समाचारं

विद्युत्कारस्य विक्रयात् ३५ लक्षं आरएमबी-रूप्यकाणां हानिः कथं फोर्ड-कम्पनी पूरयितुं शक्नोति?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२५ जुलै दिनाङ्के पूर्वसमये फोर्डमोटरकम्पन्योः शेयरमूल्यं १८% न्यूनीकृत्य २००८ तमे वर्षात् एकदिवसीयप्रदर्शनस्य सर्वाधिकं दुष्टं प्रदर्शनं कृतम् ।

विश्लेषकाः मन्यन्ते यत् फोर्डस्य स्टॉकमूल्ये तीव्रप्रकोपः बहुधा तस्य हानिकारकविद्युत्वाहनव्यापारस्य कारणेन अस्ति।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनात् न्याय्यं चेत्, फोर्डस्य विद्युत्वाहनव्यापारेण द्वितीयत्रिमासे २६,००० वाहनानि विक्रीताः, यत्र व्याजकरपूर्वं १.१ अरब अमेरिकीडॉलर् हानिः अभवत्, प्रतिविद्युत्वाहनं ४२,३०० अमेरिकीडॉलर् (प्रायः ३०६,००० आरएमबी) औसतहानिः च अभवत् वर्षस्य प्रथमार्धे कुलम् ३६,००० विद्युत्वाहनानि विक्रीताः, यत्र प्रतिवाहनं सरासरी ६९,४०० अमेरिकी-डॉलर् (प्रायः ५०३,००० आरएमबी) हानिः अभवत्

शताब्दपुराणः कारकम्पनी फोर्डः स्वस्य विद्युत्वाहनव्यापारे हानिः कथं "पूरयति"?

फोर्डस्य परिणामाः अपेक्षाभ्यः न्यूनाः भवन्ति

फोर्डस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् कम्पनीयाः त्रैमासिकस्य शुद्धलाभः १.८ अब्ज अमेरिकीडॉलर् आसीत्, यत् विपण्यप्रत्याशायाः अपेक्षया दूरं न्यूनम् आसीत् तेषु द्वितीयत्रिमासे विद्युत्वाहनव्यापारस्य व्याजकरात् पूर्वं हानिः १.१ अर्ब अमेरिकीडॉलर् यावत् अभवत् ।

फोर्ड इत्यनेन उक्तं यत् मुख्यतया प्राचीनवाहनानां वारण्टीव्ययस्य महती वृद्धिः अभवत् इति कारणेन द्वितीयत्रिमासिकस्य परिणामाः अपेक्षितापेक्षया न्यूनाः सन्ति।

फोर्डस्य मुख्यवित्तीयपदाधिकारी जॉन् लॉलरः प्रतिवदति यत् २०२१ तमे वर्षे ततः पूर्वं च निर्मितानाम् मॉडल्-सम्बद्धाः गुणवत्ता-सम्बद्धाः विषयाः सन्ति, येन द्वितीयत्रिमासे वारण्टी-व्ययः ८० कोटि-डॉलर्-पर्यन्तं वर्धितः, निवेशकानां अपेक्षाभ्यः अधिकः

२०२० तमस्य वर्षस्य अक्टोबर् मासे कार्यभारं स्वीकृत्य फोर्डस्य मुख्यकार्यकारी जिम फार्ले इत्यनेन वाहननिर्मातृणां गुणवत्ताविषयाणां समाधानं सर्वोच्चप्राथमिकता कृता, परन्तु पुनः आह्वानस्य संख्या अद्यापि उद्योगे सर्वोच्चस्थानेषु अस्ति

फोर्डः अपि स्वस्य विद्युत्करणपरिवर्तने किञ्चित् अभ्यस्तः अस्ति ।

फोर्ड इत्यनेन उक्तं यत् अस्य विद्युत्वाहनव्यापार-एककस्य वर्तमान-विद्युत्-माडलस्य उद्योगस्य मूल्येषु अवनति-दबावः, थोक-मात्रायां च न्यूनता अभवत्, यद्यपि गतवर्षस्य समानकालस्य तुलने व्यावसायिक-एककस्य व्ययस्य कटौतीं कृतम्, तथापि व्याजात् पूर्वं तस्य अर्जनं कृतम् करः अवशिष्टः आसीत् । फोर्ड मोटर कम्पनी इत्यस्याः विद्युत्वाहनव्यापार-एककस्य २०२४ तमे वर्षे ५ अरब-डॉलर्-तः ५.५ बिलियन-डॉलर्-पर्यन्तं पूर्णवर्षस्य हानिः भविष्यति इति अपेक्षा अस्ति ।

उत्तरचीन प्रौद्योगिकीविश्वविद्यालयस्य मोटरवाहनउद्योगनवाचारसंशोधनकेन्द्रे शोधकर्तारः झाङ्ग क्षियाङ्गः चीनसमाचारसेवायाः साक्षात्कारे गुओशी एक्स्प्रेस् इत्यनेन उक्तं यत् फोर्डः वैश्विकनवीनऊर्जापरिवर्तने मन्दप्रगतिम् अकरोत् तथा च अद्यापि विपण्यप्रतिस्पर्धां निर्वाहयितुम् पारम्परिकईंधनवाहनानां उपरि अवलम्बते। चीनीयविपण्ये फोर्ड-कम्पनी ईंधनवाहनानां प्रौद्योगिकी-नवीनीकरणे तुल्यकालिकरूपेण रूढिवादी अस्ति । तस्मिन् एव काले चीनदेशे विद्युत्-माडल-विक्रये अपि फोर्ड-कम्पनी कष्टानां सामनां कुर्वन् अस्ति, एतावता केवलं द्वौ मॉडलौ प्रवर्तयति, तेषां विक्रयः अपि अपेक्षितापेक्षया दूरं न्यूनः अस्ति

पिकअप-वाहनानि, वाणिज्यिक-वाहनानि च ठोसरूपेण प्रदर्शनं कृतवन्तः

विद्युत्वाहनव्यापारस्य अतिरिक्तं फोर्ड-संस्थायाः अन्येषु क्षेत्रेषु ठोसरूपेण प्रदर्शनं कृतम् अस्ति ।

वित्तीयप्रतिवेदनानुसारं द्वितीयत्रिमासे फोर्डस्य कुलराजस्वं ४७.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ६% किञ्चित् वृद्धिः अभवत् ।

फोर्ड इत्यनेन उक्तं यत् कुलराजस्वस्य वृद्धिः थोकमात्रायां वृद्धिः अभवत् तथा च नूतनस्य एफ-१५० पिकअप-ट्रकस्य, ट्रांजिट-वाणिज्यिक-वैनस्य च "अभिलेखस्य" विक्रयणस्य कारणेन अभवत् द्वितीयत्रिमासे फोर्डः अपि प्रथमाङ्कः अभवत् अमेरिकीविपण्ये इन्धनवाहनानां ब्राण्ड्।

फोर्ड+ योजनायाः अन्तर्गतं फोर्ड इत्यनेन स्वस्य समूहव्यापारं त्रयः विभागाः विभक्ताः, यथा, फोर्ड ब्लू विभागः पारम्परिकशक्तिवाहनव्यापारस्य (संकरसहितः) उत्तरदायी अस्ति, यदा तु फोर्ड मॉडल् ई विभागः विद्युत्वाहनव्यापारस्य उत्तरदायी अस्ति, तथा च फोर्डः Pro विभागः वाणिज्यिकस्य सुपर ट्रकव्यापारस्य च उत्तरदायी अस्ति।

सम्प्रति फोर्डस्य सर्वाधिकं लोकप्रियं उत्पादं अद्यापि तस्य पिकअप-वाहनम् अस्ति । जिम फार्ले इत्यनेन उक्तं यत् २०२३ तमे वर्षे ७,००,००० तः अधिकाः ग्राहकाः नूतनं फोर्ड एफ-सीरीज ट्रकं चयनं कृतवन्तः, येन सः संयुक्तराज्ये ४७ तमे वर्षे सर्वाधिकं विक्रयितः ट्रकः, ४२ तमे वर्षे च देशे सर्वाधिकविक्रयितमाडलः अभवत्

ततः पूर्वं जिम फार्ले इत्यनेन अपि उक्तं यत् विद्युत्वाहनानां विपरीतम् सुपरपिकअप-वाहनानां विपण्यमागधा महती च लाभः च भवति । कम्पनी कनाडादेशस्य ओण्टारियो-नगरे स्थितस्य स्वस्य ओकविल्-संयंत्रस्य उपयोगं कृत्वा पूर्वं योजनाकृतानां विद्युत्-एक्सप्लोरर-लिङ्कन्-नेविगेटर्-एसयूवी-इत्यस्य स्थाने पारम्परिक-इन्धन-सञ्चालित-सुपर-पिकअप-इत्यस्य उत्पादनं करिष्यति

ऑटोमोबाइल ब्लोगर "लाओ गुओ मशीनरी ब्यूरो" गुओ यिनिंग चीनसमाचारसेवायाः साक्षात्कारे गुओशी एक्स्प्रेस् इत्यनेन उक्तं यत् अमेरिकीविपण्यस्य दृष्ट्या अद्यापि पिकअपट्रकविपण्यक्षेत्रे फोर्डस्य प्रमुखं स्थानं वर्तते। पिकअप-ट्रक-विपण्ये स्वस्य प्रबल-प्रतिस्पर्धायाः, पर्याप्त-लाभस्य च उपरि अवलम्ब्य, फोर्ड-कम्पनी अमेरिकी-विपण्ये स्वस्य अग्रणीस्थानं निर्वाहयितुं समर्थः अस्ति तथा च तस्य परिचालन-स्थितयः तुल्यकालिकरूपेण स्थिराः सन्ति

झाङ्ग क्षियाङ्ग इत्यस्य मतेन ईंधनवाहनानां युगे सञ्चितः फोर्डस्य प्रौद्योगिकी, अनुसंधानविकासः च अनुभवः अद्यापि अमेरिकीविपण्ये प्रतिस्पर्धात्मकः अस्ति । परन्तु नवीन ऊर्जावाहनानां पारम्परिकईंधनवाहनानां च मध्ये प्रौद्योगिक्याः अनुसंधानविकासस्य च आवश्यकतासु महत्त्वपूर्णभेदस्य कारणात् फोर्डः अनुसंधानविकासाय आवश्यकं उच्चव्ययं नूतनोत्पादेषु निवेशं च कर्तुं न शक्नोति एतेषां कारकानाम् एकत्र परिणामः अभवत् यत् फोर्डस्य नूतनाः ऊर्जावाहनानि विपण्यस्वीकृतिं प्राप्तुं असफलाः अभवन्, यस्य परिणामेण एतादृशी स्थितिः अभवत् यत्र विद्युत्वाहनानां लाभः कठिनः आसीत्, यदा तु पिकअप-वाहनानां, वाणिज्यिकवाहनानां च लाभः अद्यापि आसीत्

फोर्डः चीनस्य रणनीतिं समायोजयति

सम्प्रति सम्पूर्णः वाहन-उद्योगः नूतन-ऊर्जा-स्रोतेषु संक्रमणस्य महत्त्वपूर्ण-काले अस्ति । अस्मिन् परिवर्तनप्रक्रियायां चीनीयविपण्यं महत्त्वपूर्णविपण्येषु अन्यतमम् अस्ति । विश्वस्य बृहत्तमः वाहनविपणः इति नाम्ना चीनदेशस्य नूतनानां ऊर्जावाहनानां मागः निरन्तरं वर्धते, नीतिसमर्थनम् अपि वर्धमानम् अस्ति ।

झाङ्ग क्षियाङ्ग इत्यनेन सुझावः दत्तः यत् फोर्डः चीनीयकारकम्पनीभिः सह सहकार्यं कृत्वा चीनस्य नूतन ऊर्जाप्रौद्योगिकीमञ्चं प्रवर्तयितुं विचारयितुं शक्नोति यत् नूतन ऊर्जाविकासाय महत्त्वपूर्णं खिडकीकालं जब्धयितुं शक्नोति।

२२ जुलै दिनाङ्के एक्सपेङ्ग मोटर्स् तथा फोक्सवैगन ग्रुप् इत्यनेन इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये सामरिकसहकार्यं संयुक्तविकाससम्झौते च हस्ताक्षरं कृतम् । चीनदेशे फोक्सवैगनद्वारा उत्पादितानां सीएमपी-एमईबी-मञ्चानां कृते उद्योगस्य अग्रणी-विद्युत्-वास्तुकला-विकासे द्वयोः पक्षयोः पूर्णतया निवेशः भविष्यति मासाः ।

गुओ यिनिङ्ग् इत्यनेन सुझावः दत्तः यत् यदि फोर्डः चीनीयविपण्ये पदं प्राप्तुम् इच्छति तर्हि तस्य मूलविषयः अस्ति यत् चीनीयविपण्यस्य परिचालनतर्कस्य पद्धतीनां च अनुकूलतां भवितुमर्हति एतदपि कारणं यत् अनेके चीनीयब्राण्ड् स्थानीयविपण्ये उत्तमं प्रदर्शनं कुर्वन्ति - तेषां चीनीयग्राहकानाम् आवश्यकतानां विषये अवगमनं भवति गहनबोधं प्राप्नुवन्ति तथा च लक्षितसमायोजनं कर्तुं समर्थाः भवन्ति।

"तस्य विपरीतम् अनेके संयुक्तोद्यमकारकम्पनयः प्रौद्योगिक्यां प्रचारप्रचारे च वैश्विकरूपेण एकीकृतमानकान् स्वीकुर्वन्ति। ते विदेशीयसंकल्पनाभिः प्रतिबन्धिताः सन्ति तथा च लक्षितस्थानीयकरणसमायोजनं कर्तुं न शक्नुवन्ति। अतः संयुक्तउद्यमकारकम्पनीनां व्यापकस्थानीयकरणपरिवर्तनं कर्तुं आवश्यकता वर्तते। . एतत् अस्ति न केवलं तान्त्रिकसुधारः, अपितु सर्वेषां विभागानां व्यापकं परिवर्तनं शीर्षप्रबन्धनात् आरभ्य तृणमूलकर्मचारिणः यावत् अस्माकं कृते एतस्याः समस्यायाः यथार्थतया समाधानार्थं दृढनिश्चयः आवश्यकः।

सम्प्रति फोर्ड-कम्पनी अपि समायोजनं कर्तुं उपक्रमं कुर्वती अस्ति । अस्मिन् वर्षे मेमासे फोर्ड् चाइना इत्यनेन घोषितं यत् ऐ ज़ियाओमिङ्ग् इत्यनेन चाङ्गन् फोर्ड् आटोमोबाइल कम्पनी लिमिटेड् इत्यस्य अध्यक्षरूपेण कार्यं करिष्यति तथा च चङ्गन् फोर्ड् इत्यस्य निदेशकमण्डलाय प्रतिवेदनं भविष्यति ।

फोर्ड चीनस्य मतं यत् ऐ शाओमिंगस्य व्यापकनिगमप्रबन्धनस्य परिचालनपरिवर्तनस्य च समृद्धः अनुभवः विशेषज्ञता च तस्य भागिनैः सह सहकारीसम्बन्धं सुदृढं कर्तुं, उत्पादस्य गुणवत्तायां क्षमतायाः उपयोगे च निरन्तरं सुधारं कर्तुं, चंगन फोर्डस्य विकासे त्वरिततां कर्तुं च सहायकं भविष्यति विद्युत्करणं बुद्धिः च प्रति संक्रमणं कुर्वन् अस्ति।

स्तम्भ सम्पादकः: झाङ्ग वू पाठसम्पादकः: गीत हुई शीर्षकं चित्रं च स्रोतः: सिन्हुआ न्यूज एजेन्सी/फ्रांस फोटो सम्पादकः: शाओ जिंग

स्रोतः लेखकः गुओशी एक्स्प्रेस्