समाचारं

बीजिंग-नगरस्य सम्पत्ति-विपण्ये नूतन-सौदः पूर्णिमा-मासः अस्ति, एते परिवर्तनानि च सन्ति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


दलाली चीनतः


जूनमासस्य २६ दिनाङ्के बीजिंग-सम्पत्त्याः विपण्यस्य नूतनानां नीतीनां प्रवर्तनात् एकमासः अभवत्, नीतीनां प्रभावः च बहु ध्यानं आकर्षितवान्

"न्यू डील् इत्यस्य अनन्तरं बीजिंगनगरे सेकेण्ड हैण्ड् हाउस् इत्यस्य लेनदेनस्य मात्रा स्पष्टतया वर्धिता अस्ति। मुख्यकारणं 'मात्रायां मूल्यम्' अस्ति। दलाली चीन संवाददाता।

विपण्यप्रतिक्रिया तुल्यकालिकरूपेण सकारात्मका आसीत्

हेशुओ इन्स्टिट्यूशनस्य मुख्यविश्लेषकः गुओ यी इत्यनेन अपि सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना रिपोर्टर् इत्यनेन सह साक्षात्कारे उक्तं यत् बीजिंगस्य नूतननीतेः डाउन पेमेण्ट् अनुपातं बंधकव्याजदरं च न्यूनीकर्तुं बीजिंगस्य सेकेण्ड हैण्ड् आवासबाजारे लेनदेनं महत्त्वपूर्णं वर्धितम्। जुलैमासात् अधुना यावत् सेकेण्डहैण्ड् आवासविपण्ये व्यवहारस्य परिमाणं प्रायः १२,००० यूनिट् अस्ति, तथा च सम्पूर्णे जुलैमासे लेनदेनस्य मात्रा १५,००० यूनिट् अधिकं भविष्यति इति अपेक्षा अस्ति द्वितीयहस्तगृहविपण्यस्य लेनदेनस्य परिमाणं निरन्तरं वर्धितम् अस्ति, तस्मिन् एव काले मूल्यानि अपि तलभागे समेकितानि सन्ति अपि वर्धिता ।

बीजिंग-आवास-नगरीय-ग्रामीण-विकास-आयोगस्य आधिकारिक-जालस्थलस्य आँकडानुसारं बीजिंग-लिआन्जिया-संशोधन-संस्थायाः ज्ञायते यत् बीजिंग-नवीन-सौदानां आरम्भात् (27 जूनतः २४ जुलै-पर्यन्तं) सेकेण्ड-हैण्ड्-आवास-अनलाईन-हस्ताक्षराणां संख्या बीजिंग-नगरे १४,९६६ यूनिट्-रूप्यकाणि आसन्, यत् नीतेः प्रवर्तनात् पूर्वं (३० मेतः २६ जूनपर्यन्तं) तुलनीयकालस्य समानः अस्ति, ११.८% वृद्धिः ।

बीजिंग लिआन्जिया रिसर्च इन्स्टिट्यूट् इत्यस्य विश्लेषकः लेङ्ग हुई इत्यनेन सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना इत्यस्य संवाददातृभ्यः उक्तं यत् जूनमासस्य २६ दिनाङ्के बीजिंगस्य नूतननीतेः आरम्भात् आरभ्य बाजारस्य प्रतिक्रिया तुल्यकालिकरूपेण सकारात्मका अस्ति, यत्र पूर्वकालस्य तुलने लेनदेनस्य मात्रा वर्धिता अस्ति तथा च औसतलेनदेनमूल्यानि सामान्यतया स्थिरं तिष्ठति।

लेङ्ग हुई इत्यनेन अपि उक्तं यत् द्वितीयत्रिमासे बीजिंग-नगरस्य सेकेण्ड्-हैण्ड्-आवास-व्यवहारेषु “प्रथमं बहिः ततः अन्तः” इति प्रक्रिया अभवत् । ३० एप्रिल दिनाङ्के बीजिंग-नगरेण क्रय-प्रतिबन्ध-नीतिः अनुकूलितः, येषु गृहेषु क्रय-सीमाः प्राप्ताः, तेभ्यः पञ्चम-रिंग-मार्गात् बहिः अतिरिक्तं गृहं क्रेतुं शक्यते पञ्चम-रिंग-मार्गः तुल्यकालिकरूपेण अधिकं लोकप्रियः आसीत्, परिधीयक्षेत्रेषु व्यवहारस्य अनुपातः अपि वर्धितः । जुलैमासात् आरभ्य प्रतिस्थापनशृङ्खलायाः स्थिरसञ्चालनेन बाह्यक्षेत्रे व्यवहारतापः आन्तरिकवलयस्य प्रसारणं आरब्धम् अस्ति जुलाईमासात् आरभ्य न्यूनमूल्यानां उच्चमूल्यानां च गृहानाम् लेनदेनस्य परिमाणं युगपत् वर्धितम् अस्ति एककोटि युआनतः अधिकं कुलमूल्यं भवति तथा च उच्चं यूनिट् मूल्यं वर्धितम् अस्ति।

मूल्यप्रवृत्तिः सामान्यतया स्थिरः भवति

मूल्यस्य दृष्ट्या बीजिंग-लिआन्जिया-संस्थायाः आँकडानि दर्शयन्ति यत् बीजिंग-नगरे सेकेण्ड-हैण्ड-आवासस्य मूल्य-प्रवृत्तिः द्वितीय-त्रिमासिकात् आरभ्य जून-मासे विपण्य-मूल्ये मासे-मासस्य प्रायः ०.५% वृद्धिः अभवत् the 24th), बीजिंग लिआन्जिया इत्यस्य द्वितीयहस्तस्य आवासस्य औसतव्यवहारमूल्यं मासे मासे 0.4% वर्धितम् ।

मूल्यवृद्धेः कारणानां विषये लेङ्ग हुई इत्यनेन उक्तं यत् मुख्यतया व्यवहारसंरचनायाः परिवर्तनात् एतत् आगच्छति, यत् तुलनीयगृहमूल्यानां दृष्ट्या तुल्यकालिकरूपेण स्थिरम् अस्ति। एतत् मुख्यतया नूतनग्राहकानाम् नूतनानां आवाससूचीनां च विपर्ययस्य कारणेन अस्ति यद्यपि आपूर्ति-माङ्ग-सम्बन्धः अद्यापि क्रेतृणां प्रति पक्षपातपूर्णः अस्ति तथापि प्रथमत्रिमासे अपेक्षया अधिकं सन्तुलितः अस्ति, यत् तुल्यकालिकरूपेण स्थिरमूल्यानां कृते अनुकूलम् अस्ति एतत् दत्तांशदृष्ट्या अपि सत्यम् अस्ति यत् एप्रिलमासात् आरभ्य सेकेण्डहैण्ड् आवासस्य औसतव्यवहारमूल्यं चतुर्णां मासानां यावत् क्रमशः स्थिरं वर्तते, यत्र औसतमासिकस्य उतार-चढावस्य परिधिः १% अन्तः अस्ति

लेङ्ग हुई इत्यस्य मतं यत् समग्रतया "६.२६" बीजिंग-नव-सौदानां अचल-सम्पत्-विपण्यस्य अग्रे पुनरुत्थानस्य सकारात्मकः प्रभावः अस्ति ideal stable state of volume increase and price increase , किञ्चित्कालात् च प्रचलति।

सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यपि भविष्यवाणीं करोति यत् नीतेः प्रभावेण जुलैमासे बीजिंगनगरे ऑनलाइन सेकेण्ड हैण्ड् आवासहस्ताक्षराणां संख्या १५,००० यूनिट् अधिका भविष्यति, यत् एकवर्षात् अधिके काले सर्वोच्चस्थानं प्राप्तुं शक्नोति।

नवीनगृहविपण्यस्य दृष्ट्या सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २६ जूनतः २५ जुलैपर्यन्तं बीजिंगनगरे ऑनलाइन हस्ताक्षरितानां नूतनानां आवासीयसम्पत्तीनां संख्या ४,५०१ यूनिट् आसीत्, यत् तः ३,२४३ यूनिट् इत्यस्मात् ३८.८% वृद्धिः अभवत् मे २७ तः जून २५.%.

परन्तु गुओ यी इत्यनेन सिक्योरिटीज टाइम्स्·ब्रोकर चाइना इत्यस्य संवाददातृभ्यः उक्तं यत् गतवर्षस्य तुलने बीजिंगस्य नूतनगृहविपण्यस्य वर्तमानस्य एकमासस्य लेनदेनस्य मात्रा अद्यापि अधः एव भ्रमति। मूल्यप्रदर्शनस्य दृष्ट्या छूटस्य निष्कासनस्य, पुनः मूल्यवृद्धेः च घटना नास्ति । "बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवास-विपण्यस्य लेनदेन-मात्रा पुनः पुनः प्राप्यते, अद्यापि नूतन-आवास-व्यवहारयोः रूपान्तरण-प्रभावे सुधारस्य स्थानं वर्तते।"

अस्याः घटनायाः कारणानां विषये गुओ यी इत्यस्य मतं यत् मूलं बीजिंगस्य समग्रसम्पत्त्याः विपण्यां वर्तमानस्य दुर्बलसञ्चारस्य मध्ये अस्ति, यत्र भूमिनिवेशात्, विकासात्, निर्माणस्य आरम्भात् समाप्तिपर्यन्तं चक्रं, नूतनगृहाणां प्रतिस्थापनस्य चक्रं च द्वितीय- हस्तगृहाणि । सम्पूर्णं चक्रं सुचारुरूपेण कर्तुं अधिकसटीकनियन्त्रणनीतयः आवश्यकाः सन्ति । बीजिंगस्य हाले एव "पुराण-नवीन" नीतिः, नवसूचीकृतस्य मेन्टौगौ-भूमि-पार्सलस्य बोली-नियमानाम् समायोजनं च इत्यादीनि सटीक-विनियमनम् अधुना एव आरब्धम् अस्ति, भविष्ये एतादृशं नियमनं प्रभावीरूपेण नूतन-आवास-विपण्यं उत्तेजितुं शक्नोति, अपि च सहायकं भविष्यति भूमि, नवीन आवास, सेकेण्ड हैण्ड आवास इत्यादीनां विपण्यस्य विस्तारः सद्चक्रस्य समग्रनिर्माणं विपणस्य अधिकस्थिररूपेण ऊर्ध्वं च विकासं कर्तुं प्रेरयिष्यति।

मृदानिलामनियमानां अनुकूलनम्

ज्ञातव्यं यत् जुलै-मासस्य २६ दिनाङ्के बीजिंग-संस्थायाः आपूर्तिः कृतः मेन्टौगौ-नव-नगरस्य भूखण्डे मृदानिलामनियमानां दृष्ट्या त्रीणि अनुकूलनानि अभवन् ।

चीनसूचकाङ्कसंशोधनसंस्थायाः भूमिबाजारसंशोधनस्य प्रमुखः झाङ्ग काई इत्यनेन दर्शितं यत् प्रथमं बोलीदातृयोग्यतायाः अनुकूलनं भवति : एकस्मिन् एव समूहे सदस्यकम्पनीनां कृते बोलीपदार्थे बोलीदातृयोग्यतायाः आवश्यकतासु निश्चितं शिथिलता भवति। परन्तु यदि भूमिपार्सलस्य बोली लॉटरीपदं प्राप्नोति तर्हि एकस्यैव समूहस्य सदस्यकम्पनीषु केवलं तस्याः सदस्यकम्पनी (अथवा संघे बहुकम्पनयः) यस्य निक्षेपः प्रथमवारं प्राप्तः भवति, तस्याः लॉटरी-क्रीडायां भागं ग्रहीतुं अनुमतिः भवति अन्येषु शब्देषु, लॉटरी-चरणस्य नियमाः स्थानीय-निलामस्य पूर्व-नियमैः सह सङ्गताः सन्ति, बोली-पदे च, केवलं एकः सदस्य-कम्पनी एव न भवति, या नीलाम-क्रीडायां भागं ग्रहीतुं पञ्जीकरणं कर्तुं शक्नोति, अपितु अन्तर्गताः सर्वे सदस्य-कम्पनयः सन्ति तस्यैव समूहस्य भागग्रहणस्य अवसरः भवति। अस्य नियमस्य अनुकूलनं एकतः लॉटरी-मञ्चस्य निष्पक्षतां सुनिश्चितं करोति, अपरतः च, एकस्यैव समूहस्य अन्तर्गत सदस्यकम्पनीनां कृते बीजिंग-स्थानीयनिलामे भागं ग्रहीतुं अधिकानि अवसरानि सृजति

"द्वितीयं बोलीसीढ्याः अनुकूलनम् अस्ति: बोलीसीढी मूलप्रारम्भमूल्यस्य 5‰ तः 1‰ यावत् समायोजिता भवति, यत् बोलीचरणस्य मूल्यवृद्धेः सीमां बहुधा न्यूनीकरोति तथा च बोलीदातृभ्यः स्वस्य आधारेण उद्धरणं अधिकसटीकरूपेण कर्तुं साहाय्यं करोति own company's bidding capabilities." झाङ्ग काई इत्यनेन उक्तं यत् तृतीयः अति-कम-ऊर्जा-उपभोग-भवन-मानकानां अनुकूलनम् अस्ति: बीजिंग-नगरस्य भवन-ऊर्जा-बचत-डिजाइन-मानकानां पूर्तये पूर्व-आवश्यकतातः, राष्ट्रिय-मानकानां अनुरूपं कार्यान्वयनार्थं अनुकूलितं कृतम् अस्ति . एतत् समायोजनं स्थावरजङ्गमकम्पनीनां विकासव्ययस्य किञ्चित्पर्यन्तं न्यूनीकरणं कर्तुं शक्नोति तथा च अचलसम्पत्कम्पनीनां कृते "उत्तमगृहम्" उत्पादानाम् निर्माणे उपयोगाय अधिकव्ययसम्पदां मुक्तं कर्तुं शक्नोति

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ