक् समुदायः संशयितः एव तिष्ठति।”

३) क्रिप्टोमुद्रा : स्पष्टं वृत्तिः नास्ति

अमेरिकनः प्रसिद्धः निवेशकः मार्क क्यूबन् विदेशीयमाध्यमेभ्यः सूचितवान् यत् सः मन्यते यत् हैरिस् बाइडेन् इत्यस्मात् अपेक्षया क्रिप्टोमुद्रायाः कृते अधिकं मुक्तः भविष्यति।

उल्लेखनीयं यत्, हैरिस् इत्यनेन कदापि सार्वजनिकरूपेण डिजिटलमुद्रासु, टोकनीकरणे, ब्लॉकचेन्, एनएफटीषु वा वृत्तिः न प्रकटिता । विदेशीयमाध्यमेन टिप्पणी कृता यत्, “एतस्य अर्थः भवितुम् अर्हति यत् सा (हैरिस्) रिक्तस्लेट् अस्ति तथा च किमपि भिन्नं मतं स्वीकुर्वितुं शक्नोति यतः हैरिस् इत्यस्य डिजिटलसम्पत्त्याः विषये दृढं व्यक्तिगतदृष्टिकोणं नास्ति इति भासते, हैरिस् इत्यस्य नेतृत्वे, कथं इति विषये एकः सम्भाव्यः निर्णायकः कारकः क्रिप्टोमुद्रा नीतिः तस्याः परितः सल्लाहकारेषु नियामकनेतृषु च असत्यं विकसितं करोति।

४) वाहन-उद्योगः स्वच्छ-ऊर्जायाः, नवीन-ऊर्जा-वाहनानां च लाभः अपेक्षितः

विदेशीयमाध्यमेन सूचितं यत् यदि हैरिस् राष्ट्रपतित्वेन निर्वाचिता भवति तर्हि सा जलवायुविधानस्य रक्षणं विस्तारं च करिष्यति, अथवा अमेरिकादेशं वाहन-उद्योगस्य कृते कठोरतर-पर्यावरण-मानकानि, नवीन-वित्तीय-तन्त्राणि च निर्मातुं धक्कायति, येन स्वच्छ-ऊर्जायाः, नूतन-ऊर्जा-वाहनानां च विकासाय लाभः भविष्यति | .

बाइडेन् इत्यस्य उपनिदेशकरूपेण कार्यं कुर्वन् हैरिस् २०३० तमवर्षपर्यन्तं स्वच्छऊर्जा तथा विद्युत्वाहनप्रोत्साहनं लक्ष्यं च केन्द्रीकृत्य अमेरिकी-इतिहासस्य बृहत्तमं जलवायुव्ययकानूनं महङ्गानि कटौतीकानूनस्य धक्काय योगदानं दत्तवान् ।२००५ तमे वर्षे स्तरस्य तुलने ग्रीनहाउस-गैस-उत्सर्जनं ४२% न्यूनीकरोतु .

तदतिरिक्तं कैलिफोर्निया-देशस्य महान्यायिकत्वेन हैरिस्-महोदयस्य कार्यकालस्य प्रकरणाः अपि पर्यावरण-न्यायस्य तस्याः वकालतम् अपि प्रकाशयन्ति । सा आल् अमेरिकन् पाइप्लाइन् तैलप्रक्षेपणसम्बद्धानां नव आपराधिकआरोपाणां नेतृत्वं कृतवती, विजयी च अभवत् ।