समाचारं

अधिकतमं दण्डः ३७० वर्षाणि अस्ति! एसईसी "सुप्रसिद्धः लघुविक्रेता" सिट्रॉन् कैपिटलः तस्य संस्थापकः च बहुवारं ट्वीट् कृत्वा तस्य विपरीतम् इति आरोपयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एण्ड्रयू लाइटफोर्डः, यः त्रयः वर्षाणि पूर्वं गेमस्टॉप् इत्यस्य शॉर्ट् कृतवान् परन्तु खुदरानिवेशकैः अप्रत्याशितरूपेण मारितः, सः पुनः महतीं कष्टं प्राप्नोति

शुक्रवासरे स्थानीयसमये अमेरिकीप्रतिभूतिविनिमयआयोगः (SEC) न्यायविभागेन च संयुक्तरूपेण लाइटफोर्डस्य तस्य स्थापनायाः उद्यमपुञ्जकम्पन्योः सिट्रॉन् कैपिटलस्य च विरुद्धं मुकदमा दाखिलस्य घोषणा कृता।सः सामाजिकमाध्यममञ्चानां माध्यमेन भ्रामकसूचनाः प्रकाशयति, अमेरिकीडॉलर् यावत् लाभं च प्राप्तवान् इति आरोपः आसीत् ।

न्यायविभागेन उक्तं यत् लाइटफोर्डस्य उपरि प्रतिभूतिधोखाधड़ीयोजनायां भागग्रहणस्य एकः, प्रतिभूतिधोखाधडस्य १७ आरोपः, संघीय अन्वेषकाणां कृते मिथ्यावक्तव्यस्य एकः आरोपः च आरोपितः अस्ति। यदि लाइटफुट् सर्वेषु आरोपेषु दोषी भवति तर्हि तस्य ३७० वर्षपर्यन्तं कारावासः भवितुम् अर्हति इति वक्तव्ये उक्तम्।

एसईसी इत्यनेन लाइटफोर्डस्य विरुद्धं पृथक् शिकायतया आरोपः कृतः यत् सः सिट्रॉन् कैपिटल इत्यनेन सह संघीयप्रतिभूतिकायदानानां धोखाधड़ीविरोधी प्रावधानानाम् उल्लङ्घनं कृतम् अस्ति यदि दोषी ज्ञायते तर्हि एसईसी लाइटफोर्ड इत्यनेन अवैधरूपेण प्राप्तानि सर्वाणि धनराशिं प्रत्यागन्तुं अतिरिक्तं, अनिर्दिष्टं दण्डं दातुं च आग्रहं करिष्यति .

एसईसी दावाः, २. वामः कथितरूपेण स्वस्य कम्पनीयां सामाजिकमाध्यममञ्चेषु च पोस्ट्-प्रयोगं निवेशकान् सार्वजनिकरूपेण सल्लाहं दत्तवान् यत् ते २३ कम्पनीषु (रोकु, मेटा, एनवीडिया इत्यादिषु) न्यूनातिन्यूनं २६ वारं लघु वा दीर्घं वा गन्तुं शक्नुवन्ति। ततः एतेषां कम्पनीनां स्टॉकमूल्यानां वर्धनानन्तरं लाइटफोर्डः शीघ्रमेव स्वस्थानं परिवर्त्य विपरीतकार्यक्रमं कृतवान्, तस्मात् अवैधरूपेण लाभं प्राप्तवान् ।

तदतिरिक्तं न्यायविभागेन लाइटफोर्डस्य विरुद्धं जनसमुदायस्य कानूनप्रवर्तनसंस्थानां च समक्षं मिथ्यावक्तव्यं दत्तवान्, हेजफण्डेन सह तस्य सम्बन्धस्य विषये सम्बन्धितदस्तावेजान् मिथ्याकृत्य च आरोपः कृतः

लाइटफोर्डस्य वकिलः अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवान्। अतिरिक्त उल्लङ्घनानि अभवन् वा इति निर्धारयितुं एसईसी न्यायविभागेन च अन्वेषणं प्रचलति।

एकदा लाइट्फुट् इत्यनेन चीनदेशस्य बहवः अवधारणा-समूहाः शॉर्ट् कृताः, परन्तु गेमस्टॉप् इत्यस्य शॉर्ट-सेलिंग्-युद्धे खुदरा-निवेशकैः तस्य प्रतिहत्या कृता ।

लाइटफोर्डः वालस्ट्रीट्-नगरस्य प्रसिद्धयोः लघुविक्रेतृयोः अन्यतमः अस्ति, तस्य स्थापितं सिट्रॉन्-कैपिटलं च शेयर-बजारे अधिकं कुख्यातम् अस्ति ।

सिट्रॉन् कैपिटलः तान् कम्पनीन् अन्वेष्टुं विशेषज्ञः अस्ति येषां विश्वासः अस्ति यत् तेषां स्टॉकमूल्यानां अतिमूल्याङ्कनं वा वित्तीयधोखाधडस्य शङ्का भवति, तथा च गभीरं खननार्थं असामान्यपद्धतीनां उपयोगं करोति, तदतिरिक्तं ते जनान् कम्पनीमध्ये चोरीकृत्य, स्थातुं च प्रेषयिष्यन्ति कारखाने जनानां प्रवाहस्य चित्राणि गृहीतुं, तथा च मानवं विमानं च हवाई-टोही-कार्यं कर्तुं ड्रोन्-इत्यस्य उपयोगेन।

सिट्रॉन् कैपिटलस्य स्थापनायाः अनन्तरं असंख्यसूचीकृतकम्पनीनां शॉर्ट् कृतम् अस्ति, यत्र एवरग्राण्डे रियल एस्टेट्, साउथईस्ट रोङ्गटोङ्ग्, जीएसएक्स इत्यादयः बहवः चीनीयकम्पनयः अपि सन्तिएतेषु अधिकांशकम्पनीषु येषां शॉर्ट् कृतम् आसीत्, तेषां समाप्तिः दुर्गतिः अभवत्, स्टॉकमूल्ये तीव्रक्षयात् आरभ्य सूचीतः विमोचनं कर्तुं बाध्यतां यावत् ।

परन्तु सिट्रॉन् कैपिटलस्य अल्पविक्रयमार्गः सुचारुरूपेण न गतः । २०१२ तमे वर्षे Lyft इत्यनेन Qihoo and Sohu इत्येतयोः विषये एकस्मिन् प्रतिवेदने प्रमुखाणि त्रुटयः कृताः, येन Citron Research इत्यस्य प्रतिष्ठायाः क्षतिः अभवत् । २०१६ तमे वर्षे हाङ्गकाङ्गस्य मार्केट्-दुराचार-न्यायाधिकरणेन लाइट्फोर्ड्-नगरस्य उपरि कठोरदण्डः कृतः, यत्र पञ्चवर्षीयव्यापारप्रतिबन्धः, व्यापारलाभं कानूनीशुल्कं च प्रतिदातुं अपेक्षितम्

२०२१ तमस्य वर्षस्य जनवरीमासे गेमस्टॉप् इत्यस्मिन् अल्पविक्रययुद्धस्य समये सिट्रॉन् कैपिटल इत्यस्य कम्पनीयाः इतिहासे सर्वाधिकं विघ्नं जातम् ।

गेमस्टॉप् इत्यस्मिन् खुदरानिवेशकानां लघु-निचोड-आक्रमणस्य अन्तर्गतं सिट्रॉन् कैपिटल्-इत्यस्य आत्मसमर्पणं कर्तव्यम् आसीत् ।अन्ततः लाइटफोर्डः शतप्रतिशतम् हानिम् अकुर्वन् स्वस्य स्थानं निरुद्धवान्, ततः सः अल्पविक्रयस्य प्रतिवेदनानि न प्रकाशयिष्यति इति घोषितवान् ।, तथा च तस्य स्थाने दीर्घरणनीतिषु ध्यानं दत्तव्यम्।वालस्ट्रीट्-नगरस्य अल्पविक्रयसंस्थानां कृते एषा घटना ऐतिहासिकः पराजयः इति दृष्टा ।परन्तु अस्मिन् वर्षे पूर्वं लाइट्फोर्ड् इत्यनेन गेमस्टॉप् इत्यत्र नूतनं लघुस्थानं स्थापितं ।